ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page142.

Nandamāṇavakapañhāniddeso [281] Santi loke munayo (iccāyasmā nando) janā vadanti tayidaṃ kathaṃsu ñāṇūpapannaṃ muni no vadanti udāhu ve jīvikenūpapannaṃ 1-. [282] Santi loke munayoti santīti santi saṃvijjanti [2]- upalabbhanti . loketi apāyaloke .pe. āyatanaloke . Munayoti munināmakā ājīvakā nigganthā jaṭilā tāpasāti santi loke munayo . iccāyasmā nandoti iccāti padasandhi . Āyasmāti piyavacanaṃ . nandoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā nando. [283] Janā vadanti tayidaṃ kathaṃsūti janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . vadantīti kathenti bhaṇanti dīpayanti voharanti . tayidaṃ kathaṃsūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nukho na nukho kiṃ nukho kathaṃ nukhoti janā vadanti tayidaṃ kathaṃsu. [284] Ñāṇūpapannaṃ muni no vadantīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ @Footnote: 1 Ma. jīvatenūpapannaṃ. evamuparipi. 2 Ma. atthi.

--------------------------------------------------------------------------------------------- page143.

Upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ñāṇūpapannaṃ muni no vadanti. [285] Udāhu ve jīvikenūpapannanti udāhu anekavividhaatiparama- dukkarakārikalūkhajīvikānuyogena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti udāhu ve jīvikenūpapannaṃ . tenāha so brāhmaṇo santi loke munayo (iccāyasmā nando) janā vadanti tayidaṃ kathaṃsu ñāṇūpapannaṃ muni no vadanti udāhu ve jīvikenūpapannanti. [286] Na diṭṭhiyā na sutiyā na ñāṇena munīdha nanda kusalā vadanti visenikatvā anighā 1- nirāsā caranti ye te munayoti brūmi. [287] Na diṭṭhiyā na sutiyā na ñāṇenāti na diṭṭhiyāti na diṭṭhasuddhiyā . na sutiyāti na sutasuddhiyā . na ñāṇenāti napi aṭṭhasamāpattiñāṇena [2]- napi micchāñāṇenāti na diṭṭhiyā na sutiyā na ñāṇena. [288] Munīdha nanda kusalā vadantīti kusalāti ye te @Footnote: 1 Ma. anīghā. evamuparipi. 2 Ma. napi pañcābhiññāñāṇena. evamuparipi.

--------------------------------------------------------------------------------------------- page144.

Khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhāna- kusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā micchāñāṇena vā upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ muniṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti munīdha nanda kusalā vadanti. [289] Visenikatvā anighā nirāsā caranti ye te munayoti brūmīti senā vuccati mārasenā . kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ mārasenā rāgo mārasenā doso mārasenā moho mārasenā kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati pañcamaṃ thīnamiddhante chaṭṭhā bhīrū pavuccati sattamī vicikicchā te makkho thambho te aṭṭhamo lābho siloko sakkāro micchāladdho ca yo yaso

--------------------------------------------------------------------------------------------- page145.

Yo cattānaṃ samukkaṃse pare ca avajānati 1- esā te namuci senā 2- kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhanti. {289.1} Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca [3]- kilesā jitā parājitā pabhañjitā vippaluttā 4- parammukhā te 5- vuccanti visenikatvā . anighāti rāgo nīgho doso nīgho moho nīgho kodho nīgho upanāho nīgho .pe. sabbākusalābhisaṅkhārā nīghā . Yesaṃ ete nīghā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti anighā . Nirāsāti āsā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yesaṃ esā āsā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti nirāsā . [6]- visenikatvā anighā nirāsā caranti ye te munayoti brūmīti ye te arahanto khīṇāsavā 7- visenikatvā ca anighā ca nirāsā ca caranti iriyanti vattenti pālenti yapenti yāpenti te loke munayoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti visenikatvā anighā nirāsā caranti ye te munayoti brūmi. Tenāha bhagavā na diṭṭhiyā na sutiyā na ñāṇena @Footnote: 1 Ma. avajānāti. 2 Ma. esā namuci te senā. 3 Ma. paṭisenikarā. 4 Ma. jitā @ca parājitā ca bhaggā vippaluggā. 5 Ma. tena. 6 Ma. arahanto khīṇāsavā. @7 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page146.

