ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page8.

Ajitamāṇavakapañhāniddeso 1- [57] Kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūhi 2- kiṃsu tassa mahabbhayaṃ. [58] Kenassu nivuto lokoti nirayaloko tiracchānaloko pittivisayaloko 3- manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevaloko 4- ayaṃ vuccati loko . ayaṃ loko kena āvuto nivuto ophuṭo 5- pihito paṭicchanno paṭikujjitoti kenassu nivuto loko. [59] Iccāyasmā ajitoti iccāti padasandhi padasaṃsaggo padapāripūri 6- akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ 7- iccāti . āyasmāti piyavacanaṃ garukavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti iccāyasmā ajito. [60] Kenassu nappakāsatīti kena loko nappakāsati na bhāsati na tapati na virocati na saññāyati 8- na paññāyatīti kenassu @Footnote: 1 Ma. māṇavapucchāniddeso. evamuparipi. 2 Ma. Yu. brūsi. evamuparipi. @3 Ma. sabbattha pettivisayaloko. 4 ma devaloko. 5 Ma. ovuto. @6 Ma. padapāripūrī. evamuparipi. 7 Ma. padānupabbatāpetaṃ. @8 Ma. ñāyati. evamuparipi.

--------------------------------------------------------------------------------------------- page9.

Nappakāsati. [61] Kissābhilepanaṃ brūhīti kiṃ assa 1- lokassa abhilepanaṃ 2- lagganaṃ bandhanaṃ upakkileso . kena loko litto [3]- palitto 4- kiliṭṭho saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti kissābhilepanaṃ brūhi. [62] Kiṃsu tassa mahabbhayanti kiṃ tassa 5- lokassa [6]- mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti kiṃsu tassa mahabbhayaṃ . tenāha so brāhmaṇo kenassu nivuto loko (iccāyasmā ajito) kenassu nappakāsati kissābhilepanaṃ brūhi kiṃsu tassa mahabbhayanti. [63] Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayaṃ. [64] Avijjāya nivuto lokoti avijjāti dukkhe añāṇaṃ dukkhasamudaye añāṇaṃ dukkhanirodhe añāṇaṃ dukkhanirodhagāminiyā paṭipadāya añāṇaṃ pubbante añāṇaṃ aparante añāṇaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. lepanaṃ. 3 Ma. saṃlitto. 4 Ma. upalitto. @5 Ma. ayaṃ pāṭho natthi. 6 Ma. bhayaṃ.

--------------------------------------------------------------------------------------------- page10.

Pubbantāparante añāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu añāṇaṃ yaṃ evarūpaṃ añāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ 1- dummejjhaṃ bālyaṃ asampajaññaṃ [2]- pamoho sampamoho 3- [4]- avijjogho avijjāyogo avijjānusayo avijjā- pariyuṭṭhānaṃ avijjājālaṃ 5- moho akusalamūlaṃ ayaṃ vuccati avijjā. Lokoti nirayaloko tiracchānaloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevaloko ayaṃ vuccati loko . [6]- Imāya avijjāya āvuto nivuto ophuṭo pihito paṭicchanno paṭikujjitoti avijjāya nivuto loko. [65] Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ . apica bhaggarāgoti bhagavā . Bhaggadosoti bhagavā. Bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . Bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . bhāvitasīloti bhāvitacittoti bhāvitapaññoti 7- bhagavā . Bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni 8- paṭisallāna- sārūpānīti bhagavā. @Footnote: 1 Ma. apaccavekkhaṇā apaccavekkhaṇakammaṃ. 2 Ma. moho. 3 Ma. sammoho. @4 Ma. avijjā. 5 Ma. avijjālaṅgī. 6 Ma. ayaṃ loko. 7 Ma. bhāvitakāyo, bhāvitasīlo, @bhāvitacitto, bhāvitapaññoti. 8 Ma. manussarāhasseyyakāni. evamuparipi.

--------------------------------------------------------------------------------------------- page11.

Bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anapubbavihārasamāpattīnanti 1- bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ anāpānassatisamādhissa asubhasamāpattiyāti bhagavā. {65.1} Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ajitāti bhagavā. [66] Vevicchā pamādā nappakāsatīti vevicchaṃ vuccanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ @Footnote: 1 Ma. anupubbasamāpattīnanti.

--------------------------------------------------------------------------------------------- page12.

Vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ 1- maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā 2- aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho vuccati macchariyaṃ . pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ 3- kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitatā 4- olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo . vevicchā pamādā nappakāsatīti iminā macchariyena iminā pamādena loko nappakāsati na bhāsati na tapati na virocati na saññāyati na paññāyatīti vevicchā pamādā nappakāsati. [67] Jappābhilepanaṃ brūmīti jappā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi 5- nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā sottaṃ visatā 6- āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibaddhā 7- āsā āsiṃsanā 8- āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā @Footnote: 1 Ma. maccheraṃ. 2 Ma. kaṭukañcukatā. 3 Ma. vosaggo vosaggānuppadānaṃ. @4 Ma. anaṭṭhitakiriyatā. 5 Ma. nandī. evamuparipi. 6 Ma. suttaṃ visaṭā. @7 Ma. paṭibandhu. 8 Ma. sabbattha āsīsa ....

--------------------------------------------------------------------------------------------- page13.

Lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppā 1- loluppāyanā loluppāyitattaṃ pucchañcikatā 2- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ [3]- māravisayo [4]- māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddalaṃ 5- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati jappā . lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto [6]- palitto 7- kiliṭṭho saṅkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho . Brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti jappābhilepanaṃ brūmi. [68] Dukkhamassa mahabbhayanti dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pittivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbheṭhitimūlakaṃ 8- dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamaṃ @Footnote: 1 Ma. loluppaṃ. 2 Ma. pucchañjikatā. 3 Ma. mārāmisaṃ. 4 Ma. māranivāso. @5 Ma. taṇhāgaddulaṃ. 6 Ma. saṃlitto. 7 Ma. upalitto. evamuparipi. @8 Ma. gabbhaṭṭhitimūlakaṃ.

--------------------------------------------------------------------------------------------- page14.

Dukkhaṃ parūpakkamaṃ dukkhaṃ dukkhadukkhaṃ 1- saṃsāradukkhaṃ vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 2- jaro kucchirogo mucchā pakkhandikā sulā 3- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo {68.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginīmaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ rogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati atthaṅgamato nirodho paññāyati kammasannissito vipāko vipākasannissitaṃ kammaṃ nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ idaṃ vuccati dukkhaṃ . [5]- assa 6- lokassa dukkhaṃ 7- mahabbhayaṃ 8- pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti dukkhamassa mahabbhayaṃ. Tenāha bhagavā @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ḍāho. evamuparipi. 3 Ma. sūlā. evamuparipi. @4 Ma. sabbattha -sarīsapa-. 5 Ma. idaṃ dukkhaṃ. 6 Ma. ayaṃ pāṭho natthi. @7-8 Ma. bhayaṃ mahābhayaṃ.

--------------------------------------------------------------------------------------------- page15.

Avijjāya nivuto loko (ajitāti bhagavā) vevicchā (pamādā) nappakāsati jappābhilepanaṃ brūmi dukkhamassa mahabbhayanti. [69] Savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kinnivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyare 1-. [70] Savanti sabbadhi sotāti sotāti taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto . sabbadhīti sabbesu āyatanesu . savantīti savanti āsavanti sandanti pavattanti cakkhuto rūpe savanti āsavanti sandanti pavattanti sotato sadde savanti ghānato gandhe savanti jivhāto rase savanti kāyato phoṭṭhabbe savanti manato dhamme savanti āsavanti sandanti pavattanti cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti sotato saddataṇhā savanti āsavanti sandanti pavattanti ghānato gandhataṇhā savanti jivhāto rasataṇhā savanti kāyato phoṭṭhabbataṇhā savanti manato dhammataṇhā savanti āsavanti sandanti pavattantīti savanti sabbadhi sotā. [71] Iccāyasmā ajitoti iccāti padasandhi padasaṃsaggo @Footnote: 1 Sī. pithīyare. Ma. pidhīyare. evamuparipi.

