![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa dasamasikkhāpadaṃ [361] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi . Athakho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami . sā bhikkhunī vissaramakāsi . bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ kissa tvaṃ ayye vissaramakāsīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatīti .pe. saccaṃ kira bhikkhave bhikkhuniyo pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā Bhedāpetīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {361.1} yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā pācittiyanti. [362] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . pasākhaṃ nāma adhonābhi ubbhajānumaṇḍalaṃ . jātanti tattha jātaṃ . gaṇḍo nāma yo koci gaṇḍo . ruhitaṃ nāma yaṅkiñci vaṇaṃ 2- . anapaloketvāti anāpucchā . saṅgho nāma bhikkhunīsaṅgho vuccati . gaṇo nāma sambahulā bhikkhuniyo vuccanti . puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo dūsetuṃ . Saddhinti ekato . ekenekāti puriso ceva hoti bhikkhunī ca . Bhindāti āṇāpeti āpatti dukkaṭassa bhinne āpatti pācittiyassa . phālehīti āṇāpeti āpatti dukkaṭassa phālite @Footnote: 1 Ma. Yu. bhedāpesīti. 2 Ma. Yu. yaṅkiñci vaṇo. yo koci vaṇoti pāṭhena bhavitabbaṃ. Āpatti pācittiyassa . dhovāti āṇāpeti āpatti dukkaṭassa dhote 1- āpatti pācittiyassa . ālimpāti āṇāpeti āpatti dukkaṭassa ālitte 2- āpatti pācittiyassa . bandhāti 3- āṇāpeti āpatti dukkaṭassa baddhe āpatti pācittiyassa . mocehīti āṇāpeti āpatti dukkaṭassa mutte āpatti pācittiyassa. [363] Anāpatti apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā yā kāci viññū dutiyā [4]- hoti ummattikāya ādikammikāyāti. Ārāmavaggo chaṭṭho. ----------The Pali Tipitaka in Roman Character Volume 3 page 194-196. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3925 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3925 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=361&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=88 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=361 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11725 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11725 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]