Munīdha nanda kusalā vadanti visenikatvā anighā nirāsā caranti ye te munayoti brūmīti. [290] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhasutenāpi 1- vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kaccissu te (bhagavā) tattha yatā carantā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. [291] Yekecime samaṇabrāhmaṇā seti yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . Samaṇāti yekeci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā . Brāhmaṇāti yekeci bhovādikāti yekecime samaṇabrāhmaṇā se . Iccāyasmā nandoti iccāti padasandhi . āyasmāti piyavacanaṃ . Nandoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā nando. [292] Diṭṭhasutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti @Footnote: 1 Yu. diṭṭhena sutenāpi.

--------------------------------------------------------------------------------------------- page147.

Voharanti sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ. [293] Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti vattenapi 1- suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sīlabbatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ. [294] Anekarūpena vadanti suddhinti anekavidhavattakutūhalamaṅgalena 2- suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ. [295] Kaccissu te (bhagavā) tattha yatā carantāti kaccissūti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā evaṃ nu kho nanu kho kinnu kho kathaṃ nu khoti kaccissu . Teti diṭṭhigatikā . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti kaccissu te bhagavā . tattha yatā carantāti tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . yatāti yatā paṭiyatā 3- gopitā rakkhitā saṃvutā. @Footnote: 1 Ma. vatenapi. evamuparipi. 2 Ma. anekavidhakotūhalamaṅgalena. evamuparipi. @3 Ma. yattā paṭiyattā guttā. evamuparipi.

--------------------------------------------------------------------------------------------- page148.

Carantāti carantā vicarantā iriyantā vattentā pālentā yapentā yāpentāti kaccissu te (bhagavā) tattha yatā carantā. [296] Atāru jātiñca jarañca mārisāti jātijarāmaraṇaṃ atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu . mārisāti piyavacanaṃ [1]- sagāravasappatissādhivacanametaṃ mārisāti atāru jātiñca jarañca mārisa. [297] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi 2- taṃ kathassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo yekecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kaccissu te (bhagavā) tattha yatā carantā atāru jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me tanti. [298] Yekecime samaṇabrāhmaṇā se (nandāti bhagavā) @Footnote: 1 Ma. garuvacanaṃ. evamuparipi. 2 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page149.

Diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kiñcāpi te tattha yatā caranti nātariṃsu jātijaranti brūmi. [299] Yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . samaṇāti yekeci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā . brāhmaṇāti yekeci bhovādikāti yekecime samaṇabrāhmaṇā se . nandāti bhagavāti nandāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti nandāti bhagavā. [300] Diṭṭhasutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ. [301] Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti

--------------------------------------------------------------------------------------------- page150.

Voharanti vattenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sīlabbatenapi suddhiṃ visaddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ. [302] Anekarūpena vadanti suddhinti anekavidhavattakutūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ. [303] Kiñcāpi te tattha yatā carantīti kiñcāpīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ kiñcāpīti . teti diṭṭhigatikā . tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . Yatāti yatā paṭiyatā gopitā rakkhitā saṃvutā . carantīti caranti vicaranti iriyanti vattenti pālenti yapenti yāpentīti kiñcāpi te tattha yatā caranti. [304] Nātariṃsu jātijaranti brūmīti jātijarāmaraṇaṃ na tariṃsu na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu jātijarāmaraṇā anikkhantā anissaṭṭhā anatikkantā [1]- avītivattā antojāti- jarāmaraṇe parivattenti antosaṃsārapathe parivattenti jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā aleṇā asaraṇā asaraṇībhūtāti brūmi ācikkhāmi @Footnote: 1 Ma. samatikkantā. evamuparipi.

--------------------------------------------------------------------------------------------- page151.

Desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti nātariṃsu jātijaranti brūmi. Tenāha bhagavā yekecime samaṇabrāhmaṇā se (nandāti bhagavā) diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ kiñcāpi te tattha yatā caranti nātariṃsu jātijaranti brūmīti. [305] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando) diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ te ce munī brūsi anoghatiṇṇe atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me taṃ. [306] Yekecime samaṇabrāhmaṇā seti yekecīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ yekecīti . Samaṇāti yekeci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā . Brāhmaṇāti yekeci bhovādikāti yekecime samaṇabrāhmaṇā se .

--------------------------------------------------------------------------------------------- page152.

Iccāyasmā nandoti iccāti padasandhi . āyasmāti piyavacanaṃ . Nandoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā nando. [307] Diṭṭhasutenāpi vadanti suddhinti diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti diṭṭhasutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ. [308] Sīlabbatenāpi vadanti suddhinti sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti vattenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sīlabbatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ. [309] Anekarūpena vadanti suddhinti anekavidhavattakutūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ. [310] Te ce munī brūsi anoghatiṇṇeti te ceti diṭṭhigatike. Munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so

--------------------------------------------------------------------------------------------- page153.

Muni . brūsi anoghatiṇṇeti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ atiṇṇe anuttiṇṇe 1- anittiṇṇe 2- anatikkante asamatikkante avītivatte antojātijarāmaraṇe parivattante antosaṃsārapathe parivattante jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūte . brūsīti brūsi ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti te ce munī brūsi anoghatiṇṇe. [311] Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisāti atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atāri uttāri patari samatikkami vītivattayi . mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa. [312] Pucchāmi taṃ bhagavā brūhi me tanti pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ kathayassu meti pucchāmi taṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo yekecime samaṇabrāhmaṇā se (iccāyasmā nando) @Footnote: 1-2 Ma. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page154.

Diṭṭhasutenāpi vadanti suddhiṃ sīlabbatenāpi vadanti suddhiṃ anekarūpena vadanti suddhiṃ te ce munī brūsi anoghatiṇṇe atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa pucchāmi taṃ bhagavā brūhi me tanti. [313] Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā) jātijarāya nivutāti brūmi yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpampi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye 1- te ve narā oghatiṇṇāti brūmi. [314] Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā) jātijarāya nivutāti brūmīti nāhaṃ nanda sabbe samaṇabrāhmaṇā jātijarāya āvutā nivutā ophuṭā 2- pihitā paṭicchannā paṭikujjitāti vadāmi atthi te samaṇabrāhmaṇā yesaṃ jāti ca jarāmaraṇañca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi @Footnote: 1 Ma. anāsavā se. evamuparipi. 2 Ma. ovuṭā. evamuparipi.

--------------------------------------------------------------------------------------------- page155.

Vivarāmi vibhajāmi uttānīkaromīti nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā) jātijarāya nivutāti brūmi. [315] Yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya [1]- pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvā ye sabbā sutasuddhiyo ye sabbā diṭṭhasutasuddhiyo ye sabbā mutasuddhiyo ye sabbā sīlasuddhiyo ye sabbā vattasuddhiyo ye sabbā sīlabbattasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ. [316] Anekarūpampi pahāya sabbanti anekavidhavattakutūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti anekarūpampi pahāya sabbaṃ. [317] Taṇhaṃ pariññāya anāsavā ye te ve narā oghatiṇṇāti brūmīti taṇhanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . pariññāyāti taṇhaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. {317.1} Katamā ñātapariññā . taṇhaṃ pajānāti 2- ayaṃ rūpataṇhā ayaṃ saddataṇhā ayaṃ gandhataṇhā ayaṃ rasataṇhā ayaṃ phoṭṭhabbataṇhā @Footnote: 1 Ma. jahitvā. evamuparipi. 2 Ma. jānāti.

--------------------------------------------------------------------------------------------- page156.

Ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā. {317.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato .pe. anissaraṇato tīreti ayaṃ tīraṇapariññā. {317.3} Katamā pahānapariññā . evaṃ tīretvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . vuttaṃ hetaṃ bhagavatā yo bhikkhave taṇhāya chandarāgo taṃ pajahatha evaṃ sā taṇhā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti . ayaṃ pahānapariññā . taṇhaṃ imāhi tīhi pariññāhi parijānitvāti taṇhaṃ pariññāya. {317.4} Anāsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā te vuccanti anāsavā . Yeti 1- arahanto khīṇāsavā. {317.5} Taṇhaṃ pariññāya anāsavā ye te ve narā oghatiṇṇāti brūmīti ye taṇhaṃ pariññāya anāsavā te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbaṃ saṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā 2- atikkantā samatikkantā vītivattāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti taṇhaṃ pariññāya @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. nitthiṇṇā. evamuparipi.

--------------------------------------------------------------------------------------------- page157.

Anāsavā ye te ve narā oghatiṇṇāti brūmi. Tenāha bhagavā nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā) jātijarāya nivutāti brūmi yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpampi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye te ve narā oghatiṇṇāti brūmīti. [318] Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpampi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmi. [319] Etābhinandāmi vaco mahesinoti etanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ nandāmi abhinandāmi modāmi anumodāni icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi . mahesinoti [1]- mahesī bhagavā . mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesī .pe. Kahaṃ devadevo kahaṃ narāsabhoti mahesīti etābhinandāmi vaco mahesino. @Footnote: 1 Ma. thiṃ..

--------------------------------------------------------------------------------------------- page158.

[320] Sukittitaṃ gotama nūpadhīkanti sukittitanti suācikkhitaṃ sudesitaṃ supaññapitaṃ supaṭṭhapitaṃ suvivaritaṃ suvibhattaṃ suuttānīkataṃ supakāsitaṃ . gotama nūpadhīkanti upadhī vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhipahānaṃ upadhivūpasamo upadhipaṭinissaggo upadhipaṭippassaddhi 1- amataṃ nibbānanti sukittitaṃ gotama nūpadhīkaṃ. [321] Yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbanti ye sabbā diṭṭhasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvā ye sabbā sutasuddhiyo ye sabbā diṭṭhasutasuddhiyo ye sabbā mutasuddhiyo ye sabbā sīlasuddhiyo ye sabbā vattasuddhiyo ye sabbā sīlabbattasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ. [322] Anekarūpampi pahāya sabbanti anekavidhavattakutūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṅgametvāti anekarūpampi pahāya sabbaṃ. [323] Taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti taṇhanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhaṃ pariññāyāti taṇhaṃ @Footnote: 1 Ma. upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ.

--------------------------------------------------------------------------------------------- page159.

Tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. {323.1} Katamā ñātapariññā . Taṇhaṃ pajānāti ayaṃ rūpataṇhā ayaṃ saddataṇhā ayaṃ gandhataṇhā ayaṃ rasataṇhā ayaṃ phoṭṭhabbataṇhā ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā. {323.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā taṇhaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlakato vadhakato sāsavato 1- saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkha- domanassupāyāsadhammato samudayato atthaṅgamato anassādato 2- ādīnavato anissaraṇato tīreti ayaṃ tīraṇapariññā. {323.3} Katamā pahānapariññā . evaṃ tīretvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti ayaṃ pahānapariññā . taṃ taṇhaṃ imāhi tīhi pariññāhi parijānitvāti taṇhaṃ pariññāya. {323.4} Anāsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo . yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā te vuccanti @Footnote: 1 Ma. vibhavato. 2 Ma. assādato. evamuparipi.

--------------------------------------------------------------------------------------------- page160.

Anāsavā. Yeti 1- arahanto khīṇāsavā. {323.5} Taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti ye taṇhaṃ pariññāya anāsavā ahampi te kāmoghaṃ tiṇṇā bhavoghaṃ tiṇṇā diṭṭhoghaṃ tiṇṇā avijjoghaṃ tiṇṇā sabbaṃ saṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmīti taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ anekarūpamapi pahāya sabbaṃ taṇhaṃ pariññāya anāsavā ye ahampi te oghatiṇṇāti brūmīti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti 2-. Nandamāṇavakapañhāniddeso sattamo. -------------- @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 30 page 142-160. https://84000.org/tipitaka/read/roman_read.php?B=30&A=2958&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=2958&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=281&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=281              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=810              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=810              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]