ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page198.

Gabbhinīvaggassa dutiyasikkhāpadaṃ [368] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti . sā piṇḍāya carati . manussā evamāhaṃsu dethayyāya bhikkhaṃ sadutiyā 1- ayyāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo pāyantiṃ vuṭṭhāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo pāyantiṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {368.1} yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya pācittiyanti. [369] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . pāyantī nāma mātā vā hoti dhātī vā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā @Footnote: 1 Ma. Yu. sadutiyikā.

--------------------------------------------------------------------------------------------- page199.

Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [370] Pāyantiyā pāyantīsaññā vuṭṭhāpeti āpatti pācittiyassa . pāyantiyā vematikā vuṭṭhāpeti āpatti dukkaṭassa . Pāyantiyā apāyantīsaññā vuṭṭhāpeti anāpatti . apāyantiyā pāyantīsaññā āpatti dukkaṭassa . apāyantiyā vematikā āpatti dukkaṭassa. Apāyantiyā apāyantīsaññā anāpatti. [371] Anāpatti pāyantiṃ apāyantīsaññā vuṭṭhāpeti apāyantiṃ apāyantīsaññā vuṭṭhāpeti ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 198-199. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3997&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3997&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=368&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11742              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]