ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                               Pañcamasaṅghādisesaṃ
     [52]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  sundarīnandā
bhikkhunī   abhirūpā   hoti   dassanīyā   pāsādikā  .  manussā  bhattagge

--------------------------------------------------------------------------------------------- page39.

Sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti . sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati . aññā bhikkhuniyo na cittarūpaṃ labhanti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ 1- bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissatīti .pe. saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ 2- bhojanīyaṃ sahatthā paṭiggahetvā khādati bhuñjatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa parisapuggalassa hatthato khādanīyaṃ 3- bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {52.1} yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [53] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . avassutā nāma sārattā apekkhavatī 4- paṭibaddhacittā . avassuto nāma sāratto apekkhavā paṭibaddhacitto. @Footnote: 1-2 Ma. khādanīyaṃ vā bhojanīyaṃ vā. 3 Ma. Yu. khādanīyaṃ vā bhojanīyaṃ vā. @4 Ma. Yu. apekkhavā.

--------------------------------------------------------------------------------------------- page40.

Purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituṃ . khādanīyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa. [54] Ayampīti purimāyo upādāya vuccati . paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi vuccati saṅghādisesoti. Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa. [55] Ekato avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ekato avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page41.

[56] Anāpatti ubhato anavassutā honti anavassutoti jānantī paṭiggaṇhāti ummattikāya ādikammikāyāti. ------


             The Pali Tipitaka in Roman Character Volume 3 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=3&A=737&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=737&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=52&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11067              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]