ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page108.

Dhotakamāṇavakapañhāniddeso [203] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ tava sutvāna nigghosaṃ sikkhe nibbānamattano. [204] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmīti tisso pucchā adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā .pe. imā tisso pucchā .pe. nibbānapucchā . pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ . iccāyasmā dhotakoti iccāti padasandhi . āyasmāti piyavacanaṃ . dhotakoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā dhotako. [205] Vācābhikaṅkhāmi mahesi tuyhanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihemi 1- abhijappāmi . mahesīti kenatthena mahesī . Bhagavā mahantaṃ @Footnote: 1 Ma. pihayāmi.

--------------------------------------------------------------------------------------------- page109.

Sīlakkhandhaṃ esi gavesi pariyesīti mahesī .pe. kahaṃ narāsabhoti mahesīti vācābhikaṅkhāmi mahesi tuyhaṃ. [206] Tava sutvāna nigghosanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ sutvāna suṇitvā uggaṇhitvā 1- upadhārayitvā upalakkhayitvāti tava sutvāna nigghosaṃ. [207] Sikkhe nibbānamattanoti sikkheti 2- tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā. Nibbānamattanoti [3]- rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya kodhassa nibbāpanāya upanāhassa nibbāpanāya .pe. sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjento 4- sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññāya 5- abhijānanto sikkheyya pariññāya 6- parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya samādāya careyya 7- samādāya vatteyyāti sikkhe nibbānamattano . tenāha @Footnote: 1 Ma. uggahetvā. 2 Ma. sikkhāti. 3 Ma. attano. evamuparipi. 4 Ma. @āvajjanto. 5 Ma. abhiññeyyaṃ. 6 Ma. pariññāyaṃ. 7 Ma. ācareyya @samācareyya. evamuparipi.

--------------------------------------------------------------------------------------------- page110.

So brāhmaṇo pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ tava sutvāna nigghosaṃ sikkhe nibbānamattanoti. [208] Tenahātappaṃ karohi (dhotakāti bhagavā) idheva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānamattano. [209] Tenahātappaṃ karohīti ātappaṃ karohi ussāhaṃ karohi ussoḷhiṃ karohi vāyāmaṃ karohi dhitiṃ karohi viriyaṃ karohi chandaṃ janehi sañjanehi upaṭṭhapehi 1- nibbattehi abhinibbattehīti tenahātappaṃ karohi . dhotakāti bhagavāti 2- dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [210] Idheva nipako satoti idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke . Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vībhāvī medhāvī . @Footnote: 1 Ma. samuṭṭhapehi. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page111.

Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati satoti idheva nipako sato. [211] Ito sutvāna nigghosanti ito mayhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ sutvāna suṇitvā 1- uggahitvā upadhārayitvā upalakkhayitvāti ito sutvāna nigghosaṃ. [212] Sikkhe nibbānamattanoti sikkheti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā . Nibbānamattanoti rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya kodhassa nibbāpanāya upanāhassa nibbāpanāya .pe. Sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya .pe. sacchikātabbaṃ sacchikaronto sikkheyya samādāya careyya samādāya vatteyyāti sikkhe nibbānamattano. Tenāha bhagavā tenahātappaṃ karohi (dhotakāti bhagavā) idheva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānamattanoti. [213] Passāmahaṃ deva manussaloke @Footnote: 1 Ma. sutvā suṇitvā.

--------------------------------------------------------------------------------------------- page112.

Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ tantaṃ namassāmi samantacakkhu pamuñca maṃ sakka kathaṅkathāhi. [214] Passāmahaṃ deva manussaloketi devāti tayo devā sammatidevā 1- ca 2- upapattidevā ca 2- visuddhidevā ca 2-. Katame sammatidevā . sammatidevā vuccanti rājāno ca rājakumārā ca deviyo ca . [3]- Katame upapattidevā. Upapattidevā vuccanti cātummahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā tatrupari 4- . [5]- katame visuddhidevā. Visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekasambuddhā . [6]- bhagavā sammatidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā . passāmahaṃ deva manussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti passāmahaṃ deva manussaloke. [215] Akiñcanaṃ brāhmaṇaṃ iriyamānanti akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ te kiñcanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃanuppādadhammā @Footnote: 1 Ma. sammutidevā. evamuparipi. 2 Ma. ca saddo natthi. 3 Ma. ime vuccanti @sammutidevā. 4 Ma. taduttari. 5 Ma. ime vaccanti upapattidevā. 6 Ma. @ime vuccanti visuddhidevā.

--------------------------------------------------------------------------------------------- page113.

