ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                           Aṭṭhamasaṅghādisesaṃ
     [69]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   kismiñcideva   adhikaraṇe   pacchā  1-  katā  kupitā  anattamanā
evaṃ    vadeti    chandagāminiyo    ca    bhikkhuniyo   dosagāminiyo   ca
bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
     {69.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  caṇḍakālī  [2]-  kismiñcideva
adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vakkhati  chandagāminiyo
ca     bhikkhuniyo     .pe.     bhayagāminiyo    ca    bhikkhuniyoti   .
Saccaṃ    kira    bhikkhave    caṇḍakālī   bhikkhunī   kismiñcideva   adhikaraṇe
pacchā   katā   kupitā   anattamanā   evaṃ   vadeti   chandagāminiyo  ca
bhikkhuniyo   .pe.   bhayagāminiyo   ca  bhikkhuniyoti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
@Footnote: 1 Ma. Yu. paccākatā. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. bhikkhunī.
Kismiñcideva   adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vakkhati
chandagāminiyo   ca   bhikkhuniyo  .pe.  bhayagāminiyo  ca  bhikkhuniyoti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {69.2}   yā  pana  bhikkhunī  kismiñcideva  adhikaraṇe  pacchā  katā
kupitā   anattamanā   evaṃ  vadeyya  chandagāminiyo  ca  bhikkhuniyo  .pe.
Bhayagāminiyo  ca  bhikkhuniyoti  .  sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā
māyye   kismiñcideva   adhikaraṇe   pacchā   katā   kupitā   anattamanā
evaṃ   avaca   chandagāminiyo   ca   bhikkhuniyo   .pe.   bhayagāminiyo  ca
bhikkhuniyoti   ayyā  kho  chandāpi  gaccheyya  dosāpi  gaccheyya  mohāpi
gaccheyya   bhayāpi   gaccheyyāti   .   evañca   sā   bhikkhunī  bhikkhunīhi
vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi   yāvatatiyaṃ
samanubhāsitabbā    tassa   paṭinissaggāya   yāvatatiyañce   samanubhāsiyamānā
taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyya  ayampi
bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     [70]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā  bhikkhunīti  .  kismiñcideva  adhikaraṇeti  adhikaraṇaṃ  nāma
cattāri    adhikaraṇāni    vivādādhikaraṇaṃ   anuvādādhikaraṇaṃ   āpattādhikaraṇaṃ
kiccādhikaraṇaṃ   .   pacchā   katā   nāma   parājitā  vuccati  .  kupitā
Anattamanāti  anabhiraddhā  1-  āhatacittā  khilajātā  .  evaṃ vadeyyāti
chandagāminiyo ca bhikkhuniyo .pe. Bhayagāminiyo ca bhikkhuniyoti.
     [71]   Sā  bhikkhunīti  yā  sā  evaṃvādinī  bhikkhunī  .  bhikkhunīhīti
aññāhi   bhikkhunīhi   .   yā   passanti   yā   suṇanti  tāhi  vattabbā
māyye   kismiñcideva   adhikaraṇe   pacchā   katā   kupitā   anattamanā
evaṃ   avaca   chandagāminiyo   ca   bhikkhuniyo   .pe.   bhayagāminiyo  ca
bhikkhuniyoti    ayyā    kho    chandāpi    gaccheyya    .pe.   bhayāpi
gaccheyyāti   .   dutiyampi   vattabbā   tatiyampi   vattabbā   .  sace
paṭinissajjati    iccetaṃ    kusalaṃ    no    ce   paṭinissajjati   āpatti
dukkaṭassa   .   sutvā   na  vadanti  āpatti  dukkaṭassa  .  sā  bhikkhunī
saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbā   māyye   kismiñcideva   adhikaraṇe
pacchā   katā   kupitā   anattamanā   evaṃ   avaca   chandagāminiyo   ca
bhikkhuniyo   .pe.   bhayagāminiyo   ca   bhikkhuniyoti  ayyā  kho  chandāpi
gaccheyya    .pe.    bhayāpi    gaccheyyāti   .   dutiyampi   vattabbā
tatiyampi    vattabbā   .   sace   paṭinissajjati   iccetaṃ   kusalaṃ   no
ce paṭinissajjati āpatti dukkaṭassa.
     [72]   Sā   bhikkhunī   samanubhāsitabbā  .  evañca  pana  bhikkhave
samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {72.1}   suṇātu   me  ayye  saṅgho  ayaṃ  itthannāmā  bhikkhunī
kismiñcideva   adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vadeti
@Footnote:1. Ma. anābhiraddhā.
Chandagāminiyo   ca   bhikkhuniyo   .pe.   bhayagāminiyo  ca  bhikkhuniyoti .
Sā   taṃ   vatthuṃ   nappaṭinissajjati   .   yadi  saṅghassa  pattakallaṃ  saṅgho
itthannāmaṃ   bhikkhuniṃ   samanubhāseyya   tassa   vatthussa   paṭinissaggāya .
Esā ñatti.
     {72.2}   Suṇātu   me  ayye  saṅgho  ayaṃ  itthannāmā  bhikkhunī
kismiñcideva   adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vadeti
chandagāminiyo  ca  bhikkhuniyo  .pe.  bhayagāminiyo  ca  bhikkhuniyoti  .  sā
taṃ   vatthuṃ   nappaṭinissajjati   .   saṅgho  itthannāmaṃ  bhikkhuniṃ  samanubhāsati
tassa   vatthussa   paṭinissaggāya  .  yassā  ayyāya  khamati  itthannāmāya
bhikkhuniyā   samanubhāsanā   tassa   vatthussa   paṭinissaggāya   sā  tuṇhassa
yassā nakkhamati sā bhāseyya.
     {72.3}  Dutiyampi  etamatthaṃ  vadāmi .pe. Tatiyampi etamatthaṃ vadāmi
.pe.    samanubhaṭṭhā   saṅghena   itthannāmā   bhikkhunī   tassa   vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [73]    Ñattiyā    dukkaṭaṃ    dvīhi    kammavācāhi   thullaccayā
kammavācāpariyosāne    āpatti    saṅghādisesassa    .    saṅghādisesaṃ
ajjhāpajjantiyā    ñattiyā    dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā
paṭippassambhanti.
     [74]   Ayampīti   purimāyo   upādāya  vuccati  .  yāvatatiyakanti
yāvatatiyaṃ    samanubhāsanāya    āpajjati   na   saha   vatthujjhācārā  .
Nissāraṇīyanti   saṅghamhā   nissāriyati  .  saṅghādisesoti  .pe.  tenapi
Vuccati saṅghādisesoti.
     [75]    Dhammakamme    dhammakammasaññā   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematikā   nappaṭinissajjati   āpatti
saṅghādisesassa    .    dhammakamme    adhammakammasaññā    nappaṭinissajjati
āpatti    saṅghādisesassa   .   adhammakamme   dhammakammasaññā   āpatti
dukkaṭassa    .    adhammakamme    vematikā    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [76]      Anāpatti      asamanubhāsantiyā      paṭinissajjantiyā
ummattikāya ādikammikāyāti.
                                       ----------



             The Pali Tipitaka in Roman Character Volume 3 page 49-53. https://84000.org/tipitaka/read/roman_read.php?B=3&A=949              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=949              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=69&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11092              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11092              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]