ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

                  Dhotakamāṇavakapañhāniddeso
     [203] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
                     vācābhikaṅkhāmi mahesi tuyhaṃ
                     tava sutvāna nigghosaṃ
                     sikkhe nibbānamattano.
     [204]   Pucchāmi  taṃ  bhagavā  brūhi  me  tanti  pucchāmīti  tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā   .pe.  imā  tisso  pucchā  .pe.  nibbānapucchā  .  pucchāmi
tanti   pucchāmi   taṃ   yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu
meti   pucchāmi   taṃ   .   bhagavāti   gāravādhivacanametaṃ  .pe.  sacchikā
paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti  brūhi   ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti   pucchāmi   taṃ   bhagavā   brūhi   me   taṃ  .   iccāyasmā
dhotakoti   iccāti   padasandhi   .   āyasmāti   piyavacanaṃ  .  dhotakoti
tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā dhotako.
     [205]   Vācābhikaṅkhāmi   mahesi   tuyhanti   tuyhaṃ  vacanaṃ  byapathaṃ
desanaṃ   anusandhiṃ   kaṅkhāmi   abhikaṅkhāmi   icchāmi   sādiyāmi  patthayāmi
pihemi  1-  abhijappāmi  .  mahesīti  kenatthena  mahesī . Bhagavā mahantaṃ
@Footnote: 1 Ma. pihayāmi.
Sīlakkhandhaṃ   esi   gavesi   pariyesīti   mahesī   .pe.  kahaṃ  narāsabhoti
mahesīti vācābhikaṅkhāmi mahesi tuyhaṃ.
     [206]   Tava   sutvāna   nigghosanti  tuyhaṃ  vacanaṃ  byapathaṃ  desanaṃ
anusandhiṃ  sutvāna  suṇitvā  uggaṇhitvā  1-  upadhārayitvā upalakkhayitvāti
tava sutvāna nigghosaṃ.
     [207]   Sikkhe   nibbānamattanoti   sikkheti  2-  tisso  sikkhā
adhisīlasikkhā  adhicittasikkhā  adhipaññāsikkhā  .pe.  ayaṃ  adhipaññāsikkhā.
Nibbānamattanoti   [3]-   rāgassa   nibbāpanāya   dosassa  nibbāpanāya
mohassa      nibbāpanāya      kodhassa     nibbāpanāya     upanāhassa
nibbāpanāya     .pe.    sabbākusalābhisaṅkhārānaṃ    samāya    upasamāya
vūpasamāya    nibbāpanāya    paṭinissaggāya    paṭippassaddhiyā    adhisīlampi
sikkheyya    adhicittampi    sikkheyya    adhipaññampi    sikkheyya    imā
tisso  sikkhā  āvajjento  4-  sikkheyya  jānanto sikkheyya passanto
sikkheyya    paccavekkhanto   sikkheyya   cittaṃ   adhiṭṭhahanto   sikkheyya
saddhāya   adhimuccanto   sikkheyya   viriyaṃ   paggaṇhanto   sikkheyya  satiṃ
upaṭṭhapento    sikkheyya    cittaṃ    samādahanto   sikkheyya   paññāya
pajānanto  sikkheyya  abhiññāya  5-  abhijānanto  sikkheyya pariññāya 6-
parijānanto    sikkheyya   pahātabbaṃ   pajahanto   sikkheyya   bhāvetabbaṃ
bhāvento   sikkheyya   sacchikātabbaṃ   sacchikaronto  sikkheyya  samādāya
careyya  7-  samādāya  vatteyyāti  sikkhe  nibbānamattano  .  tenāha
@Footnote: 1 Ma. uggahetvā. 2 Ma. sikkhāti. 3 Ma. attano. evamuparipi. 4 Ma.
@āvajjanto. 5 Ma. abhiññeyyaṃ. 6 Ma. pariññāyaṃ. 7 Ma. ācareyya
@samācareyya. evamuparipi.
So brāhmaṇo
                     pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
                     vācābhikaṅkhāmi mahesi tuyhaṃ
                     tava sutvāna nigghosaṃ
                     sikkhe nibbānamattanoti.
     [208] Tenahātappaṃ karohi (dhotakāti bhagavā)
                     idheva nipako sato
                     ito sutvāna nigghosaṃ
                     sikkhe nibbānamattano.
