ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso

page33.

Tissametteyyamāṇavakapañhāniddeso [100] Kodha santusito loke (iccāyasmā tissametteyyo) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati 1- kaṃ brūsi mahāpurisoti ko idha sibbanimaccagāti 2-. [101] Kodha santusito loketi [3]- santuṭṭho attamano paripuṇṇasaṅkappoti kodha santusito loke . iccāyasmā tissametteyyoti iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbakametaṃ 4- iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti . tissāti 5- tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . metteyyāti 6- tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti iccāyasmā tissametteyyo. [102] Kassa no santi iñjitāti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kammiñjitaṃ kassime iñjitā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā @Footnote: 1 na. lippati. 2 Ma. sabbinimaccagā. evamuparipi. 3 tuṭṭho. 4 Ma. @padānupubbatāmetaṃ. evamuparipi. 5 Ma. tissoti. 6 metteyyoti.

--------------------------------------------------------------------------------------------- page34.

Paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti kassa no santi iñjitā. [103] Ko ubhantamabhiññāyāti ko ubho ante abhiññāya jānitvā tulayitvā tirayitvā 1- vibhāvayitvā vibhūtaṃ katvāti ko ubhantamabhiññāya. [104] Majjhe mantā nalimpatīti [1]- alitto anupalitto nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti majjhe mantā na limpati. [105] Kaṃ brūsi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso [3]- pavarapurisoti kaṃ brūsi kaṃ kathesi kaṃ maññesi kaṃ bhaṇasi kaṃ passasi kaṃ vohāresīti 4- kaṃ brūsi mahāpurisoti. [106] Ko idha sibbanimaccagāti ko sibbaniṃ 5- taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivattoti ko idha sibbanimaccagā. Tenāha so brāhmaṇo kodha santusito loke (accāyasmā tissametteyyo) kassa no santi iñjitā ko ubhantamabhiññāya majjhe mantā na limpati kaṃ brūsi mahāpurisoti @Footnote: 1 Ma. tīrayitvā. evamuparipi. 2 Ma. majjhe mantāya nalippati. 3 Ma. padhānapuriso. @4 Ma. voharasīti. 5 Ma. sibbiniṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page35.

Ko idha sibbanimaccagāti. [107] Kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato saṅkhāya nibbuto bhikkhu tassa no santi iñjitā so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. [108] Kāmesu brahmacariyavāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . brahmacariyavāti 1- brahmacariyaṃ vuccati assaddhammasamāpattiyā ārati virati paṭivirati veraṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo . apica nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati brahmacariyavā . Yathā ca dhanena dhanavāti vuccati bhogena bhogavāti vuccati yasena @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page36.

Yasavāti vuccati sippena sippavāti vuccati sīlena sīlavāti vuccati viriyena viriyavāti vuccati paññāya paññavāti vuccati vijjāya vijjavāti vuccati evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato so vuccati brahmacariyavāti kāmesu brahmacariyavā . metteyyāti bhagavā taṃ brāhmaṇaṃ gottena ālapati . bhagavāti gāravādhivacanametaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti metteyyāti bhagavā. [109] Vītataṇho sadā satoti taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . yassesā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati vītataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati . Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ pokhānupokhaṃ 1- avici samaṅgi sahitaṃ phusitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe . satoti catūhi kāraṇehi sato @Footnote: 1-2 Ma. poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page37.

Kāye kāyānupassanāsatipaṭṭhānānaṃ bhāvitattā 1- sato vedanāsu vedanānupassanāsatipaṭṭhānānaṃ bhāvitattā sato citte cittānupassanā- satipaṭṭhānānaṃ bhāvitattā sato dhammesu dhammānupassanāsatipaṭṭhānānaṃ bhāvitattā sato .pe. So vuccati satoti vītataṇho sadā sato. [110] Saṅkhāya nibbuto bhikkhūti saṅkhāti 2- ñāṇaṃ yā paññā pajānanā vicayo .pe. amoho dhammavicayo sammādiṭṭhi . saṅkhāyāti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccāti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā dukkhāti sabbe dhammā anattāti avijjāpaccayā saṅkhārāti .pe. yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā. {110.1} Athavā aniccato saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā dukkhato rogato gaṇḍato sallato .pe. anissaraṇato saṅkhāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā . nibbutoti rāgassa nibbāpitattā nibbuto dosassa nibbāpitattā nibbuto mohassa nibbāpitattā nibbuto kodhassa upānāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ @Footnote: 1 Ma. ... satipaṭṭhānaṃ bhāvento. evamuparipi. 2 Ma. saṅkhā vuccati ñāṇaṃ.

