ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa catutthasikkhāpadaṃ
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhuniyo   nimantetvā   bhojesi   .   bhikkhuniyo  bhuttāvī
pavāritā   ñātikulāni   gantvā   ekaccā  bhuñjiṃsu  ekaccā  piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhuniyo   mayā  ayyā  santappitā  etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu   kiṃ   tvaṃ   ayya   1-   amhe  santappessasi  yāpi
tayā   nimantitā   tāpi   amhākaṃ  gharāni  āgantvā  ekaccā  bhuñjiṃsu
ekaccā   piṇḍapātaṃ   ādāya   agamaṃsūti   .   athakho  so  brāhmaṇo
ujjhāyati    khīyati    vipāceti   kathaṃ   hi   nāma   bhikkhuniyo   amhākaṃ
ghare   bhuñjitvā   aññatra   bhuñjissanti   na   cāhaṃ  paṭibalo  yāvadatthaṃ
dātunti.
     {342.1}    Assosuṃ    kho    bhikkhuniyo    tassa   brāhmaṇassa
ujjhāyantassa    khīyantassa    vipācentassa   .   yā   tā   bhikkhuniyo
appicchā    .pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma     bhikkhuniyo     bhuttāvī    pavāritā    aññatra    bhuñjissantīti
.pe.   saccaṃ   kira   bhikkhave   bhikkhuniyo   bhuttāvī  pavāritā  aññatra
@Footnote: 1 Ma. Yu. ayyo.
Bhuñjantīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   bhikkhuniyo   bhuttāvī   pavāritā   aññatra   bhuñjissanti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {342.2}  yā  pana  bhikkhunī  nimantitā  vā  pavāritā vā khādanīyaṃ
vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti.
     [343]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   nimantitā   nāma  pañcannaṃ
bhojanānaṃ   aññatarena   bhojanena  nimantitā  .  pavāritā  nāma  āsanaṃ
paññāyati   bhojanaṃ   paññāyati   hatthapāse   ṭhitā   abhiharati  paṭikkhepo
paññāyati   .   khādanīyaṃ   nāma   pañca   bhojanāni   yāguṃ   yāmakālikaṃ
sattāhakālikaṃ   yāvajīvikaṃ  ṭhapetvā  avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ
nāma   pañca   bhojanāni   odano   kummāso   sattu   maccho  maṃsaṃ .
Khādissāmi    bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa   .
Ajjhohāre ajjhohāre āpatti pācittiyassa.
     [344]   Nimantite   1-   nimantitasaññā   khādanīyaṃ  vā  bhojanīyaṃ
vā   khādati   vā   bhuñjati   vā   āpatti  pācittiyassa  .  nimantite
vematikā  khādanīyaṃ  vā  bhojanīyaṃ  vā  khādati  vā  bhuñjati  vā  āpatti
pācittiyassa   .   nimantite   animantitasaññā   khādanīyaṃ   vā   bhojanīyaṃ
vā   khādati   vā   bhuñjati   vā  āpatti  pācittiyassa  .  yāmakālikaṃ
@Footnote: 1 Ma. Yu. nimantite .pe. āpatti pācittiyassāti ime pāṭhā na dissanti.
Sattāhakālikaṃ     yāvajīvikaṃ     āhāratthāya    paṭiggaṇhāti    āpatti
dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.
     [345]    Anāpatti    animantitā    appavāritā   yāguṃ   pivati
sāmike   apaloketvā   bhuñjati   yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ
sati paccaye paribhuñjati ummattikāya ādikammikāyāti.
                                --------



             The Pali Tipitaka in Roman Character Volume 3 page 186-188. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3751              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3751              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=342&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=342              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11689              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11689              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]