     [209]   Tenahātappaṃ   karohīti  ātappaṃ  karohi  ussāhaṃ  karohi
ussoḷhiṃ   karohi   vāyāmaṃ   karohi   dhitiṃ  karohi  viriyaṃ  karohi  chandaṃ
janehi  sañjanehi  upaṭṭhapehi  1-  nibbattehi  abhinibbattehīti tenahātappaṃ
karohi   .   dhotakāti   bhagavāti   2-  dhotakāti  bhagavā  taṃ  brāhmaṇaṃ
nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti dhotakāti bhagavā.
     [210]    Idheva   nipako   satoti   idhāti   imissā   diṭṭhiyā
imissā   khantiyā   imissā   ruciyā   imasmiṃ  ādāye  imasmiṃ  dhamme
imasmiṃ  vinaye  imasmiṃ  dhammavinaye  imasmiṃ  pāvacane  imasmiṃ  brahmacariye
imasmiṃ    satthusāsane   imasmiṃ   attabhāve   imasmiṃ   manussaloke  .
Nipakoti   nipako   paṇḍito  paññavā  buddhimā  ñāṇī  vībhāvī  medhāvī .
@Footnote: 1 Ma. samuṭṭhapehi. 2 Ma. ayaṃ pāṭho natthi.
Satoti    catūhi    kāraṇehi    sato   kāye   kāyānupassanāsatipaṭṭhānaṃ
bhāvento sato .pe. So vuccati satoti idheva nipako sato.
     [211]   Ito   sutvāna   nigghosanti  ito  mayhaṃ  vacanaṃ  byapathaṃ
desanaṃ   anusandhiṃ   sutvāna   suṇitvā   1-   uggahitvā   upadhārayitvā
upalakkhayitvāti ito sutvāna nigghosaṃ.
     [212]  Sikkhe  nibbānamattanoti  sikkheti tisso sikkhā adhisīlasikkhā
adhicittasikkhā    adhipaññāsikkhā    .pe.    ayaṃ    adhipaññāsikkhā  .
Nibbānamattanoti   rāgassa   nibbāpanāya   dosassa  nibbāpanāya  mohassa
nibbāpanāya   kodhassa   nibbāpanāya   upanāhassa   nibbāpanāya   .pe.
Sabbākusalābhisaṅkhārānaṃ    samāya    upasamāya    vūpasamāya   nibbāpanāya
paṭinissaggāya     paṭippassaddhiyā    adhisīlampi    sikkheyya    adhicittampi
sikkheyya   adhipaññampi   sikkheyya   imā   tisso  sikkhā  āvajjento
sikkheyya    jānanto   sikkheyya   .pe.   sacchikātabbaṃ   sacchikaronto
sikkheyya    samādāya    careyya    samādāya    vatteyyāti    sikkhe
nibbānamattano. Tenāha bhagavā
                      tenahātappaṃ karohi (dhotakāti bhagavā)
                      idheva nipako sato
                      ito sutvāna nigghosaṃ
                      sikkhe nibbānamattanoti.
     [213] Passāmahaṃ deva manussaloke
@Footnote: 1 Ma. sutvā suṇitvā.
                    Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                    tantaṃ namassāmi samantacakkhu
                    pamuñca maṃ sakka kathaṅkathāhi.
     [214]   Passāmahaṃ   deva   manussaloketi  devāti  tayo  devā
sammatidevā  1-  ca  2- upapattidevā ca 2- visuddhidevā ca 2-. Katame
sammatidevā  .  sammatidevā  vuccanti  rājāno ca rājakumārā ca deviyo
ca . [3]- Katame upapattidevā. Upapattidevā vuccanti cātummahārājikā
devā   tāvatiṃsā   devā   yāmā   devā  tusitā  devā  nimmānaratī
devā    paranimmitavasavattī    devā   brahmakāyikā   devā   ye   ca
devā  tatrupari  4-  .  [5]- katame visuddhidevā. Visuddhidevā vuccanti
tathāgatasāvakā  arahanto  khīṇāsavā  ye  ca  paccekasambuddhā  .  [6]-
bhagavā    sammatidevānañca   upapattidevānañca   visuddhidevānañca   devo
ca   atidevo  ca  devātidevo  ca  sīhasīho  nāganāgo  gaṇigaṇī  munimunī
rājarājā   .   passāmahaṃ   deva   manussaloketi   manussaloke   devaṃ
passāmi   atidevaṃ   passāmi   devātidevaṃ  passāmi  dakkhāmi  olokemi
nijjhāyāmi upaparikkhāmīti passāmahaṃ deva manussaloke.
