![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa dutiyasikkhāpadaṃ [334] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappitako susāne viharati . tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahattarā bhikkhunī kālakatā 1- hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre taṃ 2- jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti . athakho āyasmā kappitako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā vippakiresi 3-. {334.1} Chabbaggiyā bhikkhuniyo iminā kappitakena amhākaṃ ayyāya thūpo bhinno handa naṃ ghātemāti @Footnote: 1 Ma. Yu. kālaṃkatāti dissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pakiresi. Mantesuṃ . aññatarā bhikkhunī āyasmato upālissa etamatthaṃ ārocesi . āyasmā upāli āyasmato kappitakassa etamatthaṃ ārocesi . athakho āyasmā kappitako vihārā nikkhamitvā nilīno acchi . athakho chabbaggiyā bhikkhuniyo yenāyasmato kappitakassa vihāro tenupasaṅkamiṃsu upasaṅkamitvā āyasmato kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā mato kappitakoti pakkamiṃsu. {334.2} Athakho āyasmā kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappitakaṃ piṇḍāya carantaṃ disvāna evamāhaṃsu ayaṃ kappitako jīvati ko nu kho amhākaṃ mantaṃ saṃharatīti . assosuṃ kho chabbaggiyā bhikkhuniyo ayyena kira upālinā amhākaṃ manto saṃhaṭoti . tā āyasmantaṃ upāliṃ akkosiṃsu kathaṃ hi nāma ayaṃ kasāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatīti . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo upāliṃ akkosantīti. Saccaṃ bhagavāti. {334.3} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo upāliṃ akkosissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana Bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {334.4} yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā pācittiyanti. [335] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhunīti upasampannaṃ . Akkoseyya vāti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena āpatti pācittiyassa . paribhāseyya vāti bhayaṃ upadaṃseti āpatti pācittiyassa. [336] Upasampanne upasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa . upasampanne vematikā akkosati vā paribhāsati vā āpatti pācittiyassa . upasampanne anupasampanna- saññā akkosati vā paribhāsati vā āpatti pācittiyassa . Anupasampannaṃ akkosati vā paribhāsati vā āpatti dukkaṭassa . Anupasampanne upasampannasaññā āpatti dukkaṭassa . Anupasampanne vematikā āpatti dukkaṭassa . anupasampanne anupasampannasaññā āpatti dukkaṭassa. [337] Anāpatti atthapurekkhārāya dhammapurekkhārāya anusāsanīpurekkhārāya ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 181-183. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3656 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3656 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=334&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=80 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=334 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11678 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11678 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]