![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa chaṭṭhasikkhāpadaṃ [349] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu . bhikkhuniyo @Footnote: 1 Ma. Yu. kulaṃ. Tā bhikkhuniyo etadavocuṃ katthayyāyo vassaṃ vutthā kacci ovādo iddho ahosīti . natthayye tattha bhikkhū kuto ovādo iddho bhavissatīti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti. Saccaṃ bhagavāti. {349.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {349.2} yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya pācittiyanti. [350] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ . vassaṃ vasissāmīti senāsanaṃ paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati āpatti dukkaṭassa . saha aruṇuggamanā āpatti pācittiyassa. [351] Anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā vā kālakatā vā pakkhasaṅkantā vā āpadāsu ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 189-190. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3829 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3829 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=349&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=84 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=349 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11705 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11705 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]