ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

               Tissametteyyamāṇavakapañhāniddeso
     [100] Kodha santusito loke (iccāyasmā tissametteyyo)
                     kassa no santi iñjitā
                     ko ubhantamabhiññāya
                     majjhe mantā na limpati 1-
                     kaṃ brūsi mahāpurisoti
                    ko idha sibbanimaccagāti 2-.
     [101]   Kodha   santusito   loketi  [3]-  santuṭṭho  attamano
paripuṇṇasaṅkappoti     kodha    santusito    loke    .    iccāyasmā
tissametteyyoti     iccāti     padasandhi     padasaṃsaggo    padapāripūri
akkharasamavāyo       byañjanasiliṭṭhatā        padānupubbakametaṃ      4-
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti    .   tissāti   5-   tassa   brāhmaṇassa   nāmaṃ   saṅkhā
samaññā    paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti
byañjanaṃ    abhilāpo    .    metteyyāti   6-   tassa   brāhmaṇassa
gottaṃ     saṅkhā     samaññā    paññatti    vohāroti    iccāyasmā
tissametteyyo.
     [102]    Kassa   no   santi   iñjitāti   taṇhiñjitaṃ   diṭṭhiñjitaṃ
māniñjitaṃ    kilesiñjitaṃ    kammiñjitaṃ    kassime    iñjitā   natthi   na
santi    na    saṃvijjanti    nūpalabbhanti   pahīnā   samucchinnā   vūpasantā
@Footnote: 1 na. lippati. 2 Ma. sabbinimaccagā. evamuparipi. 3 tuṭṭho. 4 Ma.
@padānupubbatāmetaṃ. evamuparipi. 5 Ma. tissoti. 6 metteyyoti.
Paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhāti    kassa   no
santi iñjitā.
     [103]   Ko   ubhantamabhiññāyāti   ko   ubho  ante  abhiññāya
jānitvā   tulayitvā   tirayitvā   1-  vibhāvayitvā  vibhūtaṃ  katvāti  ko
ubhantamabhiññāya.
     [104]   Majjhe   mantā   nalimpatīti  [1]-  alitto  anupalitto
nikkhanto   nissaṭṭho   vippamutto   visaṃyutto   vimariyādikatena   cetasā
viharatīti majjhe mantā na limpati.
     [105]  Kaṃ  brūsi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   [3]-   pavarapurisoti   kaṃ
brūsi  kaṃ  kathesi  kaṃ  maññesi  kaṃ  bhaṇasi  kaṃ  passasi  kaṃ  vohāresīti 4-
kaṃ brūsi mahāpurisoti.
     [106]  Ko  idha  sibbanimaccagāti  ko  sibbaniṃ  5-  taṇhaṃ accagā
upaccagā  atikkanto  samatikkanto  vītivattoti  ko  idha  sibbanimaccagā.
Tenāha so brāhmaṇo
                kodha santusito loke (accāyasmā tissametteyyo)
                kassa no santi iñjitā
                ko ubhantamabhiññāya
                majjhe mantā na limpati
                kaṃ brūsi mahāpurisoti
@Footnote: 1 Ma. tīrayitvā. evamuparipi. 2 Ma. majjhe mantāya nalippati. 3 Ma. padhānapuriso.
@4 Ma. voharasīti. 5 Ma. sibbiniṃ. evamuparipi.
                     Ko idha sibbanimaccagāti.
     [107] Kāmesu brahmacariyavā (metteyyāti bhagavā)
                     vītataṇho sadā sato
                     saṅkhāya nibbuto bhikkhu
                     tassa no santi iñjitā
                     so ubhantamabhiññāya
                     majjhe mantā na limpati
                     taṃ brūmi mahāpurisoti
                     so idha sibbanimaccagāti.
     [108] Kāmesu brahmacariyavāti kāmāti uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.   ime  vuccanti  kilesakāmā  .  brahmacariyavāti  1-  brahmacariyaṃ
vuccati    assaddhammasamāpattiyā    ārati    virati    paṭivirati    veraṇī
akiriyā   akaraṇaṃ   anajjhāpatti  velāanatikkamo  .  apica  nippariyāyena
brahmacariyaṃ   vuccati   ariyo   aṭṭhaṅgiko   maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati   sammāsamādhi   .   yo   iminā   ariyena
aṭṭhaṅgikena    maggena    upeto    samupeto   upāgato   samupāgato
upapanno   samupapanno   samannāgato   so   vuccati   brahmacariyavā  .
Yathā   ca   dhanena   dhanavāti  vuccati  bhogena  bhogavāti  vuccati  yasena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Yasavāti    vuccati    sippena    sippavāti    vuccati   sīlena   sīlavāti
vuccati    viriyena    viriyavāti    vuccati   paññāya   paññavāti   vuccati
vijjāya   vijjavāti  vuccati  evameva  yo  iminā  ariyena  aṭṭhaṅgikena
maggena    upeto    samupeto    upāgato    samupāgato    upapanno
samupapanno    samannāgato    so    vuccati    brahmacariyavāti   kāmesu
brahmacariyavā    .   metteyyāti   bhagavā   taṃ   brāhmaṇaṃ   gottena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti metteyyāti bhagavā.