     [215]     Akiñcanaṃ     brāhmaṇaṃ     iriyamānanti    akiñcananti
rāgakiñcanaṃ     dosakiñcanaṃ     mohakiñcanaṃ     mānakiñcanaṃ     diṭṭhikiñcanaṃ
kilesakiñcanaṃ   duccaritakiñcanaṃ   te   kiñcanā   buddhassa   bhagavato  pahīnā
ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā    āyatiṃanuppādadhammā
@Footnote: 1 Ma. sammutidevā. evamuparipi. 2 Ma. ca saddo natthi. 3 Ma. ime vuccanti
@sammutidevā. 4 Ma. taduttari. 5 Ma. ime vaccanti upapattidevā. 6 Ma.
@ime vuccanti visuddhidevā.
Tasmā   buddho   akiñcano   .   brāhmaṇanti  bhagavā  sattannaṃ  dhammānaṃ
bāhitattā    brāhmaṇo    sakkāyadiṭṭhi    bāhitā    hoti   vicikicchā
bāhitā   hoti   sīlabbataparāmāso   bāhito   hoti   rāgo   bāhito
hoti   doso   bāhito   hoti  moho  bāhito  hoti  māno  bāhito
hoti    bāhitassa    honti   pāpakā   akusalā   dhammā   saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
                bhagavā vimalo sādhusamāhito ṭhitatto
                saṃsāramaticca kevalī so
                anissito tādi pavuccate brahmā 1-.
Iriyamānanti  carantaṃ  vicarantaṃ  2-  iriyantaṃ  vattentaṃ  pālentaṃ  yapentaṃ
yāpentanti akiñcanaṃ brāhmaṇaṃ iriyamānaṃ.
     [216]   Tantaṃ   namassāmi  samantacakkhūti  tanti  bhagavantaṃ  bhaṇati .
Namassāmīti   kāyena   vā   namassāmi  vācāya  vā  namassāmi  cittena
vā   namassāmi   anvatthapaṭipattiyā  vā  namassāmi  dhammānudhammapaṭipattiyā
vā     namassāmi    sakkaromi    garukaromi    mānemi    pūjemi   .
Samantacakkhūti   samantacakkhu   vuccati   sabbaññutañāṇaṃ  .  bhagavā  tena  3-
sabbaññutañāṇena     upeto     samupeto     upāgato     samupāgato
upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
@Footnote: 1 Ma. sa brahmāti. evamuparipi. 2 Ma. viharantaṃ. 3 Ma. ayaṃ pāṭho natthi.
                Atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Tantaṃ namassāmi samantacakkhu.
     [217]   Pamuñca   maṃ  sakka  kathaṅkathāhīti  sakkāti  [1]-  bhagavā
sakyakulā   pabbajitotipi   sakko  .  athavā  addho  mahaddhano  dhanavātipi
sakko   .   tassimāni   dhanāni   seyyathīdaṃ   saddhādhanaṃ   sīladhanaṃ  hiridhanaṃ
ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ   paññādhanaṃ  satipaṭṭhānadhanaṃ  sammappadhānadhanaṃ
iddhipādadhanaṃ      indriyadhanaṃ      baladhanaṃ      bojjhaṅgadhanaṃ     maggadhanaṃ
phaladhanaṃ  nibbānadhanaṃ  .  imehi  anekavidhehi  dhanaratanehi  addho  mahaddhano
dhanavātipi   sakko   .   athavā   sakko   pahu   visavī  alamatto  sūro
vīro   vikkanto  abhiru  2-  acchambhī  anutrāsī  apalāyī  pahīnabhayabheravo
vigatalomahaṃsotipi    sakko   .   kathaṅkathā   vuccati   vicikicchā   dukkhe
kaṅkhā   dukkhasamudaye   kaṅkhā   dukkhanirodhe   kaṅkhā  dukkhanirodhagāminiyā
paṭipadāya   kaṅkhā   pubbante  kaṅkhā  aparante  kaṅkhā  pubbantāparante
kaṅkhā       idappaccayatāpaṭiccasamuppannesu       dhammesu       kaṅkhā
yā  evarūpā  kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  vimati  vicikicchā dveḷhakaṃ
dvedhāpatho     saṃsayo     anekaṃsaggāho     āsappanā    parisappanā
apariyogāhanā   chambhitattaṃ   cittassa   manovilekho  .  pamuñca  maṃ  sakka
kathaṅkathāhīti   muñca   maṃ  mocehi  maṃ  pamocehi  maṃ  uddhara  maṃ  samuddhara
@Footnote: 1 Ma. sakko. 2 Ma. abhīrū. evamuparipi.