--------------------------------------------------------------------------------------------- page16.

Padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti iccāyasmā ajito. [72] Sotānaṃ kinnivāraṇanti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sotānaṃ kinnivāraṇaṃ. [73] Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti sotānaṃ saṃvaraṃ brūhi. [74] Kena sotā pithiyyareti kena sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti kena sotā pithiyyare. Tenāha so brāhmaṇo savanti sabbadhi sotā (iccāyasmā ajito) sotānaṃ kinnivāraṇaṃ sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyareti. [75] Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi

--------------------------------------------------------------------------------------------- page17.

Paññāyete pithiyyare. [76] Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni [1]- ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhajitāni uttānīkatāni pakāsitāni seyyathīdaṃ taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto . lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. [77] Sati tesaṃ nivāraṇanti satīti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ [2]- satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sati tesaṃ nivāraṇaṃ. [78] Sotānaṃ saṃvaraṃ brūmīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti sotānaṃ saṃvaraṃ brūmi. [79] Paññāyete pithiyyareti paññāti yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . paññāyete pithiyyareti paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . sabbe saṅkhārā aniccāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti @Footnote: 1 Ma. pakittitāni. 2 Ma. satibalaṃ sammāsati.

--------------------------------------------------------------------------------------------- page18.

Na savanti na āsavanti na sandanti nappavattanti . sabbe saṅkhārā dukkhāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . Sabbe dhammā anattāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.1} Avijjāpaccayā saṅkhārāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.2} Saṅkhārapaccayā viññāṇanti viññāṇapaccayā nāmarūpanti nāmarūpaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti taṇhāpaccayā upādānanti upādānapaccayā bhavoti bhavapaccayā jātīti jātipaccayā jarāmaraṇanti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.3} Avijjānirodhā saṅkhāranirodhoti saṅkhāranirodhā viññāṇanirodhoti viññāṇanirodhā nāmarūpanirodhoti nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodhoti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na

--------------------------------------------------------------------------------------------- page19.

Āsavanti na sandanti nappavattanti . idaṃ dukkhanti ayaṃ dukkhasamudayoti ayaṃ dukkhanirodhoti ayaṃ dukkhanirodhagāminī paṭipadāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.4} Ime [1]- āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti ayaṃ āsavanirodhagāminī paṭipadāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti . ime dhammā abhiñañeyyāti ime dhammā pariññeyyāti ime dhammā pahātabbāti ime dhammā bhāvetabbāti ime dhammā sacchikātabbāti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. {79.5} Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti jānato passato paññāya ete sotā pithiyyanti pacchijjanti na savanti na āsavanti na @Footnote: 1 Ma. dhammā.

--------------------------------------------------------------------------------------------- page20.

Sandanti nappavattantīti paññāya ete sotā pithiyyare . Tenāha bhagavā yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyareti. [80] Paññā ceva sati cāpi (iccāyasmā ajito) nāmarūpañca mārisa etamme puṭṭho pabrūhi katthetaṃ uparujjhati. [81] Paññā ceva sati cāpīti paññāti yā paññā pajānanā vicayo pavicayo [1]- sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi . Satīti yā sati anussati .pe. sammāsatīti paññā ceva sati cāpi iccāyasmā ajito. [82] Nāmarūpañca mārisāti nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ @Footnote: 1 Ma. dhammavicayo.

--------------------------------------------------------------------------------------------- page21.

