ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page207.

Udayamāṇavakapañhāniddeso [433] Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthī pañhena āgamaṃ aññāvimokkhaṃ saṃbrūhi 1- avijjāya pabhedanaṃ. [434] Jhāyiṃ virajamāsīnanti jhāyinti [2]- bhagavā paṭhamenapi jhānena jhāyī dutiyenapi jhānena jhāyī tatiyenapi jhānena jhāyī catutthenapi jhānena jhāyī savitakkasavicārenapi jhānena jhāyī avitakkavicāramattenapi jhānena jhāyī avitakkavicārenapi jhānena jhāyī sappītikenapi jhānena jhāyī nippītikenapi jhānena jhāyī sātasahagatenapi jhānena jhāyī upekkhāsahagatenapi jhānena jhāyī suññatenapi jhānena jhāyī animittenapi jhānena jhāyī appaṇihitenapi jhānena jhāyī lokiyenapi jhānena jhāyī lokuttarenapi jhānena jhāyī jhānarato ekattamanuyutto sadatthagarukoti jhāyiṃ. {434.1} Virajanti rāgo rajo doso rajo moho rajo kodho rajo upanāho rajo .pe. sabbākusalābhisaṅkhārā rajā . Te rajā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā @Footnote: 1 Ma. pabrūhi. evamuparipi. 2 Ma. jhāyī.

--------------------------------------------------------------------------------------------- page208.

Tasmā buddho arajo virajo rajāpagato rajavippahīno rajavippamutto [1]-. Rāgo rajo na ca pana reṇu vuccati rāgassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva 2- cakkhumā tasmā jino vigatarajoti vuccati doso rajo na ca pana reṇu vuccati dosassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva cakkhumā tasmā jino vigatarajoti vuccati moho rajo na ca pana reṇu vuccati mohassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitva cakkhumā tasmā jino vigatarajoti vuccatīti. Virajaṃ. Āsīnanti nisinno bhagavā pāsāṇake cetiyeti āsīno. Nagassa passe āsinaṃ 3- muniṃ dukkhassa pāraguṃ sāvakā payirupāsanti tevijjā maccuhāyinoti. Evampi bhagavā āsīno . athavā bhagavā sabbossukkapaṭippassaddhattā āsīno vuṭṭhavāso ciṇṇacaraṇo .pe. jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti evampi bhagavā āsīnoti jhāyiṃ @Footnote: 1 Ma. sabbarajavītivatto. 2 Ma. vippajahitvā. evamuparipi. 3 Ma. āsīnaṃ.

--------------------------------------------------------------------------------------------- page209.

Virajamāsīnaṃ . iccāyasmā udayoti iccāti padasandhi .pe. Padānupubbakametaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . udayoti tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā udayo. [435] Katakiccaṃ anāsavanti buddhassa bhagavato kiccaṃ karaṇīyākaraṇīyaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ tasmā buddho katakicco. Yassa paripatā 1- natthi chinnasotassa bhikkhuno kiccākiccaṃ pahīnassa 2- pariḷāho na vijjatīti. Katakiccaṃ anāsavanti āsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo . te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā buddho anāsavoti katakiccaṃ anāsavaṃ. [436] Pāraguṃ sabbadhammānanti bhagavā sabbadhammānaṃ abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ pariññāpāragū sabbadukkhānaṃ pahānapāragū sabbakilesānaṃ bhāvanāpāragū catunnaṃ maggānaṃ sacchikiriyāpāragū nirodhassa samāpattipāragū sabbasamāpattīnaṃ . so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ @Footnote: 1 Ma. visatā. Ma. kiccākiccappahīnassa.

--------------------------------------------------------------------------------------------- page210.

Vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya vimuttiyā so pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto caraṇagato caraṇappatto 1- abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto so vuṭṭhavāso ciṇṇacaraṇo .pe. Jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti pāraguṃ sabbadhammānaṃ. [437] Atthī pañhena āgamanti pañhatthikamhā 2- āgatā pañhāpucchakamhā āgatā pañhaṃ sotukāmā āgatamhāti 2- evampi atthī pañhena āgamaṃ . athavā pañhatthikānaṃ pañhāpucchakānaṃ 3- pañhaṃ sotukāmānaṃ āgamaṃ 4- abhikkamanaṃ upasaṅkamanaṃ [5]- atthīti evampi atthī pañhena āgamaṃ . athavā pañhāgamo tuyhaṃ atthi tvampi pahu visavī alamatto mayā saddhiṃ pucchituṃ 6- kathetuṃ vijsejatuṃ sandassetuṃ bhaṇitunti 7- evampi atthī pañhena āgamaṃ. [438] Aññāvimokkhaṃ saṃbrūhīti aññāvimokkho vuccati arahattavimokkho . arahattavimokkhaṃ saṃbrūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti aññāvimokkhaṃ saṃbrūhi. @Footnote: 1 Ma. saraṇagato saraṇappatto. 2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo @āgatomhi pañhaṃ sotukāmo āgatomhīti. evamuparipi. 3 Ma. pañhaṃ @pucchitukāmānaṃ. 4 Ma. āgamanaṃ. 5 Ma. payirupāsanaṃ. 6 Ma. mayā pucchituṃ. @evamuparipi. 7 Ma. vahassetaṃ bhāranti. evamuparipi.

--------------------------------------------------------------------------------------------- page211.

[439] Avijjāya pabhedananti avijjāya bhedanaṃ pabhedanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti avijjāya pabhedanaṃ. Tenāha so brāhmaṇo jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthī pañhena āgamaṃ aññāvimokkhaṃ saṃbrūhi avijjāya pabhedananti. [440] Pahānaṃ kāmachandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ thīnassa 1- ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ. [441] Pahānaṃ kāmachandānanti chandāti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ . pahānaṃ kāmachandānanti kāmacchandānaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti pahānaṃ kāmachandānaṃ . udayāti bhagavāti udayāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ @Footnote: 1 Ma. thinassa. evamuparipi.

--------------------------------------------------------------------------------------------- page212.

.pe. Sacchikā paññatti yadidaṃ bhagavāti udayāti bhagavā. [442] Domanassāna cūbhayanti domanassāti yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā . domanassāna cūbhayanti kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti domanassāna cūbhayaṃ. [443] Thīnassa ca panūdananti [1]- yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ 2- līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ . thīnassa ca panūdananti thīnassa ca panūdanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti thīnassa ca panūdanaṃ. [444] Kukkuccānaṃ nivāraṇanti kukkuccānanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi kukkuccaṃ hatthapādakukkuccampi kukkuccaṃ akappiye kappiyasaññitā kappiye akappiyasaññitā vajje avajjasaññitā avajje vajjasaññitā yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho idaṃ vuccati kukkuccaṃ . apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho katattā ca akatattā ca . kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritanti @Footnote: 1 Ma. thinanti. 2 Ma. līnā.

--------------------------------------------------------------------------------------------- page213.

Uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . kataṃ me vacīduccaritaṃ akataṃ me vacīsucaritanti kataṃ me manoduccaritaṃ akataṃ me manosucaritanti kato me pāṇātipāto akatā me pāṇātipātā veramaṇīti kataṃ me adinnādānaṃ akatā me adinnādānā veramaṇīti kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇīti kato me musāvādo akatā me musāvādā veramaṇīti katā me pisuṇā vācā akatā me pisuṇāya vācāya veramaṇīti katā me pharusā vācā akatā me pharusāya vācāya veramaṇīti kato me samphappalāpo akatā me samphappalāpā veramaṇīti katā me abhijjhā akatā me anabhijjhāti kato me byāpādo akato me abyāpādoti katā me micchādiṭṭhi akatā me sammādiṭṭhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. {444.1} Athavā sīlesumhi aparipūrikārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . indriyesumhi aguttadvāroti bhojane amattaññumhīti jāgariyamananuyuttomhīti na satisampajaññena samannāgatomhīti abhāvitā me cattāro satipaṭiṭhānāti abhāvitā me cattāro sammappadhānāti abhāvitā me cattāro iddhipādāti abhāvitāni me pañcindriyānīti abhāvitāni me pañca balānīti abhāvitā me

--------------------------------------------------------------------------------------------- page214.