Maṃ   vuṭṭhāpehi   maṃ  kathaṅkathāsallatoti  pamuñca  maṃ  sakka  kathaṅkathāhi .
Tenāha so brāhmaṇo
                     passāmahaṃ deva manussaloke
                     akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                     tantaṃ namassāmi samantacakkhu
                     pamuñca maṃ sakka kathaṅkathāhīti.
     [218] Nāhaṃ samissāmi pamocanāya
                     kathaṅkathiṃ dhotaka kañci loke
                     dhammañca seṭṭhaṃ ājānamāno
                     evaṃ tuvaṃ oghamimaṃ taresi.
     [219]    Nāhaṃ    samissāmi   pamocanāyāti   nāhantaṃ   sakkomi
muñcituṃ   pamuñcituṃ   mocetuṃ   pamocetuṃ  uddharituṃ  uddharāpetuṃ  vuṭṭhāpetuṃ
kathaṅkathāsallatoti   evampi   nāhaṃ   samissāmi   pamocanāya   .  athavā
na   īhāmi  na  sahāmi  na  ussahāmi  na  vāyamāmi  na  ussāhaṃ  karomi
na  ussoḷhiṃ  karomi  na  thāmaṃ  karomi  na  dhitiṃ  karomi  na  viriyaṃ karomi
na   chandaṃ   janemi   na   sañjanemi   na   nibbattemi  na  abhinibbattemi
assaddhe    puggale   acchandike   kusīte   hīnaviriye   appaṭipajjamāne
dhammadesanāyāti   evampi   nāhaṃ   samissāmi   pamocanāya   .   athavā
natthañño   koci   mocetuṃ   1-   te  yadi  muñceyyuṃ  sakena  thāmena
@Footnote: 1 katthacī syāmapotthake mocetātipi pāṭho. Ma. īdisameva.
Sakena   balena  sakena  viriyena  sakena  parakkamena  sakena  purisathāmena
sakena   purisabalena  sakena  purisaviriyena  sakena  purisaparakkamena  attanā
sammāpaṭipadaṃ    anulomapaṭipadaṃ   [1]-   anvatthapaṭipadaṃ   dhammānudhammapaṭipadaṃ
paṭipajjamānā  muñceyyunti  2-  evampi  nāhaṃ  samissāmi  pamocanāya .
Vuttañhetaṃ    bhagavatā    so    vata    cunda   attanā   palipapalipanno
paraṃ   palipapalipannaṃ   uddharissatīti   netaṃ   ṭhānaṃ  vijjati  so  vata  cunda
attanā   adanto   avinīto   aparinibbuto   paraṃ   damessati   vinessati
parinibbāpessatīti   netaṃ   ṭhānaṃ   vijjatīti  .  evampi  nāhaṃ  samissāmi
pamocanāya. Vuttañhetaṃ bhagavatā
         attanāva 3- kataṃ pāpaṃ        attanā saṅkilissati
         attanā akataṃ pāpaṃ             attanāva visujjhati
         suddhi 4- asuddhi paccattaṃ      nāñño aññaṃ visodhayeti 5-.
     {219.1}  Evampi  nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā
evameva   kho   brāhmaṇa   tiṭṭhateva   nibbānaṃ   tiṭṭhati  nibbānamaggo
tiṭṭhāmahaṃ  samādapetā  atha  capana  mama  sāvakā  mayā  evaṃovadiyamānā
evaṃanusāsiyamānā    appekacce   accantaniṭṭhaṃ   nibbānaṃ   ādhārenti
ekacce  nārādhenti  6-  ettha  kyāhaṃ  brāhmaṇa  karomi  maggakkhāyī
brāhmaṇa   tathāgato   maggaṃ   puṭṭho   ācikkhati  attanā  paṭipajjamānā
muñceyyunti 7-. Evampi nāhaṃ samissāmi pamocanāya.
