ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

              Suttantapiṭake khuddakanikāyassa cūḷaniddeso
                         ------------
            namo tassa bhagavato arahato sammāsambuddhassa.
                       Pārāyanavaggo
                        vatthugāthā
     [1] Kosalānaṃ purā rammā           agamā dakkhiṇāpathaṃ
           ākiñcaññaṃ patthayāno      brāhmaṇo mantapāragū.
     [2] So assakassa visaye             muḷakassa 1- samāsane
            vasī 2- godhāvarīkūle            uñchena ca phalena ca.
     [3] Tasseva upanissāya             gāmo ca vipulo ahu
           tato jātena āyena            mahāyaññaṃ akappayi.
     [4] Mahāyaññaṃ yajitvāna           puna pāvisi assamaṃ
           tasmiṃ paṭipaviṭṭhamhi             añño āgañchi brāhmaṇo.
     [5] Ugghaṭṭapādo tasito          paṅkadanto rajassiro
@Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.
           So ca naṃ upasaṅkamma            satāni pañca yācati.
     [6] Tamenaṃ bāvarī disvā            āsanena nimantayi
           sukhañca kusalaṃ pucchi              idaṃ vacanamabravi.
     [7] Yaṃ kho mamaṃ deyyadhammaṃ          sabbaṃ visajjitaṃ mayā
           anujānāhi me brahme        natthi pañca satāni me.
     [8] Sace me yācamānassa           bhavaṃ nānuppadassati
           sattame divase tuyhaṃ            muddhā phalatu sattadhā.
     [9] Abhisaṅkharitvā kuhako           bheravaṃ so akittayi
           tassa taṃ vacanaṃ sutvā            bāvarī dukkhito ahu.
     [10] Ussussati anāhāro         sokasallasamappito
            athopi evaṃcittassa            jahāne 1- na ramatī mano.
     [11] Utrastaṃ dukkhitaṃ disvā       devatā atthakāminī
             bāvariṃ upasaṅkamma            idaṃ vacanamabravi.
     [12] Na so muddhaṃ pajānāti         kuhako so dhanatthiko
             muddhani muddhādhipāte 2- vā   ñāṇaṃ tassa na vijjati.
     [13] Pahotī 3- carahi jānāti      tamme akkhāhi pucchitā
             muddhaṃ muddhādhipātañca       taṃ suṇoma vaco tava.
     [14] Ahampetaṃ na jānāmi          ñāṇammettha 4- na vijjati
             muddhaṃ muddhādhipāto 5- ca   jinānaṃ heta dassanaṃ 6-.
@Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha.
@5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.
     [15] Atha ko carahi jānāti            asmiṃ paṭhavimaṇḍale 1-
             muddhaṃ muddhādhipātañca         tamme akkhāhi devate.
     [16] Purā kapilavatthumhā             nikkhanto lokanāyako
            apacco okkākarājassa       sakyaputto pabhaṅkaro.
     [17] So hi brāhmaṇa sambuddho    sabbadhammāna pāragū
             sabbābhiññābalappatto    sabbadhammesu cakkhumā
             sabbadhammakkhayaṃ 2- patto     vimutto upadhikkhaye.
     [18] Buddho so bhagavā loke          dhammaṃ deseti cakkhumā
             taṃ tvaṃ gantvāna pucchassu      so te taṃ byākarissati.
     [19] Sambuddhoti vaco sutvā         udaggo bāvarī ahu
            sokassa tanuko āsi             pītiñca vipulaṃ labhi.
     [20] So bāvarī attamano udaggo
                    taṃ devataṃ pucchati vedajāto
                    katamamhi gāme nigamamhi vā pana
                    katamamhi vā janapade lokanātho
                    yattha gantvā namassemu 3-
                    sambuddhaṃ dipaduttamaṃ 4-.
     [21] Sāvatthiyaṃ kosalamandire jino
                   pahūtapañño varabhūrimedhaso
                   so sakyaputto vidhuro anāsavo
@Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ.
@3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.
                  Muddhādhipātassa vidū narāsabho.
     [22] Tato āmantayī sisse        brāhmaṇe mantapārage 1-
             etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama.
     [23] Yasseso dullabho loke      pātubhāvo abhiṇhaso
            svājja lokamhi uppanno  sambuddho iti vissuto
            khippaṃ gantvāna sāvatthiṃ      passavho dipaduttamaṃ.
     [24] Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
             ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
     [25] Āgatāni hi mantesu          mahāpurisalakkhaṇā
             dvattiṃsā ca byākhyātā 2-   samattā anupubbaso.
     [26] Yassete honti gattesu      mahāpurisalakkhaṇā
             duveva 3- tassa gatiyo         tatiyā hi na vijjati.
     [27] Sace agāraṃ āvasati            vijeyya paṭhaviṃ imaṃ
            adaṇḍena asatthena          dhammenamanusāsati 4-.
     [28] Sace ca so pabbajati           agārā anagāriyaṃ
             vivaṭacchado 5- sambuddho    arahā bhavati anuttaro.
     [29] Jātiṃ gottañca lakkhaṇaṃ      mante sisse punāpare
             muddhaṃ muddhādhipātañca       manasāyeva pucchatha.