Tasmā buddho akiñcano . brāhmaṇanti bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti vicikicchā bāhitā hoti sīlabbataparāmāso bāhito hoti rāgo bāhito hoti doso bāhito hoti moho bāhito hoti māno bāhito hoti bāhitassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā. Bāhetvā sabbapāpakāni (sabhiyāti bhagavā) bhagavā vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito tādi pavuccate brahmā 1-. Iriyamānanti carantaṃ vicarantaṃ 2- iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti akiñcanaṃ brāhmaṇaṃ iriyamānaṃ. [216] Tantaṃ namassāmi samantacakkhūti tanti bhagavantaṃ bhaṇati . Namassāmīti kāyena vā namassāmi vācāya vā namassāmi cittena vā namassāmi anvatthapaṭipattiyā vā namassāmi dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garukaromi mānemi pūjemi . Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ . bhagavā tena 3- sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Na tassa adiṭṭhamidhatthi kiñci @Footnote: 1 Ma. sa brahmāti. evamuparipi. 2 Ma. viharantaṃ. 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page114.

Atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhūti. Tantaṃ namassāmi samantacakkhu. [217] Pamuñca maṃ sakka kathaṅkathāhīti sakkāti [1]- bhagavā sakyakulā pabbajitotipi sakko . athavā addho mahaddhano dhanavātipi sakko . tassimāni dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro vīro vikkanto abhiru 2- acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko . kathaṅkathā vuccati vicikicchā dukkhe kaṅkhā dukkhasamudaye kaṅkhā dukkhanirodhe kaṅkhā dukkhanirodhagāminiyā paṭipadāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho . pamuñca maṃ sakka kathaṅkathāhīti muñca maṃ mocehi maṃ pamocehi maṃ uddhara maṃ samuddhara @Footnote: 1 Ma. sakko. 2 Ma. abhīrū. evamuparipi.

--------------------------------------------------------------------------------------------- page115.

Maṃ vuṭṭhāpehi maṃ kathaṅkathāsallatoti pamuñca maṃ sakka kathaṅkathāhi . Tenāha so brāhmaṇo passāmahaṃ deva manussaloke akiñcanaṃ brāhmaṇaṃ iriyamānaṃ tantaṃ namassāmi samantacakkhu pamuñca maṃ sakka kathaṅkathāhīti. [218] Nāhaṃ samissāmi pamocanāya kathaṅkathiṃ dhotaka kañci loke dhammañca seṭṭhaṃ ājānamāno evaṃ tuvaṃ oghamimaṃ taresi. [219] Nāhaṃ samissāmi pamocanāyāti nāhantaṃ sakkomi muñcituṃ pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ uddharāpetuṃ vuṭṭhāpetuṃ kathaṅkathāsallatoti evampi nāhaṃ samissāmi pamocanāya . athavā na īhāmi na sahāmi na ussahāmi na vāyamāmi na ussāhaṃ karomi na ussoḷhiṃ karomi na thāmaṃ karomi na dhitiṃ karomi na viriyaṃ karomi na chandaṃ janemi na sañjanemi na nibbattemi na abhinibbattemi assaddhe puggale acchandike kusīte hīnaviriye appaṭipajjamāne dhammadesanāyāti evampi nāhaṃ samissāmi pamocanāya . athavā natthañño koci mocetuṃ 1- te yadi muñceyyuṃ sakena thāmena @Footnote: 1 katthacī syāmapotthake mocetātipi pāṭho. Ma. īdisameva.

--------------------------------------------------------------------------------------------- page116.

Sakena balena sakena viriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ [1]- anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā muñceyyunti 2- evampi nāhaṃ samissāmi pamocanāya . Vuttañhetaṃ bhagavatā so vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati so vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti . evampi nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā attanāva 3- kataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanāva visujjhati suddhi 4- asuddhi paccattaṃ nāñño aññaṃ visodhayeti 5-. {219.1} Evampi nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānamaggo tiṭṭhāmahaṃ samādapetā atha capana mama sāvakā mayā evaṃovadiyamānā evaṃanusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ādhārenti ekacce nārādhenti 6- ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī brāhmaṇa tathāgato maggaṃ puṭṭho ācikkhati attanā paṭipajjamānā muñceyyunti 7-. Evampi nāhaṃ samissāmi pamocanāya. @Footnote: 1 Ma. apaccanīkapaṭipadaṃ. 2 Ma. moceyyunti. 3 Ma. attanā hi. 4 Ma. suddhī. @5 vimocayetipi pāṭho. 6 Ma. nārādhārentīti. 7 Ma. mucceyyunti.

--------------------------------------------------------------------------------------------- page117.