@Footnote: 1 Ma. apaccanīkapaṭipadaṃ. 2 Ma. moceyyunti. 3 Ma. attanā hi. 4 Ma. suddhī.
@5 vimocayetipi pāṭho. 6 Ma. nārādhārentīti. 7 Ma. mucceyyunti.
     [220]   Kathaṅkathiṃ  dhotaka  kañci  loketi  kathaṅkathiṃ  puggalaṃ  sakaṅkhaṃ
sakhilaṃ   dveḷhakaṃ   savicikicchaṃ   .   kañcīti  kañci  khattiyaṃ  vā  brāhmaṇaṃ
vā   vessaṃ   vā   suddaṃ   vā  gahaṭṭhaṃ  vā  pabbajitaṃ  vā  devaṃ  vā
manussaṃ   vā   .  loketi  apāyaloke  .pe.  āyatanaloketi  kathaṅkathiṃ
dhotaka kañci loke.
     [221]   Dhammañca   seṭṭhaṃ   ājānamānoti  dhammaṃ  seṭṭhaṃ  vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo  virāgo  nirodho  nibbānaṃ  .  seṭṭhanti  aggaṃ seṭṭhaṃ viseṭṭhaṃ
pāmokkhaṃ   uttamaṃ   pavaraṃ   dhammaṃ  .  ājānamānoti  1-  ājānamāno
vijānamāno     paṭivijānamāno     paṭivijjhamānoti    dhammañca    seṭṭhaṃ
ājānamāno.
     [222]  Evaṃ  tuvaṃ  oghamimaṃ  taresīti  evaṃ  tuvaṃ  kāmoghaṃ  bhavoghaṃ
diṭṭhoghaṃ   avijjoghaṃ  tareyyāsi  [2]-  samatikkameyyāsi  vītivatteyyāsīti
evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā
                     nāhaṃ samissāmi pamocanāya
                     kathaṅkathiṃ dhotaka kañci loke
                     dhammañca seṭṭhaṃ ājānamāno
                     evaṃ tuvaṃ oghamimaṃ taresīti.
     [223] Anusāsa brahme karuṇāyamāno
                     vivekadhammaṃ yamahaṃ vijaññaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. uttareyyāsi patareyyāsi. evamuparipi.
                     Yathāhaṃ ākāso ca abyāpajjhamāno 1-
                     idheva santo asito careyyaṃ.
     [224]   Anusāsa   brahme   karuṇāyamānoti   anusāsa  brahmeti
anusāsa   brahme   anuggaṇha   brahme   anukampa   brahmeti   anusāsa
brahme      .     karuṇāyamānoti     karuṇāyamāno     anuddayamāno
anurakkhamāno    anuggaṇhamāno    anukampamānoti    anusāsa    brahme
karuṇāyamāno.
     [225]    Vivekadhammaṃ    yamahaṃ    vijaññanti   vivekadhammaṃ   vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānaṃ   .  yamahaṃ  vijaññanti  yaṃ  ahaṃ
jāneyyaṃ  [2]-  vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti [3]- vivekadhammaṃ
yamahaṃ vijaññaṃ.
     [226]   Yathāhaṃ  ākāso  ca  abyāpajjhamānoti  yathā  ākāso
nappajjati   [4]-   na  bajjhati  na  palibajjhati  evaṃ  apajjamāno  [5]-
abajjhamāno  apalibajjhamānoti  evaṃ  6-  ākāso  ca abyāpajjhamāno.
Yathā  ākāso  na  rajjati  lākhāya  vā  haliddena  vā  nīlena 7- vā
mañjeṭṭhāya    vā    evaṃ    arajjamāno   adussamāno   amuyhamāno
akiliyamānoti   8-   evampi   ākāso  ca  abyāpajjhamāno  .  yathā
ākāso   na   kuppati   na   byāpajjhati   na   paṭilīyati   na  paṭihaññati
evaṃ  akuppamāno  abyāpajjhamāno  appaṭilīyamāno  appaṭihaññamānoti 1-
@Footnote: 1 Ma.-ākāsova abyāpajjamāno. evamuparipi. 2 Ma. ājāneyyaṃ. 3 Ma.
@adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti. 4 Ma. na gaṇhati. 5 Ma. agaṇhamāno.
@6 Ma. evampi. 7 Ma. haliddiyā vā nīliyāvā. 8 Ma. akissamānoti.
Evampi ākāso ca abyāpajjhamāno.
     [227]   Idheva   santo   asito   careyyanti   idheva  santoti
idheva   santo   [2]-  samāno  idheva  nisīdanto  samāno  imasmiṃyeva
āsane   nisinno   samāno   imissāyeva   parisāya  nisinno  samānoti
evampi    idheva    santo   .   athavā   idheva   santo   upasanto
vūpasanto nibbuto paṭippassaddhoti evampi idheva santo.
     {227.1}  Asitoti  dve  nissayā  taṇhānissayo  ca  diṭṭhinissayo
ca  .pe.  ayaṃ  taṇhānissayo  .pe.  ayaṃ  diṭṭhinissayo  .  taṇhānissayaṃ
pahāya   diṭṭhinissayaṃ   paṭinissajjitvā   cakkhuṃ   anissito  sotaṃ  anissito
ghānaṃ   anissito   jivhaṃ   anissito   kāyaṃ   anissito   manaṃ  anissito
rūpe   sadde   gandhe  rase  phoṭṭhabbe  kulaṃ  gaṇaṃ  āvāsaṃ  lābhaṃ  yasaṃ
pasaṃsaṃ    sukhaṃ   cīvaraṃ   piṇḍapātaṃ   senāsanaṃ   gilānapaccayabhesajjaparikkhāraṃ
kāmadhātuṃ   rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ   rūpabhavaṃ   arūpabhavaṃ   saññābhavaṃ
asaññābhavaṃ            nevasaññānāsaññābhavaṃ           ekavokārabhavaṃ
catuvokārabhavaṃ      pañcavokārabhavaṃ     atītaṃ     anāgataṃ     paccuppannaṃ
diṭṭhasutamutaviññātabbe   dhamme   [3]-   anissito   anallīno  anupagato
anajjhosito    anadhimutto    nikkhanto    nissaṭṭho    4-   vippamutto
vimariyādikatena cetasā viharatīti 5- asito 5-.
     {227.2}  Careyyanti  careyyaṃ  vicareyyaṃ  6-  iriyeyyaṃ vatteyyaṃ
pāleyyaṃ  7-  yapeyyaṃ  yāpeyyanti  idheva  santo  asito  careyyaṃ .
Tenāha so brāhmaṇo
@Footnote: 1 Ma. appaṭihatamānoti. 2 Ma. idheva. 3 Ma. asito. 4 Ma. nissaṭo.
@evamupari. 5 Ma. ime dve pāṭhā natthi. 6 Ma. vihareyyaṃ. 7 Ma. ayaṃ
@pāṭho natthi.
                     Anusāsa brahme karuṇāyamāno
                     vivekadhammaṃ yamahaṃ vijaññaṃ
                     yathāhaṃ ākāso ca abyāpajjhamāno
                     idheva santo asito careyyanti.
     [228] Kittayissāmi te santiṃ (dhotakāti bhagavā)
                     diṭṭhe dhamme anītihaṃ
                     yaṃ viditvā sato caraṃ
                     tare loke visattikaṃ.
     [229]   Kittayissāmi   te   santinti   rāgassa   santiṃ  dosassa
santiṃ    mohassa    santiṃ    kodhassa   upanāhassa   makkhassa   paḷāsassa
issāya    macchariyassa    māyāya    sāṭheyyassa   thambhassa   sārambhassa
mānassa   atimānassa   madassa   pamādassa   sabbakilesānaṃ  sabbaduccaritānaṃ
sabbadarathānaṃ    sabbapariḷāhānaṃ    sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ
santiṃ   upasantiṃ   vūpasantiṃ   nibbutiṃ   paṭippassaddhiṃ   kittayissāmi   [1]-
ācikkhissāmi    desissāmi    paññapessāmi   paṭṭhapessāmi   vivarissāmi
vibhajissāmi     uttānīkarissāmi     pakāsissāmīti    kittayissāmi    te
santiṃ    .    dhotakāti   bhagavāti   dhotakāti   bhagavā   taṃ   brāhmaṇaṃ
nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti dhotakāti bhagavā.
