ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

               Chattupāhanavaggassa terasamasikkhāpadaṃ
     [480]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   asaṅkacchikā   gāmaṃ   piṇḍāya   pāvisi   .   tassā   rathiyāya
vātamaṇḍalikā    saṅghāṭiyo    ukkhipiṃsu   .   manussā   ukkuṭṭhiṃ   akaṃsu
sundaro  ayyāya  thanudaroti  1-  .  sā  bhikkhunī manussehi upphaṇḍiyamānā
maṅku ahosi.
     {480.1}   Athakho   sā   bhikkhunī   upassayaṃ   gantvā   bhikkhunīnaṃ
etamatthaṃ   ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khayanti   vipācenti   kathaṃ   hi   nāma  bhikkhunī  asaṅkacchikā
gāmaṃ   pavisissatīti   .pe.   saccaṃ   kira   bhikkhave  bhikkhunī  asaṅkacchikā
gāmaṃ pavisatīti 2-. Saccaṃ bhagavāti.
     {480.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhunī
asaṅkacchikā    gāmaṃ    pavisissati   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {480.3} yā pana bhikkhunī asaṅkacchikā gāmaṃ paviseyya pācittiyanti.
     [481]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  asaṅkacchikāti  vinā  saṅkacchikaṃ.
@Footnote: 1 Yu. sundarā ayyāya tanutaroti. Ma. sundarā ayyāya thanutaroti. 2 Ma. Yu.
@pāvisīti.
Saṅkacchikaṃ    nāma    adhakkhakaṃ   ubbhanābhi   tassa   paṭicchādanatthāya  .
Gāmaṃ   paviseyyāti   parikkhittassa  gāmassa  parikkhepaṃ  atikkamantiyā  1-
āpatti     pācittiyassa     .    aparikkhittassa    gāmassa    upacāraṃ
okkamantiyā āpatti pācittiyassa.
     [482]    Anāpatti   acchinnacīvarikāya   naṭṭhacīvarikāya   gilānāya
asatiyā ajānantiyā [2]- ummattikāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 256-257. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5195              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5195              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=480&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=480              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11930              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]