ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Gabbhinīvaggassa tatiyasikkhāpadaṃ
     [372]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
dve   vassāni   chasu   dhammesu  asikkhitasikkhaṃ  sikkhamānaṃ  vuṭṭhāpenti .
Tā   bālā   honti   abyattā   na   jānanti   kappiyaṃ  vā  akappiyaṃ
vā   .   yā   tā   bhikkhuniyo   appicchā   .pe.   tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   dve  vassāni  chasu
dhammesu    asikkhitasikkhaṃ    sikkhamānaṃ    vuṭṭhāpessantīti   .pe.   saccaṃ
kira   bhikkhave   bhikkhuniyo   dve   vassāni   chasu  dhammesu  asikkhitasikkhaṃ
sikkhamānaṃ   vuṭṭhāpentīti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā

--------------------------------------------------------------------------------------------- page200.

Kathaṃ hi nāma bhikkhave bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sikkhamānāya dve vassāni chasu dhammesu sikkhāsammatiṃ dātuṃ . evañca pana bhikkhave dātabbā . Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ ayye itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ 1- yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {372.1} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti. {372.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammatiṃ deti . yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammatiyā dānaṃ sā tuṇhassa @Footnote: 1 Ma. Yu. sikkhāsammutiṃ sabbattha evameva dissati.

--------------------------------------------------------------------------------------------- page201.

Yassā nakkhamati sā bhāseyya. {372.3} Dinnā saṅghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammati . khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. {372.4} Sā sikkhamānā evaṃ vadehīti vattabbā pāṇātipātā veramaṇiṃ dve vassāni avītikkamasamādānaṃ 1- samādiyāmi adinnādānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi abrahmacariyā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi surāmerayamajjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmīti. {372.5} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiyanti. [373] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā sikkhā kupitā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi @Footnote: 1 Ma. Yu. avītikkamma samādānaṃ sabbattha evameva dissati.

--------------------------------------------------------------------------------------------- page202.

Kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [374] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . Adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [375] Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 199-202. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4027&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4027&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=372&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11747              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]