![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Pāṭidesanīyakaṇḍaṃ ime kho panayyāyo aṭṭha pāṭidesanīyā dhammā uddesaṃ āgacchanti. [484] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti. {484.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {484.2} yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti . evañcidaṃ Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [485] Tena kho pana samayena bhikkhuniyo gilānā honti . Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ kacci ayye khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ ayye sappiṃ viññāpetvā bhuñjāma tena no phāsu hotu idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {485.1} yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [486] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . agilānā nāma yassā vinā sappinā phāsu hoti . gilānā nāma yassā vinā sappinā na phāsu hoti . sappi nāma gosappi vā ajikāsappi vā mahisasappi 1- vā yesaṃ maṃsaṃ kappati tesaṃ sappi . agilānā attano atthāya viññāpeti payoge dukkaṭaṃ paṭilābhena bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre @Footnote: 1 Yu. māhisaṃ vā sappi. Ma. māhiṃsā vā sappi. Ajjhohāre āpatti pāṭidesanīyassa. [487] Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā vematikā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . gilānā agilānasaññā āpatti dukkaṭassa . gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti. [488] Anāpatti gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati gilānāya sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattikāya ādikammikāyāti.The Pali Tipitaka in Roman Character Volume 3 page 258-260. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5231 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5231 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=484&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=124 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]