ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa chaṭṭhasikkhāpadaṃ
     [349]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   gāmakāvāse   vassaṃ   vutthā  sāvatthiṃ  agamaṃsu  .  bhikkhuniyo
@Footnote: 1 Ma. Yu. kulaṃ.
Tā   bhikkhuniyo   etadavocuṃ  katthayyāyo  vassaṃ  vutthā  kacci  ovādo
iddho   ahosīti   .   natthayye   tattha  bhikkhū  kuto  ovādo  iddho
bhavissatīti   .   yā   tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   abhikkhuke  āvāse
vassaṃ   vasissantīti   .pe.   saccaṃ   kira   bhikkhave  bhikkhuniyo  abhikkhuke
āvāse vassaṃ vasantīti. Saccaṃ bhagavāti.
     {349.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
abhikkhuke   āvāse   vassaṃ  vasissanti  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {349.2}   yā  pana  bhikkhunī  abhikkhuke  āvāse  vassaṃ  vaseyya
pācittiyanti.
     [350]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  abhikkhuko  nāma  āvāso  na
sakkā  hoti  ovādāya  vā  saṃvāsāya  vā  gantuṃ  .  vassaṃ vasissāmīti
senāsanaṃ    paññāpeti    pānīyaṃ    paribhojanīyaṃ    upaṭṭhapeti   pariveṇaṃ
sammajjati    āpatti    dukkaṭassa    .    saha   aruṇuggamanā   āpatti
pācittiyassa.
     [351]   Anāpatti   vassupagatā   bhikkhū   pakkantā   vā  honti
vibbhantā    vā    kālakatā    vā    pakkhasaṅkantā   vā   āpadāsu
ummattikāya ādikammikāyāti.
                                --------



             The Pali Tipitaka in Roman Character Volume 3 page 189-190. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3829              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3829              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=349&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=349              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11705              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11705              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]