Upādāyarūpaṃ . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti nāmarūpañca mārisa. [83] Etamme puṭṭho pabrūhīti etammeti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . puṭṭhoti pucchito yācito ajjhesito pasādito . pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti etamme puṭṭho pabrūhi. [84] Katthetaṃ uparujjhatīti katthetaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti katthetaṃ uparujjhati . tenāha so brāhmaṇo paññā ceva sati cāpi (iccāyasmā ajito) nāmarūpañca mārisa etamme puṭṭho pabrūhi katthetaṃ uparujjhatīti. [85] Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhati. [86] Yametaṃ pañhaṃ apucchīti yametanti paññañca satiñca nāmarūpañca . apucchīti āpucchasi āyācasi ajjhesasi pasādesīti yametaṃ pañhaṃ apucchi.

--------------------------------------------------------------------------------------------- page22.

[87] Ajita taṃ vadāmi teti ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . tanti paññañca satiñca nāmarūpañca . Vadāmīti taṃ vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ajita taṃ vadāmi te. [88] Yattha nāmañca rūpañca asesaṃ uparujjhatīti nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . asesanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1- asesanti . Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti yattha nāmañca rūpañca asesaṃ uparujjhati. [89] Viññāṇassa nirodhena etthetaṃ uparujjhatīti sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā 2- vā rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti @Footnote: 1 Ma. pariyādiyanavacanametaṃ. evamuparipi. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page23.

Atthaṃ gacchanti paṭippassambhanti . arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti . Arahato anupādisesāya parinibbānadhātuyā 1- parinibbāyantassa purimaviññāṇassa 2- nirodhena paññā ca sati ca nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantīti viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te yattha nāmañca rūpañca asesaṃ uparujjhati viññāṇassa nirodhena etthetaṃ uparujjhatīti. [90] Ye ca saṅkhātadhammāse ye ca sekkhā 3- puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. [91] Ye ca saṅkhātadhammāseti saṅkhātadhammā vuccanti arahanto khīṇāsavā . kiṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā . te saṅkhātadhammā ñātadhammā tulitadhammā tiritadhammā 4- vibhūtadhammā vibhāvitadhammā sabbe saṅkhārā aniccāti saṅkhātadhammā ñātadhammā tulitadhammā tiritadhammā vibhūtadhammā vibhāvitadhammā sabbe saṅkhārā dukkhāti saṅkhātadhammā .pe. sabbe dhammā anattāti saṅkhātadhammā avijjāpaccayā saṅkhārāti saṅkhātadhammā .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saṅkhātadhammā @Footnote: 1 Ma. nibbānadhātuyā. 2 Ma. carimaviññāṇassa. 3 Ma. sekhā. evamīdisesu padesu. @4 Ma. tīritadhammā. evamuparipi.

--------------------------------------------------------------------------------------------- page24.

Ñātadhammā tulitadhammā tiritadhammā vibhūtadhammā vibhāvitadhammā . athavā tesaṃ khandhā saṅkhātā dhātuyo saṅkhātā āyatanāni saṅkhātāni gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhiyo saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā . athavā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā upapattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antimabhave ṭhitā antimasamussaye ṭhitā antimadehadharā arahanto. Tesaṃ cāyaṃ pacchimako carimoyaṃ samussayo jātimaraṇasaṃsāro natthi nesaṃ punabbhavoti. Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti ye ca saṅkhātadhammāse. [92] Ye ca sekkhā puthū idhāti sekkhāti kiṃkāraṇā vuccanti sekkhā . sikkhantīti sekkhā . kiṃ sikkhanti . Adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti. {92.1} Katamā ca 1- adhisīlasikkhā . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddakopi 2- sīlakkhandho mahantopi 3- sīlakkhandho sīlaṃ patiṭṭhā āvaraṇaṃ 4- saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ sammāpattiyā 5- ayaṃ adhisīlasikkhā. @Footnote: 1 Ma. casaddo natthi. evamīdisesu ṭhānesu. 2-3 Ma. pisaddo natthi. @4 Ma. caraṇaṃ. 5 Ma. samāpattiyā.

--------------------------------------------------------------------------------------------- page25.

