ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page264.

Sekhiyakaṇḍaṃ ime kho panayyāyo sekhiyā dhammā uddesaṃ āgacchanti. [495] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā 1- nivāsenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo puratopi pacchatopi olambantā nivāsessanti seyyathāpi gihiniyo kāmabhoginiyoti. {495.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsessantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsentīti. Saccaṃ bhagavāti. {495.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {495.3} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti. [496] Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ paṭicchādentiyā . yā anādariyaṃ paṭicca purato vā pacchato vā @Footnote: 1 Ma. Yu. olambentā. sabbattha evameva dissati.

--------------------------------------------------------------------------------------------- page265.

Olambantā nivāseti āpatti dukkaṭassa. [497] Anāpatti asañcicca asatiyā ajānantiyā gilānāya āpadāsu ummattikāya ādikammikāyāti. Saṅkhepo.


             The Pali Tipitaka in Roman Character Volume 3 page 264-265. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5342&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5342&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=495&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=127              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]