     [30] Anāvaraṇadassāvī             yadi buddho bhavissati
            manasā pucchite pañhe        vācāya vissajessati 6-.
@Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva.
@4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado.
@6 Ma. visajjissati.
     [31] Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
             ajito tissametteyyo       puṇṇako atha mettagū.
     [32] Dhotako upasīvo ca              nando ca atha hemako
             todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito.
     [33] Bhadrāvudho udayo ca           posālo cāpi brāhmaṇo
             mogharājā ca medhāvī          piṅgiyo ca mahāisi.
     [34] Paccekagaṇino sabbe         sabbalokassa vissutā
             jhāyī jhānaratā dhīrā         pubbavāsanavāsitā.
     [35] Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
             jaṭājinadharā sabbe            pakkāmuṃ uttarāmukhā.
     [36] Muḷakassa 1- patiṭṭhānaṃ       purimaṃ māhissatiṃ 2- tadā
             ujjeniñcāpi gonaddhaṃ       vedisaṃ vanasavhayaṃ.
     [37] Kosambiñcāpi sāketaṃ       sāvatthiñca puruttamaṃ
             setabyaṃ kapilavatthuṃ             kusinārañca mandiraṃ.
     [38] Pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
            pāsāṇakaṃ cetiyañca           ramaṇīyaṃ manoramaṃ.
     [39] Tasito vudakaṃ sītaṃ                 mahālābhaṃva vāṇijo
             chāyaṃ ghammābhitattova         turitā pabbatamāruhuṃ.
     [40] Bhagavā ca 3- tamhi samaye     bhikkhusaṅghapurakkhato
             bhikkhūnaṃ dhammaṃ deseti           sīhova nadatī vane.
@Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.
     [41] Ajito addasa sambuddhaṃ 1-  vītaraṃsiṃva 2- bhāṇumaṃ
            candaṃ yathā paṇṇarase         pāripūriṃ 3- upāgataṃ.
     [42] Athassa gatte disvāna        paripūrañca byañjanaṃ
             ekamantaṃ ṭhito haṭṭho         manopañhe apucchatha.
     [43] Ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
             mantesu pāramiṃ brūhi          kati vāceti brāhmaṇo.
     [44] Vīsaṃ vassasataṃ āyu              so ca gottena bāvarī
            tīṇassa 4- lakkhaṇā gatte   tiṇṇaṃ vedāna pāragū.
     [45] Lakkhaṇe itihāse ca           sanighaṇḍusakeṭubhe
             pañcasatāni vāceti           sadhamme pāramiṃ gato.
     [46] Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
            taṇhacchida pakāsehi           mā no kaṅkhāyitaṃ ahu.
     [47] Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
            kosohitaṃ vatthaguyhaṃ            evaṃ jānāhi māṇava.
     [48] Pucchaṃ hi kañci 5- asuṇanto    sutvā pañhe viyākate
            vicinteti jano sabbo          vedajāto katañjali 6-.
     [49] Ko nu devova 7- brahmā vā  indo vāpi sujampati
             manasā pucchite pañhe        kametaṃ paṭibhāsati.
     [50] Muddhaṃ muddhādhipātañca        bāvarī paripucchati
            taṃ byākarohi bhagavā            kaṅkhaṃ vinaya no ise.
@Footnote: 1 Ma. buddhaṃ. 2 Ma. pītaraṃsiṃva. 3 Ma. paripūraṃ. 4 Ma. tīṇissa.
@5 Ma. kiñci. 6 Ma. katañjalī. 7 Ma. devo vā.
     [51] Avijjā muddhāti jānāhi     vijjā muddhādhipātinī
             saddhāsatisamādhīhi              chandaviriyena 1- saṃyutā.
     [52] Tato vedena mahatā             santhambhitvāna 2- māṇavo
             ekaṃsaṃ ajinaṃ katvā             pādesu sirasā pati.
     [53] Bāvarī brāhmaṇo koto      saha sissehi mārisa
             udaggacitto sumano           pāde vandati cakkhuma.
     [54] Sukhito bāvarī hotu              saha sissehi brāhmaṇo
            tvañcāpi sukhito hohi         ciraṃ jīvāhi māṇava.
     [55] Bāvarissa ca tuyhaṃ vā          sabbesaṃ sabbasaṃsayaṃ
             katāvakāsā pucchavho        yaṅkiñci manasicchatha.
     [56] Sambuddhena katokāso         nisīditvāna pañjali 3-
             ajito paṭhamaṃ pañhaṃ             tattha pucchi tathāgataṃ.
                    Vatthugāthā niṭṭhitā.
                         [4]-
                     -------------
@Footnote: 1 Ma. sabbattha chandavīriyena. 2 Ma. santhambhetvāna. 3 Ma. pañjalī. evamupari.
@4 Ma. etthantare ajitamāṇavapucchāya paṭaṭhāya yāva parāyanānugītigāthāpariyosānā sabbesaṃ
@māṇavakānañceva buddhassaca pañhāpucchāvisajjanaṃ atthi. syāmapoṭṭhake panetaṃ natthi.



             The Pali Tipitaka in Roman Character Volume 30 page 1-7. https://84000.org/tipitaka/read/roman_read.php?B=30&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=1&items=56              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]