--------------------------------------------------------------------------------------------- page38.

Sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu .pe. Vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu. [111] Tassa no santi iñjitāti tassāti arahato khīṇāsavassa iñjitā taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kammiñjitaṃ . Tassime iñjitā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti tassa no santi iñjitā. [112] So ubhantamabhiññāya majjhe mantā na limpatīti antoti phasso eko anto phassasamudayo dutiyo anto phassanirodho majjhe atītaṃ eko anto anāgataṃ dutiyo anto paccuppannaṃ majjhe sukhā vedanā eko anto dukkhā vedanā dutiyo anto adukkhamasukhā vedanā majjhe nāmaṃ eko anto rūpaṃ dutiyo anto viññāṇaṃ majjhe cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto viññāṇaṃ majjhe sakkāyo eko anto sakkāyasamudayo dutiyo anto sakkāyanirodho majjhe . mantā vuccati paññā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . lepāti dve lepā taṇhālepo ca diṭṭhilepo ca . katamo

--------------------------------------------------------------------------------------------- page39.

Taṇhālepo . yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ 1- odhikataṃ pariyantikataṃ 2- pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ ayaṃ taṇhālepo. Katamo diṭṭhilepo. {112.1} Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho 3- viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhilepo . so ubhantamabhiññāya majjhe mantā na limpatīti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tirayitvā vibhāvayitvā vibhūtaṃ katvā na limpati [4]- nupalimpati alitto [5]- anupalitto nikkhanto nissaṭṭho vippamutto visaṃyutto vimariyādikatena cetasā viharatīti so ubhantamabhiññāya majjhe mantā na limpati. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. pariyantakataṃ. 3 Ma. pariyāsaggāho .... evamuparipi. @4 Ma. na palippati. 5 Ma. asaṃlitto. evamuparipi.

--------------------------------------------------------------------------------------------- page40.

[113] Taṃ brūmi mahāpurisoti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapurisoti taṃ brūmi taṃ kathemi taṃ maññāmi taṃ bhaṇāmi taṃ passāmi taṃ vohāremi . Āyasmā sārīputto bhagavantaṃ etadavoca mahāpurisoti 1- bhante vuccati kittāvatā nu kho bhante mahāpuriso hotīti . vimuttacittattā khvāhaṃ sārīputta mahāpurisoti vadāmi adhimuttacittattā no mahāpurisoti vadāmi kathañca sārīputta vimuttacitto hoti idha sārīputta bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi evaṃ kho sārīputta bhikkhu vimuttacitto vimuttacittattā khvāhaṃ sārīputta mahāpurisoti vadāmi adhimuttacittattā no mahāpurisoti vadāmīti taṃ brūmi mahāpurisoti. [114] So idha sibbanimaccagāti sibbanī vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yassesā sibbanī taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so sibbaniṃ taṇhaṃ accagā @Footnote: 1 Ma. mahāpuriso mahāpurisoti.

--------------------------------------------------------------------------------------------- page41.

Upaccagā atikkanto samatikkanto vītivattoti so idha sibbanimaccagā. Tenāha bhagavā kāmesu brahmacariyavā (metteyyāti bhagavā) vītataṇho sadā sato saṅkhāya nibbuto bhikkhu tassa no santi iñjitā so ubhantamabhiññāya majjhe mantā na limpati taṃ brūmi mahāpurisoti so idha sibbanimaccagāti. [115] Saha gāthāpariyosānā tena brāhmaṇena saddhiṃ ekacchandā ekappayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti tassa ca brāhmaṇassa anupādāya āsavehi cittaṃ vimucci . saha arahattappattā ajinajaṭāvākacīradaṇḍakamaṇḍalukesā ca massū ca antarahitā . Bhaṇḍakāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti satthā me bhante bhagavā sāvakohamasmīti. Tissametteyyamāṇavakapañhāniddeso dutiyo.


             The Pali Tipitaka in Roman Character Volume 30 page 33-41. https://84000.org/tipitaka/read/roman_read.php?B=30&A=683&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=30&A=683&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=30&item=100&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=30&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=30&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=46&A=217              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=217              Contents of The Tipitaka Volume 30 https://84000.org/tipitaka/read/?index_30 https://84000.org/tipitaka/english/?index_30

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]