ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page187.

Jatukaṇṇīmāṇavakapañhāniddeso [388] Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī) oghātigaṃ puṭṭhumakāmamāgamaṃ santipadaṃ brūhi sahājanetta 1- yathātacchaṃ bhagavā brūhi me taṃ. [389] Sutvānahaṃ vīra akāmakāminti sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā itipi so bhagavā arahaṃ .pe. Buddho bhagavāti sutvānahaṃ . vīrāti vīro . bhagavā viriyavāti vīro. Pahūti vīro . visavīti vīro . alamattoti vīro. Sūro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro. Virato idha sabbāpāpakehi nirayadukkhamaticca viriyavāso so viriyavā padhānavā vīro tādi pavuccate tathattāti. Sutvānahaṃ vīra . akāmakāminti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . buddhassa bhagavato vatthukāmā pariññātā kilesakāmā pahīnā vatthukāmānaṃ pariññātattā @Footnote: 1 Ma. sahajanetta. evamuparipi.

--------------------------------------------------------------------------------------------- page188.

Kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti kāmā 1- seṭṭhāti na kāme pamodati 2- na kāme abhijappati tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti sutvānahaṃ vīra akāmakāmiṃ . Iccāyasmā jatukaṇṇīti iccāti padasandhi .pe. padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . jatukaṇṇīti tassa brāhmaṇassa gottaṃ .pe. Vohāroti iccāyasmā jatukaṇṇī. [390] Oghātigaṃ puṭṭhumakāmamāgamanti oghātiganti oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattanti oghātigaṃ . puṭṭhunti puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ . akāmamāgamanti akāmaṃ puṭṭhuṃ nikkāmaṃ cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ paṭinissaṭṭhakāmaṃ vītarāgaṃ [3]- cattarāgaṃ vantarāgaṃ muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti oghātigaṃ puṭṭhumakāmamāgamaṃ. [391] Santipadaṃ brūhi sahājanettāti santīti ekena ākārena santipi santipadaṃpi taññeva amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho @Footnote: 1-2 Ma. ime pāṭhā natthi. etthantare na kāme pattheti na kāme piheti na kāme @abhijappati. ye kāme kāmenti kāme patthenti kāme pihenti kāme abhijappanti. @te kāmakāmino rāgarāgino saññāsaññino. bhagavā na kāme kāmeti na kāme pattheti na @kāme piheti na kāme abhijappati. 3 Ma. vigatarāgaṃ.

--------------------------------------------------------------------------------------------- page189.

Nibbānaṃ . vuttañhetaṃ bhagavatā santametaṃ padaṃ paṇītametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. {391.1} Athāparenākārena ye dhammā santādhigamāya santiphusanāya sacchikiriyāya 1- saṃvattanti seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ime vuccanti santipadā. Santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi . sahājanettāti nettaṃ vuccati sabbaññutañāṇaṃ . buddhassa bhagavato nettañca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ ekasmiṃ khaṇe uppanno tasmā buddho sahājanettoti santipadaṃ brūhi sahājanetta. [392] Yathātacchaṃ bhagavā brūhi me tanti yathātacchaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . brūhi me tanti brūhi ācikkhāhi .pe. pakāsehīti yathātacchaṃ bhagavā brūhi me taṃ . Tenāha so brāhmaṇo sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī) @Footnote: 1 Ma. santisacchikiriyāya.

--------------------------------------------------------------------------------------------- page190.

Oghātigaṃ puṭṭhumakāmamāgamaṃ santipadaṃ brūhi sahājanetta yathātacchaṃ bhagavā brūhi me tanti. [393] Bhagavā hi kāme abhibhuyya iriyati ādiccova paṭhaviṃ tejī tejasā parittapaññassa me bhūripañño ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijjarāya idha vippahānaṃ. [394] Bhagavā hi kāme abhibhuyya iriyatīti bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti . kāmeti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādayitvā madditvā 1- carati [2]- iriyati vatteti pāleti yapeti yāpetīti bhagavā hi kāme abhibhuyya iriyati. [395] Ādiccova paṭhaviṃ tejī tejasāti ādicco vuccati suriyo 3-. Paṭhavī vuccati jarā 4-. Yathā suriyo tejī tejasā 5- tejena samannāgato paṭhaviṃ abhibhuyya abhibhavitvā ajjhottharitvā pariyādayitvā santāpayitvā sabbaṃ ākāsagataṃ [6]- abhivihacca andhakāraṃ vidhamitvā ālokaṃ dassetvā 7- ākāse antalikkhe gamanapathe 8- gacchati @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. viharati. evamuparipi. 3 Ma. sabbattha sūriyo. @4 Ma. jagatī. 5 Ma. ayaṃ pāṭho natthi. 6 Ma. tamagataṃ. 7 Ma. dassayitvā. @8 Ma. gaganapathe.

--------------------------------------------------------------------------------------------- page191.

Evameva bhagavā ñāṇatejī ñāṇatejena samannāgato sabbaṃ abhisaṅkhārasamudayaṃ .pe. kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādayitvā madditvā carati iriyati vatteti pāleti yapeti yāpetīti ādiccova paṭhaviṃ tejī tejasā. [396] Parittapaññassa me bhūripaññoti ahamasmi parittapañño omakapañño [1]- jatukapañño 2- tvaṃpi mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño bhūri vuccati paṭhavī tāya paṭhavīsamāya paññāya vipulāya vitthatāya samannāgatoti parittapaññassa me bhūripañño. [397] Ācikkha dhammaṃ yamahaṃ vijaññanti ācikkha dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne .pe. Nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ācikkha dhammaṃ . yamahaṃ vijaññanti yamahaṃ jāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phuseyyaṃ 3- sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ. [398] Jātijjarāya idha vippahānanti idheva jātiyā jarāmaraṇassa @Footnote: 1 Ma. lāmakapañño. 2 Ma. chatukapañño. 3 Ma. phasseyyaṃ. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page192.

Pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti jātijjarāya idha vippahānaṃ. Tenāha so brāhmaṇo bhagavā hi kāme abhibhuyya iriyati ādiccova paṭhaviṃ tejī tejasā parittapaññassa me bhūripañño ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijjarāya idha vippahānanti. [399] Kāme vinaya gedhaṃ (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato uggahitaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ. [400] Kāmesu vinaya gedhanti kāmesūti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . gedhanti gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Kāmesu vinaya gedhanti vinaya paṭivinaya pajaha vinodehi byantīkarohi anabhāvaṅgamehīti kāmesu vinaya gedhaṃ . jatukaṇṇīti bhagavā taṃ brāhmaṇaṃ gottena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Sacchikā paññatti yadidaṃ bhagavāti jatukaṇṇīti bhagavā. [401] Nekkhammaṃ daṭṭhu khematoti nekkhammanti sammāpaṭipadaṃ

--------------------------------------------------------------------------------------------- page193.

Anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrikāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ khemato tāṇato leṇato saraṇato saraṇībhūtato abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti nekkhammaṃ daṭṭhu khemato. [402] Uggahitaṃ nirattaṃ vāti uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ . Nirattaṃ vāti nirattaṃ vā muñcitabbaṃ 1- pajahitabbaṃ vinodetabbaṃ byantīkātabbaṃ anabhāvaṅgametabbanti uggahitaṃ nirattaṃ vā. [403] Mā te vijjittha kiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ idaṃ kiñcanaṃ tuyhaṃ mā vijjittha mā pavijjittha mā saṃvijjittha pajaha vinodehi byantīkarohi anabhāvaṅgamehīti mā te vijjittha kiñcanaṃ. Tenāha bhagavā kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato uggahitaṃ nirattaṃ vā @Footnote: 1 Ma. vijahitabbaṃ.

--------------------------------------------------------------------------------------------- page194.

Mā te vijjittha kiñcananti. [404] Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasi. [405] Yaṃ pubbe taṃ visosehīti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi avījaṃ 1- karohi pajaha vinodehi byantīkarohi anabhāvaṅgamehīti evampi yaṃ pubbe taṃ visosehi . athavā ye atītā kammābhisaṅkhārā vipakkavipākā 2- te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi avījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṅgamehīti evampi yaṃ pubbe taṃ visosehi. [406] Pacchā te māhu kiñcananti pacchā vuccati anāgataṃ kiñcanaṃ 3- anāgate saṅkhāre ārabbha rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ idaṃ kiñcanaṃ tuyhaṃ mā ahu mā ahosi mā janehi 4- mā sañjanehi mā nibbattehi pajaha vinodehi byantīkarohi anabhāvaṅgamehīti pacchā te māhu kiñcanaṃ. [407] Majjhe ce no gahessasīti majjhe vuccati paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena no gahessasi na gaṇhissasi na parāmasissasi na nandissasi [5]- na ajjhosissasi abhinandanaṃ [6]- ajjhosānaṃ @Footnote: 1 Ma. abījaṃ. evamuparipi. 2 Ma. avipakkavipākā. 3 Ma. dve pāṭhā natthi. @4 Ma. janesi. evamuparipi. 5 Ma. nābhinandissasi. 6 Ma. abhivadanaṃ.

--------------------------------------------------------------------------------------------- page195.

Gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantīkarissasi anabhāvaṅgamessasīti majjhe ce no gahessasi. [408] Upasanto carissasīti rāgassa santattā 1- upasanto [2]- dosassa santattā upasanto mohassa santattā upasanto kodhassa upanāhassa .pe. sabbākusalābhisaṅkhārānaṃ santattā samitattā [3]- vūpasamitattā vijjhātattā nibbāpitattā 4- vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi vicarissasi vattissasi pālessasi yapessasi yāpessasīti upasanto carissasi. Tenāha bhagavā yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ majjhe ce no gahessasi upasanto carissasīti. [409] Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa āsavassa 5- na vijjanti yehi maccuvasaṃ vaje. [410] Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ sabbasoti . nāmanti cattāro arūpino khandhā . rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti sabbaso nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa @Footnote: 1 Ma. samitattā. 2 Ma. carissasi. 3 Ma. upasamitattā. 4 Ma. nijjhātattā @nibbutattā. 5 Ma. āsavāssa. evamuparipi.

--------------------------------------------------------------------------------------------- page196.

Muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa. [411] Āsavassa na vijjantīti āsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo . assāti arahato khīṇāsavassa . na vijjantīti ime āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti āsavassa na vijjanti. [412] Yehi maccuvasaṃ vajeti yehi āsavehi maccuno vā vasaṃ gaccheyya maraṇassa vā vasaṃ gaccheyya mārapakkhassa vā vasaṃ gaccheyya te āsavā assa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti yehi maccuvasaṃ vaje. Tenāha bhagavā sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa āsavassa na vijjanti yehi maccuvasaṃ vajeti. Saha gāthāpariyosānā .pe. satthā me bhante bhagavā sāvakohamasmīti. Jatukaṇṇīmāṇavakapañhāniddeso ekādasamo. ---------------


             The Pali Tipitaka in Roman Character Volume 30 page 187-196. https://84000.org/tipitaka/read/roman_read.php?B=30&A=3882&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=3882&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=388&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=921              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=921              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]