ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                           Aṭṭhamasaṅghādisesaṃ
     [69]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   kismiñcideva   adhikaraṇe   pacchā  1-  katā  kupitā  anattamanā
evaṃ    vadeti    chandagāminiyo    ca    bhikkhuniyo   dosagāminiyo   ca
bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
     {69.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  caṇḍakālī  [2]-  kismiñcideva
adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vakkhati  chandagāminiyo
ca     bhikkhuniyo     .pe.     bhayagāminiyo    ca    bhikkhuniyoti   .
Saccaṃ    kira    bhikkhave    caṇḍakālī   bhikkhunī   kismiñcideva   adhikaraṇe
pacchā   katā   kupitā   anattamanā   evaṃ   vadeti   chandagāminiyo  ca
bhikkhuniyo   .pe.   bhayagāminiyo   ca  bhikkhuniyoti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
@Footnote: 1 Ma. Yu. paccākatā. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. bhikkhunī.

--------------------------------------------------------------------------------------------- page50.

Kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ vakkhati chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {69.2} yā pana bhikkhunī kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ vadeyya chandagāminiyo ca bhikkhuniyo .pe. Bhayagāminiyo ca bhikkhuniyoti . sā bhikkhunī bhikkhunīhi evamassa vacanīyā māyye kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ avaca chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti ayyā kho chandāpi gaccheyya dosāpi gaccheyya mohāpi gaccheyya bhayāpi gaccheyyāti . evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [70] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . kismiñcideva adhikaraṇeti adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ . pacchā katā nāma parājitā vuccati . kupitā

--------------------------------------------------------------------------------------------- page51.

Anattamanāti anabhiraddhā 1- āhatacittā khilajātā . evaṃ vadeyyāti chandagāminiyo ca bhikkhuniyo .pe. Bhayagāminiyo ca bhikkhuniyoti. [71] Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī . bhikkhunīhīti aññāhi bhikkhunīhi . yā passanti yā suṇanti tāhi vattabbā māyye kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ avaca chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti ayyā kho chandāpi gaccheyya .pe. bhayāpi gaccheyyāti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . sā bhikkhunī saṅghamajjhaṃpi ākaḍḍhitvā vattabbā māyye kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ avaca chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti ayyā kho chandāpi gaccheyya .pe. bhayāpi gaccheyyāti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [72] Sā bhikkhunī samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {72.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ vadeti @Footnote:1. Ma. anābhiraddhā.

--------------------------------------------------------------------------------------------- page52.

Chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti . Sā taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya . Esā ñatti. {72.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe pacchā katā kupitā anattamanā evaṃ vadeti chandagāminiyo ca bhikkhuniyo .pe. bhayagāminiyo ca bhikkhuniyoti . sā taṃ vatthuṃ nappaṭinissajjati . saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya . yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya. {72.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [73] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. [74] Ayampīti purimāyo upādāya vuccati . yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati na saha vatthujjhācārā . Nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi

--------------------------------------------------------------------------------------------- page53.

Vuccati saṅghādisesoti. [75] Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematikā nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññā nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . Adhammakamme adhammakammasaññā āpatti dukkaṭassa. [76] Anāpatti asamanubhāsantiyā paṭinissajjantiyā ummattikāya ādikammikāyāti. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 49-53. https://84000.org/tipitaka/read/roman_read.php?B=3&A=949&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=949&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=69&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11092              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11092              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]