     [230]   Diṭṭhe   dhamme   anītihanti   diṭṭhe   dhammeti   diṭṭhe
@Footnote: 1 Ma. pakittayissāmi.
Dhamme  ñāte  dhamme  tulite  dhamme tīrite dhamme vibhāvite dhamme vibhūte
dhamme    sabbe   saṅkhārā   aniccāti   .pe.   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   diṭṭhe   dhamme  ñāte  dhamme  tulite  dhamme
tīrite  dhamme  vibhāvite  dhamme  vibhūte  dhammeti evampi diṭṭhe dhamme.
Athavā   dukkhe   diṭṭhe   dukkhaṃ   kathayissāmi   samudaye   diṭṭhe  samudayaṃ
kathayissāmi   magge   diṭṭhe   maggaṃ  kathayissāmi  nirodhe  diṭṭhe  nirodhaṃ
kathayissāmīti  evampi  diṭṭhe  dhamme  .  athavā  diṭṭhe  dhamme sandiṭṭhikaṃ
akālikaṃ    ehipassikaṃ   opanayikaṃ   1-   paccattaṃ   veditabbaṃ   viññūhīti
evampi   diṭṭhe   dhammeti   diṭṭhe  dhamme  .  anītihanti  na  itihaṃ  na
itikirāya   na   paramparāya  na  piṭakasampadāya  na  takkahetu  na  nayahetu
na   ākāraparivitakkena   na   diṭṭhinijjhānakkhantiyā   sāmaṃ   sayamabhiññātaṃ
attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ.
     [231]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    viditaṃ    katvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti  catūhi
kāraṇehi  sato  kāye  kāyānupassanāsatipaṭṭhānaṃ  bhāvento  sato .pe.
So   vuccati   sato   .   caranti   caranto   vicaranto  2-  iriyanto
vattento   pālento   yapento   yāpentoti   yaṃ   viditvā   sato
@Footnote: 1 Ma. opaneyyikaṃ. evamuparipi. 2 Ma. viharanto. evamuparipi.
Caraṃ.
     [232]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo    rāgo    sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .
Visattikāti  kenatthena  visattikā  .pe.  visaṭā  vitthatāti  visattikā .
Loketi  apāyaloke  .pe.  āyatanaloke  .  tare  loke  visattikanti
yā   sā   loke   visattikā   loke   taṃ   visattikaṃ   sato  tareyya
uttareyya    patareyya   samatikkameyya   vītivatteyyāti   tare   loke
visattikaṃ. Tenāha bhagavā
                kittayissāmi te santiṃ (dhotakāti bhagavā)
                diṭṭhe dhamme anītihaṃ
                yaṃ viditvā sato caraṃ
                tare loke visattikanti.
     [233] Tañcāhaṃ abhinandāmi          mahesī santimuttamaṃ
              yaṃ viditvā sato caraṃ              tare loke visattikaṃ.
     [234]    Tañcāhaṃ   abhinandāmīti   tanti   tuyhaṃ   vacanaṃ   byapathaṃ
desanaṃ    anusandhiṃ    .   abhinandāmīti   nandāmi   abhinandāmi   modāmi
anumodāmi    sādiyāmi    patthayāmi    pihayāmi   abhijappāmīti   tañcāhaṃ
abhinandāmi   .   mahesī   santimuttamanti  mahesīti  [1]-  bhagavā  mahantaṃ
sīlakkhandhaṃ  esi  gavesi  pariyesīti  mahesī  .  mahantaṃ  samādhikkhandhaṃ .pe.
Kahaṃ   devadevo   kahaṃ   narāsabhoti   mahesī   .   santimuttamanti  santi
@Footnote: 1 Ma. kiṃ mahesi bhagavā. evamīdisesu ṭhānesu.
Vuccati   amataṃ   nibbānaṃ  yo  so  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo      virāgo     nirodho     nibbānaṃ     .     uttamanti
aggaṃ    seṭṭhaṃ    viseṭṭhaṃ    pāmokkhaṃ    uttamaṃ    pavaranti    mahesī
santimuttamaṃ.
     [235]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti   yaṃ   viditaṃ   katvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti  catūhi
kāraṇehi     sato     kāye    kāyānupassanāsatipaṭṭhānaṃ    bhāvento
sato   .pe.   so   vuccati   sato   .   caranti   caranto  vicaranto
iriyanto   vattento   pālento   yapento  yāpentoti  yaṃ  viditvā
sato caraṃ.
