ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa dutiyasikkhāpadaṃ
     [334]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmato  upālissa
upajjhāyo   āyasmā   kappitako   susāne  viharati  .  tena  kho  pana
samayena  chabbaggiyānaṃ  bhikkhunīnaṃ  mahattarā  bhikkhunī  kālakatā  1-  hoti.
Chabbaggiyā   bhikkhuniyo   taṃ   bhikkhuniṃ   nīharitvā   āyasmato  kappitakassa
vihārassa  avidūre  taṃ  2-  jhāpetvā  thūpaṃ  katvā  gantvā  tasmiṃ thūpe
rodanti   .  athakho  āyasmā  kappitako  tena  saddena  ubbāḷho  taṃ
thūpaṃ bhinditvā vippakiresi 3-.
     {334.1}     Chabbaggiyā     bhikkhuniyo     iminā    kappitakena
amhākaṃ     ayyāya     thūpo     bhinno    handa    naṃ    ghātemāti
@Footnote: 1 Ma. Yu. kālaṃkatāti dissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pakiresi.

--------------------------------------------------------------------------------------------- page182.

Mantesuṃ . aññatarā bhikkhunī āyasmato upālissa etamatthaṃ ārocesi . āyasmā upāli āyasmato kappitakassa etamatthaṃ ārocesi . athakho āyasmā kappitako vihārā nikkhamitvā nilīno acchi . athakho chabbaggiyā bhikkhuniyo yenāyasmato kappitakassa vihāro tenupasaṅkamiṃsu upasaṅkamitvā āyasmato kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā mato kappitakoti pakkamiṃsu. {334.2} Athakho āyasmā kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi . addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappitakaṃ piṇḍāya carantaṃ disvāna evamāhaṃsu ayaṃ kappitako jīvati ko nu kho amhākaṃ mantaṃ saṃharatīti . assosuṃ kho chabbaggiyā bhikkhuniyo ayyena kira upālinā amhākaṃ manto saṃhaṭoti . tā āyasmantaṃ upāliṃ akkosiṃsu kathaṃ hi nāma ayaṃ kasāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatīti . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo upāliṃ akkosantīti. Saccaṃ bhagavāti. {334.3} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo upāliṃ akkosissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page183.

Bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {334.4} yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā pācittiyanti. [335] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhunīti upasampannaṃ . Akkoseyya vāti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena āpatti pācittiyassa . paribhāseyya vāti bhayaṃ upadaṃseti āpatti pācittiyassa. [336] Upasampanne upasampannasaññā akkosati vā paribhāsati vā āpatti pācittiyassa . upasampanne vematikā akkosati vā paribhāsati vā āpatti pācittiyassa . upasampanne anupasampanna- saññā akkosati vā paribhāsati vā āpatti pācittiyassa . Anupasampannaṃ akkosati vā paribhāsati vā āpatti dukkaṭassa . Anupasampanne upasampannasaññā āpatti dukkaṭassa . Anupasampanne vematikā āpatti dukkaṭassa . anupasampanne anupasampannasaññā āpatti dukkaṭassa. [337] Anāpatti atthapurekkhārāya dhammapurekkhārāya anusāsanīpurekkhārāya ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 181-183. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3656&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3656&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=334&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=334              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11678              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11678              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]