ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page220.

Kumārībhūtavaggassa dutiyasikkhāpadaṃ [405] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti . tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpentīti. Saccaṃ bhagavāti. {405.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiṃ dātuṃ. Evañca pana bhikkhave dātabbā . tāya aṭṭhārasavassāya kumārībhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ

--------------------------------------------------------------------------------------------- page221.

Ayye itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {405.2} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiṃ dadeyya. Esā ñatti. {405.3} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumārībhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammatiṃ yācati . saṅgho itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiṃ deti . yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {405.4} Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhāsammati . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {405.5} Sā aṭṭhārasavassā kumārībhūtā evaṃ vadehīti vattabbā pāṇātipātā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi adinnādānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi abrahmacariyā

--------------------------------------------------------------------------------------------- page222.

Veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi musāvādā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi surāmeraya- majjapamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmi vikālabhojanā veramaṇiṃ dve vassāni avītikkamasamādānaṃ samādiyāmīti. {405.6} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {405.7} yā pana bhikkhunī paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya pācittiyanti. [406] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . paripuṇṇavīsativassā nāma pattavīsativassā . kumārībhūtā nāma sāmaṇerī vuccati . dve vassānīti dve saṃvaccharāni . asikkhitasikkhā nāma sikkhā vā na dinnā hoti dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya. Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [407] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti

--------------------------------------------------------------------------------------------- page223.

Pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . Adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [408] Anāpatti paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 220-223. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4447&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4447&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=405&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=405              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]