Satta bojjhaṅgāti abhāvito me ariyo aṭṭhaṅgiko maggoti dukkhaṃ me apariññātanti samudayo me appahīnoti maggo me abhāvitoti nirodho me asacchikatoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho . kukkuccānaṃ nivāraṇanti kukkuccānaṃ āvaraṇaṃ nivāraṇaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti kukkuccānaṃ nivāraṇaṃ . Tenāha bhagavā pahānaṃ kāmachandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇanti. [445] Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokkhaṃ saṃbrūmi avijjāya pabhedanaṃ. [446] Upekkhāsatisaṃsuddhanti upekkhāti yā catutthajjhāne upekkhā upekkhanā ajjhupekkhanā cittasamatho cittappasādatā 1- majjhattatā cittassa . satīti yā catutthajjhāne upekkhaṃ ārabbha sati anussati .pe. sammāsatīti 2- upekkhāsati . saṃsuddhanti catutthajjhāne upekkhā ca sati ca suddhā honti [3]- saṃsuddhā [4]- pariyodātā anaṅgaṇā vigatupakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattāti upekkhāsatisaṃsuddhaṃ. [447] Dhammatakkapurejavanti dhammatakko vuccati sammāsaṅkappo . @Footnote: 1 Ma. cittasamatā ittappassaddhatā. 2 Ma. itisaddo natthi. 3 Ma. visuddhā. @4 Ma. parisuddhā.

--------------------------------------------------------------------------------------------- page215.

So ādito hoti purato hoti pubbaṅgamo hoti aññāvimokkhassāti evampi dhammatakkapurejavaṃ . athavā dhammatakko vuccati sammādiṭṭhi . sā ādito hoti purato hoti pubbaṅgamā hoti aññāvimokkhassāti evampi dhammatakkapurejavaṃ . athavā dhammatakko vuccati catunnaṃ maggānaṃ pubbabhāge vipassanā . sā ādito hoti purato hoti pubbaṅgamā hoti aññāvimokkhassāti evampi dhammatakkapurejavaṃ. [448] Aññāvimokkhaṃ saṃbrūmīti aññāvimokkho vuccati arahattavimokkho . arahattavimokkhaṃ saṃbrūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti [1]- aññāvimokkhaṃ saṃbrūmi. [449] Avijjāya pabhedananti avijjāyāti dukkhe añāṇaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ . avijjāya pabhedananti avijjāya bhedanaṃ pabhedanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti avijjāya pabhedanaṃ. Tenāha bhagavā upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokkhaṃ saṃbrūmi avijjāya pabhedananti. [450] Kiṃsusaññojano loko kiṃsu tassa vicāraṇaṃ kissassa vippahānena nibbānaṃ iti vuccati. [451] Kiṃsusaññojano lokoti kiṃ lokassa saṃyojanaṃ @Footnote: 1 Ma. uttānīkaromi pakāsemīti.

--------------------------------------------------------------------------------------------- page216.

Lagganaṃ bandhanaṃ upakkileso kena loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti kiṃsusaññojano loko. [452] Kiṃsu tassa vicāraṇanti kiṃ tassa cāraṇaṃ vicāraṇaṃ paṭivicāraṇaṃ kena loko carati vicarati paṭivicaratīti kiṃsu tassa vicāraṇaṃ. [453] Kissassa vippahānena nibbānaṃ iti vuccatīti kissassa vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathiyati bhaṇiyati dīpiyati vohariyatīti 1- kissassa vippahānena nibbānaṃ iti vuccati. Tenāha so brāhmaṇo kiṃsusaññojano loko kiṃsu tassa vicāraṇaṃ kissassa vippahānena nibbānaṃ iti vuccatīti. [454] Nandisaññojano loko vitakkassa vicāraṇā taṇhāya vippahānena nibbānaṃ iti vuccati. [455] Nandisaññojano lokoti nandi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yā nandi lokassa saññojanaṃ lagganaṃ bandhanaṃ upakkileso imāya nandiyā loko yutto payutto āyutto samāyutto laggo laggito palibuddhoti nandisaññojano loko. [456] Vitakkassa vicāraṇāti vitakkāti nava vitakkā kāmavitakko byāpādavitakko vihiṃsāvitakko ñātivitakko @Footnote: 1 Ma. kathīyati bhaṇīyati dīpiyati voharīyatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page217.

Janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko ime vuccanti nava vitakkā . ime nava vitakkā assa lokassa cāraṇā vicāraṇā paṭivicāraṇā imehi navahi vitakkehi so loko carati vicarati paṭivicaratīti vitakkassa vicāraṇā. [457] Taṇhāya vippahānena nibbānaṃ iti vuccatīti taṇhāyāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhāya vippahānena nibbānaṃ iti vuccatīti taṇhāya vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathiyati bhaṇiyati dīpiyati vohariyatīti taṇhāya vippahānena nibbānaṃ iti vuccati . tenāha bhagavā nandisaññojano loko vitakkassa vicāraṇā taṇhāya vippahānena nibbānaṃ iti vuccatīti. [458] Kathaṃsatassa carato viññāṇaṃ uparujjhati bhagavantaṃ puṭṭhumāgamhā taṃ suṇoma vaco tava. [459] Kathaṃsatassa caratoti kathaṃsatassa sampajānassa carato vicarato iriyato vattayato pālayato yapayato yāpayatoti kathaṃsatassa carato [460] Viññāṇaṃ uparujjhatīti viññāṇaṃ nirujjhati vūpasammati

--------------------------------------------------------------------------------------------- page218.

Atthaṃ gacchati paṭippassambhatīti viññāṇaṃ uparujjhati. [461] Bhagavantaṃ puṭṭhumāgamhāti buddhaṃ bhagavantaṃ puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti bhagavantaṃ puṭṭhumāgamhā. [462] Taṃ suṇoma vaco tavāti tanti tuyhaṃ vacanaṃ byapathaṃ desanaṃ anusandhiṃ suṇoma uggaṇhāma upadhārema upalakkhemāti taṃ suṇoma vaco tava. Tenāha so brāhmaṇo kathaṃsatassa carato viññāṇaṃ uparujjhati bhagavantaṃ puṭṭhumāgamhā taṃ suṇoma vaco tavāti. [463] Ajjhattañca bahiddhā ca vedanaṃ nābhinandato evaṃsatassa carato viññāṇaṃ uparujjhati. [464] Ajjhattañca bahiddhā ca vedanaṃ nābhinandatoti ajjhattaṃ vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya 1- tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . Bahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti. Ajjhattabahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ @Footnote: 1 Ma. ajjhoseti. evamuparipi.

--------------------------------------------------------------------------------------------- page219.

Gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . ajjhattaṃ samudayadhammānupassī vedanāsu [1]- viharanto ajjhattaṃ vayadhammānupassī vedanāsu viharanto ajjhattaṃ samudayavayadhammānupassī vedanāsu viharanto bahiddhā samudayadhammānupassī vedanāsu viharanto bahiddhā vayadhammānupassī vedanāsu viharanto bahiddhā samudayavayadhammānupassī vedanāsu viharanto ajjhattabahiddhā samudayadhammānupassī vedanāsu viharanto ajjhattabahiddhā vayadhammānupassī vedanāsu viharanto ajjhattabahiddhā samudayavaya- dhammānupassī vedanāsu viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti. {464.1} Imehi dvādasahākārehi vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ .pe. anabhāvaṅgameti . athavā vedanaṃ aniccato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . vedanaṃ dukkhato rogato gaṇḍato sallato aghato ābādhato .pe. Anissaraṇato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati @Footnote: 1 Ma. vedanānupassī. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page220.

Vinodeti byantīkaroti anabhāvaṅgameti . imehi dvācattāḷīsāya 1- ākārehi vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṅgametīti ajjhattañca bahiddhā ca vedanaṃ nābhinandato. [465] Evaṃsatassa caratoti evaṃsatassa sampajānassa carato vicarato iriyato vattayato pālayato yapayato yāpayatoti evaṃsatassa carato. [466] Viññāṇaṃ uparujjhatīti puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti viññāṇaṃ uparujjhati. Tenāha bhagavā ajjhattañca bahiddhā ca vedanaṃ nābhinandato evaṃsatassa carato viññāṇaṃ uparujjhatīti. Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti. Udayamāṇavakapañhāniddeso terasamo. ------------ @Footnote: 1 Ma. cattāḷīsāya.


             The Pali Tipitaka in Roman Character Volume 30 page 207-220. https://84000.org/tipitaka/read/roman_read.php?B=30&A=4287&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=4287&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=433&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=433              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1170              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]