     [109]   Vītataṇho   sadā  satoti  taṇhāti  rūpataṇhā  saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā   .   yassesā
taṇhā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   vītataṇho   cattataṇho   vantataṇho
muttataṇho     pahīnataṇho    paṭinissaṭṭhataṇho    vītarāgo    cattarāgo
vantarāgo     muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo    nicchāto
nibbuto    sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati  .
Sadāti   sadā   sabbadā   sabbakālaṃ   niccakālaṃ   dhuvakālaṃ   satataṃ  samitaṃ
abbokiṇṇaṃ   pokhānupokhaṃ   1-   avici   samaṅgi   sahitaṃ  phusitaṃ  purebhattaṃ
pacchābhattaṃ    purimayāmaṃ    majjhimayāmaṃ    pacchimayāmaṃ    kāḷe    juṇhe
vasse  hemante  gimhe  purime  vayokhandhe  majjhime  vayokhandhe pacchime
vayokhandhe       .      satoti      catūhi      kāraṇehi      sato
@Footnote: 1-2 Ma. poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ. evamuparipi.
Kāye   kāyānupassanāsatipaṭṭhānānaṃ   bhāvitattā   1-   sato  vedanāsu
vedanānupassanāsatipaṭṭhānānaṃ   bhāvitattā   sato  citte  cittānupassanā-
satipaṭṭhānānaṃ   bhāvitattā   sato   dhammesu  dhammānupassanāsatipaṭṭhānānaṃ
bhāvitattā sato .pe. So vuccati satoti vītataṇho sadā sato.
     [110]  Saṅkhāya  nibbuto  bhikkhūti  saṅkhāti  2-  ñāṇaṃ  yā paññā
pajānanā  vicayo  .pe.  amoho  dhammavicayo  sammādiṭṭhi  .  saṅkhāyāti
saṅkhāya   jānitvā   tulayitvā   tirayitvā   vibhāvayitvā   vibhūtaṃ  katvā
sabbe   saṅkhārā   aniccāti   saṅkhāya   jānitvā  tulayitvā  tirayitvā
vibhāvayitvā   vibhūtaṃ   katvā   sabbe  saṅkhārā  dukkhāti  sabbe  dhammā
anattāti    avijjāpaccayā   saṅkhārāti   .pe.   yaṅkiñci   samudayadhammaṃ
sabbantaṃ    nirodhadhammanti    saṅkhāya    jānitvā   tulayitvā   tirayitvā
vibhāvayitvā vibhūtaṃ katvā.
     {110.1}   Athavā   aniccato   saṅkhāya   jānitvā   tulayitvā
tirayitvā    vibhāvayitvā   vibhūtaṃ   katvā   dukkhato   rogato   gaṇḍato
sallato   .pe.   anissaraṇato   saṅkhāya  jānitvā  tulayitvā  tirayitvā
vibhāvayitvā    vibhūtaṃ   katvā   .   nibbutoti   rāgassa   nibbāpitattā
nibbuto    dosassa    nibbāpitattā   nibbuto   mohassa   nibbāpitattā
nibbuto    kodhassa    upānāhassa    makkhassa    paḷāsassa    issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
@Footnote: 1 Ma. ... satipaṭṭhānaṃ bhāvento. evamuparipi. 2 Ma. saṅkhā vuccati ñāṇaṃ.
Sabbadarathānaṃ    sabbapariḷāhānaṃ    sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ
nibbāpitattā   nibbuto   .   bhikkhūti  sattannaṃ  dhammānaṃ  bhinnattā  bhikkhu
.pe. Vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu.
     [111]  Tassa  no  santi  iñjitāti  tassāti  arahato  khīṇāsavassa
iñjitā   taṇhiñjitaṃ   diṭṭhiñjitaṃ  māniñjitaṃ  kilesiñjitaṃ  kammiñjitaṃ .
Tassime   iñjitā   natthi   na   santi  na  saṃvijjanti  nūpalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti tassa no santi iñjitā.
