ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                                Dutiyasaṅghādisesaṃ
     [35]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  vesāliyaṃ
aññatarassa   licchavissa   pajāpatī   aticārinī   hoti   .   athakho   so
@Footnote: 1 Ma. Yu. kammakāro. 2 Ma. Yu. saṅghādisesanti. 3 Ma. Yu. bhikkhuniyoti na
@dissati.

--------------------------------------------------------------------------------------------- page27.

Licchavī taṃ itthiṃ etadavoca sādhu viramāhi anatthaṃ kho te karissāmīti 1-. Evaṃpi 2- sā vuccamānā na ādiyi. Tena kho pana samayena vesāliyaṃ 3- licchavigaṇo sannipatito hoti kenacideva karaṇīyena. {35.1} Athakho so licchavī te licchavino etadavoca ekaṃ me ayyā 4- itthiṃ anujānāthāti . kā nāma sāti . mayhaṃ pajāpatī aticarati taṃ ghātessāmīti . jānāhīti . assosi kho sā itthī sāmiko kira maṃ ghātetukāmoti varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci . titthiyā na icchiṃsu pabbājetuṃ . Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci . bhikkhuniyopi na icchiṃsu pabbājetuṃ . thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi. {35.2} Athakho so licchavī taṃ itthiṃ gavesanto sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvā 5- yena rājā pasenadi kosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca pajāpatī me deva varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā taṃ devo anujānātūti . Tenahi bhaṇe vicinitvā ācikkhāti . diṭṭhā deva bhikkhunīsu pabbajitāti . sace bhaṇe bhikkhunīsu pabbajitā na sā labbhā kiñci kātuṃ svākkhāto [6]- dhammo caratu brahmacariyaṃ sammā dukkhassa antakiriyāyāti . athakho so licchavī ujjhāyati khīyati @Footnote: 1 Ma. Yu. karissāmāti. 2 Ma. Yu. evaṃ-pi vuccamānā nādiyi. 3 Ma. Yu. vesāliyā. @4 Ma. Yu. ayyo. 5 Ma. Yu. disvāna. 6 Ma. Yu. bhagavatā.

--------------------------------------------------------------------------------------------- page28.

Vipāceti kathaṃ hi nāma bhikkhuniyo coriṃ pabbājessantīti . assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khīyantassa vipācentassa . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā coriṃ pabbājessatīti . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī coriṃ pabbājetīti 1-. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī coriṃ pabbājessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {35.3} yā pana bhikkhunī jānaṃ coriṃ vajjhaviditaṃ 2- anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [36] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . jānāti nāma sāmaṃ vā jānāti aññe vā tassā ārocenti sā vā āroceti . Coro 3- nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati esā corī nāma . vajjhā nāma yaṃ katvā vajjhappattā hoti . viditā nāma aññehi manussehi ñātā @Footnote: 1 Yu. pabbājesīti . 2 Ma. Yu. vajjhaṃ viditaṃ . 3 Ma. Yu. corī.

--------------------------------------------------------------------------------------------- page29.

Hoti vajjhā esāti . anapaloketvāti anāpucchā . rājā nāma yattha rājā anusāsati rājā apaloketabbo . saṅgho nāma bhikkhunīsaṅgho vuccati bhikkhunīsaṅgho apaloketabbo . gaṇo nāma yattha gaṇo anusāsati gaṇo apaloketabbo . pūgo nāma yattha pūgo anusāsati pūgo apaloketabbo . seṇi nāma yattha seṇi anusāsati seṇi apaloketabbo . aññatra kappāti ṭhapetvā kappaṃ . kappaṃ nāma dve kappāni titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā . aññatra kappā vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne upajjhāyāya āpatti saṅghādisesassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [37] Ayampīti purimaṃ upādāya vuccati . paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi vuccati saṅghādisesoti 1-. [38] Coriyā corīsaññā aññatra kappā vuṭṭhāpeti āpatti saṅghādisesassa . coriyā vematikā aññatra kappā vuṭṭhāpeti āpatti dukkaṭassa . coriyā acorīsaññā aññatra @Footnote: 1 Ma. Yu. saṅghādisesanti.

--------------------------------------------------------------------------------------------- page30.

Kappā vuṭṭhāpeti anāpatti . acoriyā corīsaññā āpatti dukkaṭassa . acoriyā vematikā āpatti dukkaṭassa . acoriyā acorīsaññā anāpatti. [39] Anāpatti ajānantī vuṭṭhāpeti apaloketvā vuṭṭhāpeti kappakataṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. -------


             The Pali Tipitaka in Roman Character Volume 3 page 26-30. https://84000.org/tipitaka/read/roman_read.php?B=3&A=489&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=489&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=35&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=35              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10964              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10964              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]