ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page258.

Piṅgiyamāṇavakapañhāniddeso [511] Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo) nettā na suddhā savanaṃ na phāsu māhampanassaṃ momuho antarāya 2- ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. [512] Jiṇṇohamasmī abalo vivaṇṇoti [3]- jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā . Abaloti dubbalo appabalo appathāmo . vivaṇṇoti vītavaṇṇo vigatavaṇṇo [4]- yā sā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti jiṇṇohamasmī abalo vivaṇṇo . iccāyasmā piṅgiyoti iccāti padasandhi . āyasmāti piyavacanaṃ . Piṅgiyoti tassa brāhmaṇassa nāmaṃ .pe. abhilāpoti iccāyasmā piṅgiyo. [513] Nettā na suddhā savanaṃ na phāsūti nettā asuddhā avisuddhā aparisuddhā avodātā no tathā cakkhunā rūpaṃ 5- passāmīti nettā na suddhā . savanaṃ na phāsūti sotaṃ asuddhaṃ avisuddhaṃ aparisuddhaṃ avodātaṃ no tathā sotena saddaṃ suṇomīti nettā na suddhā savanaṃ na phāsu. @Footnote: 1 Ma. vītavaṇṇo. evamuparipi. 2 Ma. antarāva. evamuparipi. @3 Ma. jiṇṇohamasmīti. 4 Ma. vigacchitavaṇṇo. 5 Ma. rūpe.

--------------------------------------------------------------------------------------------- page259.

[514] Māhampanassaṃ momuho antarāyāti māhaṃ nassaṃ panassaṃ vinassaṃ . momuhoti avidvā 1- avijjāgato añāṇī avibhāvī duppañño . antarāyāti tuyhaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anaññāya anāvikatvā aviditaṃ 2- katvā apaṭilabhitvā aphusayitvā 3- asacchikatvā antarāyeva kālaṃ kareyyanti māhampanassaṃ momuho antarāya. [515] Ācikkha dhammaṃ yamahaṃ vijaññanti ācikkha dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ācikkha dhammaṃ . yamahaṃ vijaññanti yamahaṃ jāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phuseyyaṃ 4- sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ. [516] Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo jiṇṇohamasmī abalo vivaṇṇo (iccāyasmā piṅgiyo) nettā na suddhā savanaṃ na phāsu @Footnote: 1 Ma. mohamuho. 2 Ma. anadhigantvā aviditvā. 3 Ma. aphasayitvā. 4 Ma. @phasseyyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page260.

Māhampanassaṃ momuho antarāya ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānanti. [517] Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā) ruppanti rūpesu janā pamattā tasmā tuvaṃ piṅgiya appamatto jahassu rūpaṃ apunabbhavāya. [518] Disvāna rūpesu vihaññamāneti rūpesūti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . sattā rūpahetu rūpapaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātayanti 1- rūpe sati vividhakammakāraṇā kārenti kasāhipi tāḷenti vettehipi tāḷenti aḍḍhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti bilaṅgathālikampi karonti saṅkhamuṇḍakampi 2- karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti ciravāsikampi 3- karonti eṇeyyakampi karonti balisamaṃsikampi karonti kahāpaṇikampi karonti khārāpatacchikampi karonti palighaparivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asinā sīsaṃ chindanti. @Footnote: 1 Ma. upaghātiyanti. evamuparipi. 2 Ma. saṅkhamuṇḍikampi. 3 Ma. cīrakavāsikampi.

--------------------------------------------------------------------------------------------- page261.

Evaṃ sattā rūpahetu rūpapaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātayanti . evaṃ haññamāne vihaññamāne disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti [1]- disvāna rūpesu vihaññamāne . piṅgiyāti bhagavāti piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati . bhagavāti gāravādhivacanametaṃ .pe. Yadidaṃ bhagavāti piṅgiyāti bhagavā. [519] Ruppanti rūpesu janā pamattāti ruppantīti ruppanti kuppanti pīḷiyanti 2- ghaṭṭayanti byatthitā 3- domanassitā honti cakkhurogena ruppanti kuppanti pīḷiyanti ghaṭṭayanti byatthitā domanassitā honti sotarogena .pe. ḍaṃsamakasavātātapasiriṃsapa- samphassehi ruppanti kuppanti pīḷiyanti ghaṭṭayanti byatthitā domanassitā hontīti ruppanti rūpesu. {519.1} Athavā cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti .pe. domanassitā honti sotasmiṃ ghānasmiṃ jivhāya kāyasmiṃ rūpasmiṃ saddasmiṃ gandhasmiṃ rasasmiṃ phoṭṭhabbasmiṃ kulasmiṃ gaṇasmiṃ āvāsasmiṃ lābhasmiṃ yasasmiṃ pasaṃsāya sukhasmiṃ cīvarasmiṃ piṇḍapātasmiṃ senāsanasmiṃ gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷiyanti ghaṭṭayanti byatthitā domanassitā hontīti evampi ruppanti rūpesu . janāti khattiyā ca brāhmaṇā @Footnote: 1 Ma. upahaññamāne upaghātiyamāne. 2 Ma. pīḷayanti. evamuparipi. 3 Ma. byādhitā. @evamuparipi.

--------------------------------------------------------------------------------------------- page262.

Ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. {519.2} Pamattāti pamādo vattabbo kāyaduccarite 1- vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya [2]- asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo . iminā pamādena samannāgatā janā pamattāti ruppanti rūpesu janā pamattā. [520] Tasmā tuvaṃ piṅgiya appamattoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno rūpesūti tasmā tuvaṃ piṅgiya . appamattoti sakkaccakārī sātaccakārī .pe. appamatto kusalesu dhammesūti tasmā tuvaṃ piṅgiya appamatto. [521] Jahassu rūpaṃ apunabbhavāyāti rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . jahassu rūpanti rūpaṃ jahassu rūpaṃ pajahassu rūpaṃ vinodehi rūpaṃ byantīkarohi rūpaṃ anabhāvaṅgamehīti jahassu rūpaṃ . apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya puna paṭisandhibhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā @Footnote: 1 Ma. ... duccaritena .. manoduccaritena. 2 Ma. asakaccakiriyatā.

--------------------------------------------------------------------------------------------- page263.

Arūpabhave vā saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā puna gatiyā vā upapattiyā vā paṭisandhiyā vā [1]- saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti jahassu rūpaṃ apunabbhavāya. Tenāha bhagavā disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā) ruppanti rūpesu janā pamattā tasmā tuvaṃ piṅgiya appamatto jahassu rūpaṃ apunabbhavāyāti. [522] Disā catasso vidisā catasso uddhaṃ adho dasa disā imāyo na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā atho aviññātaṃ kiñcinamatthi loke ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānaṃ. [523] Disā catasso vidisā catasso uddhaṃ adho dasa disā imāyoti dasa disā na tuyhaṃ [2]- adiṭṭhaṃ asutaṃ amutaṃ aviññātaṃ kiñci attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho .pe. paramattho vā natthi @Footnote: 1 Ma. bhave vā. evamuparipi. 2 Ma. na tuyhaṃ .pe. namatthi loketi.

--------------------------------------------------------------------------------------------- page264.

Na santi na saṃvijjanti nupalabbhantīti na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā atho aviññātaṃ kiñci namatthi loke. [524] Ācikkha dhammaṃ yamahaṃ vijaññanti ācikkha dhammanti ādikalyāṇaṃ .pe. nibbānagāminiñca paṭipadaṃ ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ācikkha dhammaṃ . yamahaṃ vijaññanti yamahaṃ jāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phuseyyaṃ sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ. [525] Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo disā catasso vidisā catasso uddhaṃ adho dasa disā imāyo na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā atho aviññātaṃ kiñci namatthi loke ācikkha dhammaṃ yamahaṃ vijaññaṃ jātijarāya idha vippahānanti. [526] Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā) santāpajāte jarasā parete tasmā tuvaṃ piṅgiya appamatto

--------------------------------------------------------------------------------------------- page265.

Jahassu taṇhaṃ apunabbhavāya. [527] Taṇhādhipanne manuje pekkhamānoti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhādhipanneti taṇhāadhipanne [1]- taṇhānugate taṇhānusaṭe taṇhāyāpanne abhibhūte pariyādinnacitte . manujeti sattādhivacanaṃ . pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti taṇhādhipanne manuje pekkhamāno. Piṅgiyāti bhagavā brāhmaṇaṃ nāmena ālapati. [528] Santāpajāte jarasā pareteti santāpajāteti jātiyā santāpajāte jarāya santāpajāte byādhinā santāpajāte maraṇena santāpajāte sokaparidevadukkhadomanassupāyāsehi santāpajāte nerayikena dukkhena santāpajāte .pe. diṭṭhibyasanena dukkhena santāpajāte ītijāte upaddavajāte upasaggajāteti santāpajāte . Jarasā pareteti jarāya phuṭṭhe parete samohite [2]- jātiyānugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūteti santāpajāte jarasā parete. [529] Tasmā tuvaṃ piṅgiya appamattoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno taṇhāyāti tasmā tuvaṃ piṅgiya . appamattoti sakkaccakārī sātaccakārī .pe. appamatto kusalesu dhammesūti tasmā tuvaṃ @Footnote: 1 Ma. taṇhānuge. 2 Ma. samannāgate.

--------------------------------------------------------------------------------------------- page266.

Piṅgiya appamatto. [530] Jahassu taṇhaṃ apunabbhavāyāti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . Jahassu taṇhanti taṇhaṃ jahassu taṇhaṃ pajahassu taṇhaṃ vinodehi taṇhaṃ byantīkarohi taṇhaṃ anabhāvaṅgamehīti jahassu taṇhaṃ . Apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya puna paṭisandhibhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā puna gatiyā vā upapattiyā vā paṭisandhiyā vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti jahassu taṇhaṃ apunabbhavāya . Tenāha bhagavā taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā) santāpajāte jarasā parete tasmā tuvaṃ piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyāti. [531] Saha gāthāpariyosānā tena brāhmaṇena saddhiṃ ekacchandā ekappayogā ekādhippāyā ekavāsanavāsitā tesaṃ

--------------------------------------------------------------------------------------------- page267.

Anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti tassa ca brāhmaṇassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . Saha cakkhupaṭilābhā 1- ajinajaṭāvākacīradaṇḍakamaṇḍalukesā ca massū ca antarahitā . bhaṇḍakāsāyavatthavasano saṅghāṭipattacīvaradharo bhikkhu anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Piṅgiyamāṇavakapañhāniddeso soḷasamo. ------------ @Footnote: 1 Ma. cakkhussa paṭilābhā.


             The Pali Tipitaka in Roman Character Volume 30 page 258-267. https://84000.org/tipitaka/read/roman_read.php?B=30&A=5351&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=5351&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=511&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=511              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2028              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=2028              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]