     [112]    So   ubhantamabhiññāya   majjhe   mantā   na   limpatīti
antoti    phasso    eko    anto    phassasamudayo   dutiyo   anto
phassanirodho   majjhe   atītaṃ   eko   anto   anāgataṃ  dutiyo  anto
paccuppannaṃ   majjhe   sukhā   vedanā   eko   anto  dukkhā  vedanā
dutiyo   anto   adukkhamasukhā   vedanā   majjhe   nāmaṃ  eko  anto
rūpaṃ   dutiyo   anto   viññāṇaṃ   majjhe   cha   ajjhattikāni  āyatanāni
eko   anto   cha   bāhirāni   āyatanāni   dutiyo   anto  viññāṇaṃ
majjhe    sakkāyo   eko   anto   sakkāyasamudayo   dutiyo   anto
sakkāyanirodho    majjhe   .   mantā   vuccati   paññā   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   .   lepāti
dve    lepā    taṇhālepo    ca    diṭṭhilepo    ca   .   katamo
Taṇhālepo   .   yāvatā   taṇhāsaṅkhātena   sīmakataṃ   mariyādikataṃ  1-
odhikataṃ  pariyantikataṃ  2-  pariggahitaṃ  mamāyitaṃ  idaṃ  mamaṃ  etaṃ mamaṃ ettakaṃ
mamaṃ   ettāvatā   mamaṃ   mama   rūpā  saddā  gandhā  rasā  phoṭṭhabbā
attharaṇā      pāpuraṇā      dāsīdāsā     ajeḷakā     kukkuṭasūkarā
hatthigavāssavaḷavā   khettaṃ   vatthu   hiraññaṃ   suvaṇṇaṃ  gāmanigamarājadhāniyo
raṭṭhañca    janapado    ca    koso    ca    koṭṭhāgārañca   kevalampi
mahāpaṭhaviṃ     taṇhāvasena     mamāyati    yāvatā    aṭṭhasatataṇhāviparītaṃ
ayaṃ taṇhālepo. Katamo diṭṭhilepo.
     {112.1}    Vīsativatthukā   sakkāyadiṭṭhi   dasavatthukā   micchādiṭṭhi
dasavatthukā    antaggāhikā    diṭṭhi   yā   evarūpā   diṭṭhi   diṭṭhigataṃ
diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   3-  viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā   dvāsaṭṭhī  diṭṭhigatāni  ayaṃ  diṭṭhilepo  .  so  ubhantamabhiññāya
majjhe   mantā   na   limpatīti  so  ubho  ca  ante  majjhañca  mantāya
abhiññāya    jānitvā    tulayitvā    tirayitvā    vibhāvayitvā    vibhūtaṃ
katvā   na   limpati   [4]-   nupalimpati   alitto   [5]-  anupalitto
nikkhanto     nissaṭṭho     vippamutto     visaṃyutto     vimariyādikatena
cetasā viharatīti so ubhantamabhiññāya majjhe mantā na limpati.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. pariyantakataṃ. 3 Ma. pariyāsaggāho .... evamuparipi.
@4 Ma. na palippati. 5 Ma. asaṃlitto. evamuparipi.
     [113]  Taṃ  brūmi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   pavarapurisoti  taṃ  brūmi  taṃ
kathemi  taṃ  maññāmi  taṃ  bhaṇāmi  taṃ  passāmi  taṃ  vohāremi . Āyasmā
sārīputto   bhagavantaṃ   etadavoca   mahāpurisoti   1-   bhante   vuccati
kittāvatā   nu   kho   bhante   mahāpuriso   hotīti  .  vimuttacittattā
khvāhaṃ    sārīputta    mahāpurisoti    vadāmi    adhimuttacittattā    no
mahāpurisoti    vadāmi    kathañca   sārīputta   vimuttacitto   hoti   idha
sārīputta    bhikkhu    ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   tassa  kāye
kāyānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  tassa  dhammesu
dhammānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   evaṃ   kho   sārīputta   bhikkhu   vimuttacitto  vimuttacittattā
khvāhaṃ      sārīputta      mahāpurisoti     vadāmi     adhimuttacittattā
no mahāpurisoti vadāmīti taṃ brūmi mahāpurisoti.
     [114]    So   idha   sibbanimaccagāti   sibbanī   vuccati   taṇhā
yo   rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā
sibbanī     taṇhā    pahīnā    samucchinnā    vūpasantā    paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   so   sibbaniṃ   taṇhaṃ   accagā
@Footnote: 1 Ma. mahāpuriso mahāpurisoti.
Upaccagā     atikkanto     samatikkanto     vītivattoti    so    idha
sibbanimaccagā. Tenāha bhagavā
                kāmesu brahmacariyavā (metteyyāti bhagavā)
                vītataṇho sadā sato
                saṅkhāya nibbuto bhikkhu
                tassa no santi iñjitā
                so ubhantamabhiññāya
                majjhe mantā na limpati
                taṃ brūmi mahāpurisoti
                so idha sibbanimaccagāti.
     [115]    Saha    gāthāpariyosānā   tena   brāhmaṇena   saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano       saṅghāṭipattacīvaradharo       anvatthapaṭipattiyā
pañjaliko   bhagavantaṃ   namassamāno   nisinno   hoti  satthā  me  bhante
bhagavā sāvakohamasmīti.
              Tissametteyyamāṇavakapañhāniddeso dutiyo.



             The Pali Tipitaka in Roman Character Volume 30 page 33-41. https://84000.org/tipitaka/read/roman_read.php?B=30&A=683              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=683              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=100&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=217              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=217              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]