ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page161.

Hemakamāṇavakapañhāniddeso [324] Yeme pubbe viyākaṃsu (iccāyasmā hemako) huraṃ gotamasāsanā iccāsi iti bhavissati sabbantaṃ itihītihaṃ sabbantaṃ takkavaḍḍhanaṃ nāhaṃ tattha abhiramiṃ. [325] Yeme pubbe viyākaṃsūti yeti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākariṃsu 1- ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīmakaṃsu pakāsesunti yeme pubbe viyākaṃsu . iccāyasmā hemakoti iccāti padasandhi .pe. padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . hemakoti nāmaṃ .pe. Abhilāpoti iccāyasmā hemako. [326] Huraṃ gotamasāsanāti huraṃ gotamasāsanā paraṃ gotamasāsanā pure gotamasāsanā paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā arahantasāsanāti huraṃ gotamasāsanā. [327] Iccāsi iti bhavissatīti evaṃ kira asi evaṃ kira @Footnote: 1 Ma. byākaṃsu.

--------------------------------------------------------------------------------------------- page162.

Bhavissatīti iccāsi iti bhavissati. [328] Sabbantaṃ itihītihanti sabbantaṃ itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhaṃ dhammaṃ kathayiṃsūti sabbantaṃ itihītihaṃ. [329] Sabbantaṃ takkavaḍḍhananti sabbantaṃ takkavaḍḍhanaṃ vitakka- vaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amaravitakkavaḍḍhanaṃ 1- parānuddayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkāra- silokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti sabbantaṃ takkavaḍḍhanaṃ. [330] Nāhaṃ tattha abhiraminti na vindiṃ nādhigacchiṃ na paṭilabhinti nāhaṃ tattha abhiramiṃ. Tenāha so brāhmaṇo yeme pubbe viyākaṃsu (iccāyasmā hemako) huraṃ gotamasāsanā iccāsi iti bhavissati sabbantaṃ itihītihaṃ sabbantaṃ takkavaḍḍhanaṃ nāhaṃ tattha abhiraminti. [331] Tvañca me dhammamakkhāhi taṇhānigghātanaṃ muni @Footnote: 1 Ma. amarāvitakkavaḍḍhanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page163.

Yaṃ viditvā sato caraṃ tare loke visattikaṃ. [332] Tvañca me dhammamakkhāhīti tvanti bhagavantaṃ bhaṇati . Dhammamakkhāhīti dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tvañca me dhammamakkhāhi. [333] Taṇhānigghātanaṃ munīti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhā- nigghātananti taṇhānigghātanaṃ taṇhāpahānaṃ taṇhāvūpasamaṃ taṇhāpaṭinissaggaṃ taṇhāpaṭippassaddhiṃ amataṃ nibbānaṃ . munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so munīti taṇhānigghātanaṃ muni. [334] Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā dukkhāti sabbe dhammā anattāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti viditaṃ katvā tulayitvā tīrayitvā

--------------------------------------------------------------------------------------------- page164.

Vibhāvayitvā vibhūtaṃ katvā . satoti catūhākārehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato .pe. so vuccati sato . caranti caranto vicaranto iriyanto vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ. [335] Tare loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . tare loke visattikanti yā sā loke visattikā loke taṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti 1- tare loke visattikaṃ . tenāha so brāhmaṇo tvañca me dhammamakkhāhi taṇhānigghātanaṃ muni yaṃ viditvā sato caraṃ tare loke visattikanti. [336] Idha diṭṭhasutamutaṃ (viññātesu) piyarūpesu hemaka chandarāgavinodanaṃ nibbānapadamaccutaṃ. [337] Idha diṭṭhasutamutaṃ viññātesūti diṭṭhanti cakkhunā diṭṭhaṃ . sutanti sotena sutaṃ . mutanti mutaṃ ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ . viññātanti manasā ñātanti 2- idha diṭṭhasutamutaṃ viññātesu. @Footnote: 1 Ma. tareyyaṃ ... vītivatteyyanti. 2 Ma. viññātanti.

--------------------------------------------------------------------------------------------- page165.