{92.2} Katamā ca adhicittasikkhā . idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {92.3} Katamā ca adhipaññāsikkhā . idha bhikkhu paññavā hoti uyayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti ayaṃ dukkhanirodhoti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {92.4} Imā tisso sikkhā āvajjentā sikkhanti jānantā sikkhanti [1]- cittaṃ adhiṭṭhahantā sikkhanti saddhāya adhimuccantā sikkhanti viriyaṃ 2- paggaṇhantā sikkhanti satiṃ upaṭṭhapentā sikkhanti cittaṃ samādahantā sikkhanti paññāya pajānantā sikkhanti abhiññeyyaṃ abhijānantā sikkhanti pariññeyyaṃ parijānantā sikkhanti pahātabbaṃ pajahantā sikkhanti bhāvetabbaṃ bhāventā sikkhanti sacchikātabbaṃ sacchikarontā sikkhanti caranti 3- ācaranti samācaranti samādāya vattanti taṃkāraṇā vuccanti sekkhā . puthūti bahukā ete sekkhā sotāpannā ca paṭipannā ca sakadāgāmino ca paṭipannā @Footnote: 1 Ma. passantā sikkhanti. 2 Ma. vīriyaṃ. evamīdisesu padesu. 3 Ma. ayaṃ pāṭho @natthi.

--------------------------------------------------------------------------------------------- page26.

Ca anāgāmino ca paṭipannā ca arahantā ca paṭipannā ca . Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ vinaye imasmiṃ dhamme imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi ye ca sekkhā puthū idha. [93] Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisāti tvaṃpi nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī tesaṃ saṅkhātadhammānañca sekkhānañca iriyaṃ cariyaṃ vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipadaṃ . puṭṭhoti puṭṭho 1- pucchito yācito ajjhesito pasādito . pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisāti. [94] Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbaje. [95] Kāmesu nābhigijjheyyāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {95.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page27.

Gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā 1- dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . Apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena [2]- kāmā ime vuccanti vatthukāmā. {95.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi 3- kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisīti. @Footnote: 1 Ma. pāvuraṇā. evamuparipi. 2 Ma. ramaṇīyaṭṭhena. 3 Ma. sabbattha kāmanandī. @evamuparipi.

--------------------------------------------------------------------------------------------- page28.

Ime vuccanti kilesakāmā . gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . kāmesu nābhigijjheyyāti kilesakāmesu vatthukāmesu nābhigijjheyya na palibujjheyya 1- agiddho agadhito amucchito anajjhopanno 2- vītagedho [3]- cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo [4]- cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā vihareyyāti kāmesu nābhigijjheyya. [96] Manasānāvilo siyāti manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ [5]- manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho [6]- manoviññāṇadhātu . kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ vacīduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi 7- sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ . manasānāvilo siyāti cittena anāvilo siyā aluḷito anerito aghaṭṭito acalito abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya @Footnote: 1 Ma. palibundheyya. 2 Ma. anajjhāpanno. 3 Ma. vigatagedho. 4 Ma. vigatarāgo. @5 Ma. mano. 6 tajjā. 7 Ma. sabbaḍāhehi.

--------------------------------------------------------------------------------------------- page29.

Anabhāvaṅgameyya āvilakarehi kilesehi ca ārato virato paṭivirato nikkhanto nissaṭṭho vūpasanto vippamutto visaññutto vimariyādikatena cetasā vihareyyāti manasānāvilo siyā. [97] Kusalo sabbadhammānanti sabbe saṅkhārā aniccāti kusalo sabbadhammānaṃ sabbe saṅkhārā dukkhāti kusalo sabbadhammānaṃ sabbe dhammā anattāti kusalo sabbadhammānaṃ avijjāpaccayā saṅkhārāti kusalo sabbadhammānaṃ .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ. {97.1} Athavā aniccato kusalo sabbadhammānaṃ dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato asātato 1- bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato anassādato 2- ādīnavato anissaraṇato 3- kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ. {97.2} Athavā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppāda- kusalo satipaṭṭhānakusalo sammappadhānakusalo iddhippādakusalo indriyakusalo balakusalo bojjhaṅgakusalo maggakusalo @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. assādato. evamuparipi. 3 Ma. nissaraṇatopi. @evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page30.