     [236]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena   visattikā   .pe.  visaṭā  vitthatāti  visattikā  .  loketi
apāyaloke   .pe.   āyatanaloke   .  tare  loke  visattikanti  yā
sā  loke  visattikā  loke  taṃ  visattikaṃ  sato  tareyya 1- uttareyya
patareyya   samatikkameyya   vītivatteyyāti   tare   loke   visattikaṃ .
Tenāha so brāhmaṇo
         tañcāhaṃ abhinandāmi     mahesī santimuttamaṃ
@Footnote: 1 Ma. tareyyaṃ. evamīdisesu ṭhānesu.
         Yaṃ viditvā sato caraṃ      tare loke visattikanti.
     [237] Yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                     uddhaṃ adho tiriyañcāpi majjhe
                     etaṃ viditvā saṅgoti loke
                     bhāvābhavāya mākāsi taṇhaṃ.
     [238]  Yaṅkiñci  sampajānāsīti  yaṅkiñci  sampajānāsi vijānāsi 1-
paṭivijānāsi    paṭivijjhasīti    yaṅkiñci    sampajānāsi    .    dhotakāti
bhagavāti    dhotakāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati  .
Bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti  yadidaṃ  bhagavāti
dhotakāti bhagavā.
     [239]   Uddhaṃ   adho   tiriyañcāpi   majjheti   uddhanti   vuccati
anāgataṃ    adhoti    atītaṃ    tiriyañcāpi    majjheti    paccuppannaṃ  .
Athavā   uddhanti   sukhā   vedanā   adhoti  dukkhā  vedanā  tiriyañcāpi
majjheti   adukkhamasukhā   vedanā   .   uddhanti   kusalā  dhammā  adhoti
akusalā    dhammā    tiriyañcāpi    majjheti    abyākatā   dhammā  .
Uddhanti    devaloko    adhoti    apāyaloko    tiriyañcāpi   majjheti
manussaloko   .   uddhanti   arūpadhātu   adhoti   kāmadhātu   tiriyañcāpi
majjheti    rūpadhātu    .   uddhanti   uddhaṃ   pādatalā   adhoti   adho
kesamatthakā     tiriyañcāpi     majjheti    vemajjheti    uddhaṃ    adho
tiriyañcāpi majjhe.
@Footnote: 1 Ma. ājānāsi.
     [240]   Etaṃ  viditvā  saṅgoti  loketi  saṅgo  eso  lagganaṃ
etaṃ   bandhanaṃ   etaṃ   palibodho   esoti  ñatvā  jānitvā  tulayitvā
tīrayitvā    vibhāvayitvā    vibhūtaṃ   katvāti   etaṃ   viditvā   saṅgoti
loke.
     [241]   Bhavābhavāya   mākāsi   taṇhanti   rūpataṇhā   saddataṇhā
gandhataṇhā   rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   bhavābhavāyāti
bhavābhavāya     kammabhavāya     punabbhavāya     kāmabhavāya     kammabhavāya
kāmabhavāya   punabbhavāya   rūpabhavāya   kammabhavāya   rūpabhavāya   punabbhavāya
arūpabhavāya    kammabhavāya    arūpabhavāya    punabbhavāya   punappunaṃ   bhavāya
punappunaṃ     gatiyā     punappunaṃ    upapattiyā    punappunaṃ    paṭisandhiyā
punappunaṃ    attabhāvābhinibbattiyā   taṇhaṃ   mākāsi   mā   janesi   mā
sañjanesi    mā    nibbattesi   mā   abhinibbattesi   pajahi   vinodehi
byantīkarohi    anabhāvaṅgamehīti    bhavābhavāya    mākāsi    taṇhaṃ   .
Tenāha bhagavā
                yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                uddhaṃ adho tiriyañcāpi majjhe
                etaṃ viditvā saṅgoti loke
                bhavābhavāya mākāsi taṇhanti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti.
                Dhotakamāṇavakapañhāniddeso pañcamo.



             The Pali Tipitaka in Roman Character Volume 30 page 108-125. https://84000.org/tipitaka/read/roman_read.php?B=30&A=2244              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=2244              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=203&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=203              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=680              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=680              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]