[220] Kathaṅkathiṃ dhotaka kañci loketi kathaṅkathiṃ puggalaṃ sakaṅkhaṃ sakhilaṃ dveḷhakaṃ savicikicchaṃ . kañcīti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā . loketi apāyaloke .pe. āyatanaloketi kathaṅkathiṃ dhotaka kañci loke. [221] Dhammañca seṭṭhaṃ ājānamānoti dhammaṃ seṭṭhaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ . ājānamānoti 1- ājānamāno vijānamāno paṭivijānamāno paṭivijjhamānoti dhammañca seṭṭhaṃ ājānamāno. [222] Evaṃ tuvaṃ oghamimaṃ taresīti evaṃ tuvaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi [2]- samatikkameyyāsi vītivatteyyāsīti evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā nāhaṃ samissāmi pamocanāya kathaṅkathiṃ dhotaka kañci loke dhammañca seṭṭhaṃ ājānamāno evaṃ tuvaṃ oghamimaṃ taresīti. [223] Anusāsa brahme karuṇāyamāno vivekadhammaṃ yamahaṃ vijaññaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. uttareyyāsi patareyyāsi. evamuparipi.

--------------------------------------------------------------------------------------------- page118.

Yathāhaṃ ākāso ca abyāpajjhamāno 1- idheva santo asito careyyaṃ. [224] Anusāsa brahme karuṇāyamānoti anusāsa brahmeti anusāsa brahme anuggaṇha brahme anukampa brahmeti anusāsa brahme . karuṇāyamānoti karuṇāyamāno anuddayamāno anurakkhamāno anuggaṇhamāno anukampamānoti anusāsa brahme karuṇāyamāno. [225] Vivekadhammaṃ yamahaṃ vijaññanti vivekadhammaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . yamahaṃ vijaññanti yaṃ ahaṃ jāneyyaṃ [2]- vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti [3]- vivekadhammaṃ yamahaṃ vijaññaṃ. [226] Yathāhaṃ ākāso ca abyāpajjhamānoti yathā ākāso nappajjati [4]- na bajjhati na palibajjhati evaṃ apajjamāno [5]- abajjhamāno apalibajjhamānoti evaṃ 6- ākāso ca abyāpajjhamāno. Yathā ākāso na rajjati lākhāya vā haliddena vā nīlena 7- vā mañjeṭṭhāya vā evaṃ arajjamāno adussamāno amuyhamāno akiliyamānoti 8- evampi ākāso ca abyāpajjhamāno . yathā ākāso na kuppati na byāpajjhati na paṭilīyati na paṭihaññati evaṃ akuppamāno abyāpajjhamāno appaṭilīyamāno appaṭihaññamānoti 1- @Footnote: 1 Ma.-ākāsova abyāpajjamāno. evamuparipi. 2 Ma. ājāneyyaṃ. 3 Ma. @adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti. 4 Ma. na gaṇhati. 5 Ma. agaṇhamāno. @6 Ma. evampi. 7 Ma. haliddiyā vā nīliyāvā. 8 Ma. akissamānoti.

--------------------------------------------------------------------------------------------- page119.

Evampi ākāso ca abyāpajjhamāno. [227] Idheva santo asito careyyanti idheva santoti idheva santo [2]- samāno idheva nisīdanto samāno imasmiṃyeva āsane nisinno samāno imissāyeva parisāya nisinno samānoti evampi idheva santo . athavā idheva santo upasanto vūpasanto nibbuto paṭippassaddhoti evampi idheva santo. {227.1} Asitoti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. ayaṃ taṇhānissayo .pe. ayaṃ diṭṭhinissayo . taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme [3]- anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho 4- vippamutto vimariyādikatena cetasā viharatīti 5- asito 5-. {227.2} Careyyanti careyyaṃ vicareyyaṃ 6- iriyeyyaṃ vatteyyaṃ pāleyyaṃ 7- yapeyyaṃ yāpeyyanti idheva santo asito careyyaṃ . Tenāha so brāhmaṇo @Footnote: 1 Ma. appaṭihatamānoti. 2 Ma. idheva. 3 Ma. asito. 4 Ma. nissaṭo. @evamupari. 5 Ma. ime dve pāṭhā natthi. 6 Ma. vihareyyaṃ. 7 Ma. ayaṃ @pāṭho natthi.

--------------------------------------------------------------------------------------------- page120.

Anusāsa brahme karuṇāyamāno vivekadhammaṃ yamahaṃ vijaññaṃ yathāhaṃ ākāso ca abyāpajjhamāno idheva santo asito careyyanti. [228] Kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [229] Kittayissāmi te santinti rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi [1]- ācikkhissāmi desissāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti kittayissāmi te santiṃ . dhotakāti bhagavāti dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [230] Diṭṭhe dhamme anītihanti diṭṭhe dhammeti diṭṭhe @Footnote: 1 Ma. pakittayissāmi.

