ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page23.

Sattarasakaṇḍaṃ ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti. Paṭhamasaṅghādisesaṃ [31] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro upāsako bhikkhunīsaṅghassa uddositaṃ datvā kālakato hoti . tassa dve puttā honti eko assaddho appasanno eko saddho pasanno . te pettikaṃ sāpateyyaṃ vibhajiṃsu . athakho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti 1- . evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca māyyo evaṃ avaca amhākaṃ pitunā bhikkhunīsaṅghassa dinnoti. Dutiyampi kho assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti. {31.1} Athakho so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca māyyo evaṃ avaca amhākaṃ pitunā bhikkhunīsaṅghassa dinnoti . Tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca amhākaṃ uddosito taṃ bhājemāti . athakho so saddho pasanno sace @Footnote: 1 Ma. Yu. bhājāmāti.

--------------------------------------------------------------------------------------------- page24.

Mayhaṃ bhavissati ahaṃpi bhikkhunīsaṅghassa dassāmīti taṃ assaddhaṃ appasannaṃ etadavoca bhājemāti . athakho so uddosito tehi bhājiyamāno tassa assaddhassa appasannassa pāpuṇi 1-. {31.2} Athakho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca nikkhamathayye amhākaṃ uddositoti . evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca māyyo evaṃ avaca tumhākaṃ pitunā bhikkhunīsaṅghassa dinnoti . dinno na dinnoti vohārike mahāmatte pucchiṃsu . mahāmattā evamāhaṃsu ko ayye jānāti bhikkhunīsaṅghassa dinnoti . evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca apinvayyā 2- tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ dīyamānanti . athakho te mahāmattā saccaṃ kho ayyā āhāti taṃ uddositaṃ bhikkhunīsaṅghassa akaṃsu. {31.3} Athakho so puriso parājito ujjhāyati khīyati vipāceti assamaṇiyo imā muṇḍā bandhakiniyo kathaṃ hi nāma amhākaṃ uddositaṃ acchinnāpessantīti . thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi . mahāmattā taṃ purisaṃ daṇḍāpesuṃ . Athakho so puriso daṇḍito 3- bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvake uyyojesi etā bhikkhuniyo accāvadathāti. {31.4} Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi . mahāmattā taṃ purisaṃ bandhāpesuṃ . manussā @Footnote: 1 Ma. Yu. pāpuṇāti . 2 Ma. Yu. apinayyo . 3 Ma. Yu. daṇḍiko.

--------------------------------------------------------------------------------------------- page25.

Ujjhāyanti khīyanti vipācenti paṭhamaṃ 1- hi nāma bhikkhuniyo uddositaṃ acchindāpesuṃ dutiyampi daṇḍāpesuṃ tatiyampi bandhāpesuṃ idāni ghātāpessantīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {31.5} Yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā usuyyavādikā viharissatīti. Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī usuyyavādikā viharatīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī usuyyavādikā viharissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {31.6} yā pana bhikkhunī usuyyavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakarena 2- vā antamaso samaṇaparibbājakenāpi ayaṃ bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [32] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . usuyyavādikā nāma aṭṭakārikā vuccati . gahapati nāma yo koci agāraṃ ajjhāvasati . gahapatiputto nāma ye keci 3- puttabhātaro . dāso nāma antojāto dhanakkīto @Footnote: 1 Yu. kathaṃ. Ma. paṭhmaṃ bhikkhuniyo ... dutiyaṃ ... tatiyaṃ .... @2 Ma. Yu. kammakārena. 3 Ma. Yu. yo koci.

--------------------------------------------------------------------------------------------- page26.

Karamarānīto . kammakaro 1- nāma bhaṭako āhaṭako. Samaṇaparibbājako nāma bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno . aṭṭaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa ekassa āroceti āpatti dukkaṭassa dutiyassa āroceti āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa. [33] Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya. Nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti 2- saṅgho va tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti na sambahulā bhikkhuniyo 3- na ekā bhikkhunī tena vuccati saṅghādisesoti. Tasseva āpattinikāyassa nāma kammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti. [34] Anāpatti manussehi ākaḍḍhiyamānā gacchati ārakkhaṃ yācati anodissa ācikkhati ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 23-26. https://84000.org/tipitaka/read/roman_read.php?B=3&A=415&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=415&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=31&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10864              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10864              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]