[338] Piyarūpesu hemakāti kiñca loke piyarūpaṃ sātarūpaṃ . Cakkhuṃ 1- loke piyarūpaṃ sātarūpaṃ sotaṃ ghānaṃ jivhā kāyo mano loke piyarūpaṃ sātarūpaṃ rūpaṃ loke piyarūpaṃ sātarūpaṃ saddā gandhā rasā phoṭṭhabbā dhammā loke piyarūpaṃ sātarūpaṃ cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ cakkhusamphasso loke piyarūpaṃ sātarūpaṃ sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso loke piyarūpaṃ sātarūpaṃ cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ rūpasaññā loke piyarūpaṃ sātarūpaṃ saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā loke piyarūpaṃ sātarūpaṃ rūpasañcetanā loke piyarūpaṃ sātarūpaṃ saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā loke piyarūpaṃ sātarūpaṃ rūpataṇhā loke piyarūpaṃ sātarūpaṃ saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā loke piyarūpaṃ sātarūpaṃ rūpavitakko loke piyarūpaṃ sātarūpaṃ saddavitakko gandhavitakko rasavitakko phoṭṭhabbavitakko dhammavitakko loke piyarūpaṃ sātarūpaṃ rūpavicāro loke piyarūpaṃ sātarūpaṃ saddavicāro gandhavicāro rasavicāro phoṭṭhabbavicāro @Footnote: 1 Ma. cakkhu.

--------------------------------------------------------------------------------------------- page166.

Dhammavicāro loke piyarūpaṃ sātarūpanti piyarūpesu . Hemakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. [339] Chandarāgavinodananti chandarāgoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ . chandarāgavinodananti chandarāgappahānaṃ chandarāgavūpasamaṃ chandarāgapaṭinissaggaṃ chandarāgapaṭippassaddhiṃ amataṃ nibbānanti chandarāgavinodanaṃ. [340] Nibbānapadamaccutanti nibbānapadaṃ tāṇapadaṃ leṇapadaṃ parāyanapadaṃ abhayapadaṃ . accutanti niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti nibbānapadamaccutaṃ. Tenāha bhagavā idha diṭṭhasutamutaṃ (viññātesu) piyarūpesu hemaka chandarāgavinodanaṃ nibbānapadamaccutanti. [341] Etadaññāya ye satā diṭṭhadhammābhinibbutā upasantā ca te sadā tiṇṇā loke visattikaṃ. [342] Etadaññāya ye satāti etanti amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . aññāyāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā

--------------------------------------------------------------------------------------------- page167.

Sabbe saṅkhārā dukkhāti sabbe dhammā anattāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . yeti arahanto khīṇāsavā . Satāti catūhi kāraṇehi satā kāye kāyānupassanāsatipaṭṭhānaṃ bhāventā 1- satā .pe. te vuccanti satāti etadaññāya ye satā. [343] Diṭṭhadhammābhinibbutāti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhāvitadhammā vibhūtadhammā sabbe saṅkhārā aniccāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhāvitadhammā vibhūtadhammā . abhinibbutāti rāgassa nibbāpitattā abhinibbutā 2- dosassa nibbāpitattā abhinibbutā mohassa nibbāpitattā abhinibbutā kodhassa upanāhassa .pe. sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutāti 3- diṭṭhadhammābhinibbutā. [344] Upasantā ca te sadāti upasantāti rāgassa santattā 4- upasantā dosassa santattā upasantā mohassa santattā upasantā kodhassa upanāhassa .pe. sabbākusalābhisaṅkhārānaṃ santattā samitattā [5]- vijjhātattā 6- nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti upasantā . Teti arahanto khīṇāsavā . sadāti @Footnote: 1 Ma. bhāvitattā. 2 Ma. nibbutattā. evamuparipi. 3 Ma. santattā ... @paṭippassaddhāti. 4 Ma. upasamitattā nibbāpitattā. 5 Ma. vūpasamitattā. @6 Ma. nijjhātattā.

--------------------------------------------------------------------------------------------- page168.

Sadā sabbadā 1- sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ pokhānupokhaṃ udakummijātaṃ avici santati sahitaṃ phusitaṃ 2- purebhattaṃ pacchābhattaṃ purimayāme 3- majjhimayāme 3- pacchimayāme 3- kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandheti upasantā ca te sadā. [345] Tiṇṇā loke visattikanti visattikā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . visattikāti kenatthena visattikā .pe. visaṭā vitthatāti visattikā . Loketi apāyaloke .pe. āyatanaloke . tiṇṇā 4- loketi yā sā loke visattikā loke taṃ visattikaṃ 5- tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti tiṇṇā loke visattikaṃ. Tenāha bhagavā etadaññāya ye satā diṭṭhadhammābhinibbutā upasantā ca te sadā tiṇṇā loke visattikanti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Hemakamāṇavakapañhāniddeso aṭṭhamo. ------------- @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. phassi. evamuparipi. 3 Ma. -maṃ. @4-5 Ma. tiṇṇā loke visattikanti loke vesā visattikā loke vetaṃ visattikaṃ. @evamuparipi.


             The Pali Tipitaka in Roman Character Volume 30 page 161-168. https://84000.org/tipitaka/read/roman_read.php?B=30&A=3347&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=3347&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=324&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=324              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=837              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=837              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]