--------------------------------------------------------------------------------------------- page121.

Dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhamme sabbe saṅkhārā aniccāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti evampi diṭṭhe dhamme. Athavā dukkhe diṭṭhe dukkhaṃ kathayissāmi samudaye diṭṭhe samudayaṃ kathayissāmi magge diṭṭhe maggaṃ kathayissāmi nirodhe diṭṭhe nirodhaṃ kathayissāmīti evampi diṭṭhe dhamme . athavā diṭṭhe dhamme sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ 1- paccattaṃ veditabbaṃ viññūhīti evampi diṭṭhe dhammeti diṭṭhe dhamme . anītihanti na itihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ. [231] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. So vuccati sato . caranti caranto vicaranto 2- iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato @Footnote: 1 Ma. opaneyyikaṃ. evamuparipi. 2 Ma. viharanto. evamuparipi.

--------------------------------------------------------------------------------------------- page122.

Caraṃ. [232] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . Loketi apāyaloke .pe. āyatanaloke . tare loke visattikanti yā sā loke visattikā loke taṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ. Tenāha bhagavā kittayissāmi te santiṃ (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikanti. [233] Tañcāhaṃ abhinandāmi mahesī santimuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. [234] Tañcāhaṃ abhinandāmīti tanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ . abhinandāmīti nandāmi abhinandāmi modāmi anumodāmi sādiyāmi patthayāmi pihayāmi abhijappāmīti tañcāhaṃ abhinandāmi . mahesī santimuttamanti mahesīti [1]- bhagavā mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesī . mahantaṃ samādhikkhandhaṃ .pe. Kahaṃ devadevo kahaṃ narāsabhoti mahesī . santimuttamanti santi @Footnote: 1 Ma. kiṃ mahesi bhagavā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page123.

Vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti mahesī santimuttamaṃ. [235] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. so vuccati sato . caranti caranto vicaranto iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ. [236] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . loketi apāyaloke .pe. āyatanaloke . tare loke visattikanti yā sā loke visattikā loke taṃ visattikaṃ sato tareyya 1- uttareyya patareyya samatikkameyya vītivatteyyāti tare loke visattikaṃ . Tenāha so brāhmaṇo tañcāhaṃ abhinandāmi mahesī santimuttamaṃ @Footnote: 1 Ma. tareyyaṃ. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page124.

Yaṃ viditvā sato caraṃ tare loke visattikanti. [237] Yaṅkiñci sampajānāsi (dhotakāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etaṃ viditvā saṅgoti loke bhāvābhavāya mākāsi taṇhaṃ. [238] Yaṅkiñci sampajānāsīti yaṅkiñci sampajānāsi vijānāsi 1- paṭivijānāsi paṭivijjhasīti yaṅkiñci sampajānāsi . dhotakāti bhagavāti dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . Bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti dhotakāti bhagavā. [239] Uddhaṃ adho tiriyañcāpi majjheti uddhanti vuccati anāgataṃ adhoti atītaṃ tiriyañcāpi majjheti paccuppannaṃ . Athavā uddhanti sukhā vedanā adhoti dukkhā vedanā tiriyañcāpi majjheti adukkhamasukhā vedanā . uddhanti kusalā dhammā adhoti akusalā dhammā tiriyañcāpi majjheti abyākatā dhammā . Uddhanti devaloko adhoti apāyaloko tiriyañcāpi majjheti manussaloko . uddhanti arūpadhātu adhoti kāmadhātu tiriyañcāpi majjheti rūpadhātu . uddhanti uddhaṃ pādatalā adhoti adho kesamatthakā tiriyañcāpi majjheti vemajjheti uddhaṃ adho tiriyañcāpi majjhe. @Footnote: 1 Ma. ājānāsi.

--------------------------------------------------------------------------------------------- page125.

[240] Etaṃ viditvā saṅgoti loketi saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ palibodho esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti etaṃ viditvā saṅgoti loke. [241] Bhavābhavāya mākāsi taṇhanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā taṇhaṃ mākāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajahi vinodehi byantīkarohi anabhāvaṅgamehīti bhavābhavāya mākāsi taṇhaṃ . Tenāha bhagavā yaṅkiñci sampajānāsi (dhotakāti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etaṃ viditvā saṅgoti loke bhavābhavāya mākāsi taṇhanti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti. Dhotakamāṇavakapañhāniddeso pañcamo.


             The Pali Tipitaka in Roman Character Volume 30 page 108-125. https://84000.org/tipitaka/read/roman_read.php?B=30&A=2244&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=2244&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=203&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=203              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=680              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=680              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]