Phalakusalo nibbānakusalo evampi kusalo sabbadhammānaṃ . athavā sabbadhammā vuccanti dvādasāyatanāni cakkhu ceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca . yato ca ajjhattikabāhiresu āyatanesu rāgo 1- pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃanuppādadhammo ettāvatāpi kusalo sabbadhammānanti kusalo sabbadhammānaṃ. [98] Sato bhikkhu paribbajeti satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato . aparehipi catūhi kāraṇehi sato asatiparivajjanāya sato satikaraṇīyānaṃ dhammānaṃ katattā sato satipaṭipakkhānaṃ 2- dhammānaṃ hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato. {98.1} Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato satiyā vasitattā sato satiyā pāguññatāya 4- sato satiyā apaccorohaṇatāya sato . aparehipi catūhi kāraṇehi sato satattā 5- sato santattā sato samitattā sato santadhammasamannāgatattā sato . buddhānussatiyā sato dhammānussatiyā sato saṅghānussatiyā sato sīlānussatiyā sato cāgānussatiyā sato devatānussatiyā @Footnote: 1 Ma. chandarāgo. 2 Ma. satiparibandhānaṃ. 3 Ma. asammuṭṭhattā. 4 Ma. pāguññena @samannāgatattā. 5 Ma. satiyā samannāgatattā.

--------------------------------------------------------------------------------------------- page31.

Sato ānāpānassatiyā sato maraṇānussatiyā 1- sato kāyagatāsatiyā sato upasamānussatiyā sato . yā sati .pe. sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . imāya upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati sato . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu . sakkāyadiṭṭhi bhinnā hoti vicikicchā bhinnā hoti sīlabbataparāmāso bhinno hoti rāgo bhinno hoti doso bhinno hoti moho bhinno hoti māno bhinno hoti bhinnassa 2- honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā 3- sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Pajjena katena attanā (sabhiyāti bhagavā) parinibbānagato vitiṇṇakaṅkho vibhavañca bhavañca vippahāya vusitavā khīṇapunabbhavo sa bhikkhūti. {98.2} Sato bhikkhu paribbajeti sato bhikkhu paribbaje sato gaccheyya sato tiṭṭheyya sato nisīdeyya sato seyyaṃ kappeyya sato abhikkameyya sato paṭikkameyya sato ālokeyya sato vilokeyya sato sammiñjeyya 4- sato pasāreyya sato saṅghāṭi- pattacīvaraṃ dhāreyya sato careyya sato 5- vihareyya vatteyya iriyeyya pāleyya yapeyya yāpeyyāti sato bhikkhu paribbaje . Tenāha bhagavā @Footnote: 1 Ma. maraṇassatiyā. 2 Ma. bhinnā. 3 Ma. ponobhavikā. 4 Ma. samiñjeyya. @5 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page32.

Kāmesu nābhigijjheyya manasānāvilo siyā kusalo sabbadhammānaṃ sato bhikkhu paribbajeti. [99] Saha gāthāpariyosānā tena 1- brāhmaṇena saddhiṃ ekacchandā ekappayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti tassa ca brāhmaṇassa anupādāya āsavehi cittaṃ vimucci . saha arahattappattā ajinajaṭāvākacīradaṇḍakamaṇḍalukesā ca massū ca antarahitā . Bhaṇḍakāsāyavatthavasano 3- saṅghāṭipattacīvaradharo bhikkhu 4- anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Ajitamāṇavakapañhāniddeso paṭhamo. --------------- @Footnote: 1 Ma. ye te. 2 Ma.-tidaṇḍaka ... evamuparipi. 3 Ma. bhaṇḍu ... evamuparipi. @4 Ma. ayaṃ pāṭho natthi.


             The Pali Tipitaka in Roman Character Volume 30 page 8-32. https://84000.org/tipitaka/read/roman_read.php?B=30&A=143&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=143&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=57&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]