![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Yuganaddhavagge paṭisambhidākathā [598] Evamme sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye tatra kho bhagavā pañcavaggiye bhikkhū āmantesi dveme bhikkhave antā pabbajitena na sevitabbā katame dve yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasañhito yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasañhito ete te bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati katamā ca sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. [599] Idaṃ kho pana bhikkhave dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā byādhipi dukkho 1- maraṇampi dukkhaṃ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati taṃpi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ kho pana bhikkhave dukkhasamudayo 2- ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā . idaṃ kho pana bhikkhave dukkhanirodho 3- ariyasaccaṃ yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo . idaṃ kho pana bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. [600] Idaṃ dukkhaṃ ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave .pe. pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {600.1} Idaṃ dukkhasamudayo ariyasaccanti me bhikkhave pubbe ananussutesu @Footnote: 1 Yu. dukkhā. 2 idha ceva upari ca dukkhasamudayanti porāṇapāṭho. Ma. Yu. īdisameva. @3 idha ceva upari ca dukkhanirodhanti porāṇapāṭho. Ma. Yu. īdisameva. Dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave .pe. pahīnanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {600.2} Idaṃ dukkhanirodho ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave .pe. sacchikatanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. {600.3} Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave .pe. Bhāvitanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [601] Yāvakiṃvañca me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ Ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ yato ca kho me bhikkhave imesu catūsu ariyasaccesu evantiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti 2- ayamantimā jāti natthidāni punabbhavoti idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti. {601.1} Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . pavattite ca 3- bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti . bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā .pe. tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā @Footnote: 1 Ma. abhisambuddhoti. 2 Ma. Yu. akuppā me vimutti. 3 Ma. Yu. ca pana. Devā saddamanussāvesuṃ etambhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. {601.2} Itiha tena khaṇena tena layena tena muhuttena yāva brahmalokā saddo abbhuggacchi ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi appamāṇo ca oḷāro 1- obhāso loke pāturahosi atikkammeva devānaṃ 2- devānubhāvanti. {601.3} Atha kho bhagavā [3]- udānaṃ udānesi aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍaññoti iti hidaṃ āyasmato koṇḍaññassa aññākoṇḍaññotveva 4- nāmaṃ ahosi. [602] Idaṃ dukkhaṃ ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . cakkhuṃ udapādīti kenatthena ñāṇaṃ udapādīti kenatthena paññā udapādīti kenatthena vijjā udapādīti kenatthena āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena ñāṇaṃ udapādīti ñātaṭṭhena paññā udapādīti pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena. @Footnote: 1 Ma. Yu. uḷāro. 2 katthaci atikkamma devānanti likhitaṃ. @3 Ma. imaṃ. 4 Ma. aññāsikoṇḍañño. {602.1} Cakkhuṃ dhammo ñāṇaṃ dhammo paññā dhammo vijjā dhammo āloko dhammo ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati dhammesu ñāṇaṃ dhammapaṭisambhidā . dassanaṭṭho attho ñātaṭṭho attho pajānanaṭṭho attho paṭivedhaṭṭho attho obhāsaṭṭho attho ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā. {602.2} Pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati niruttīsu ñāṇaṃ niruttipaṭisambhidā . pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni imāni vīsati ñāṇāni paṭibhāṇapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati paṭibhāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [603] Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti .pe. Pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . cakkhuṃ udapādīti kenatthena ñāṇaṃ udapādīti kenatthena paññā udapādīti kenatthena vijjā udapādīti kenatthena āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena ñāṇaṃ udapādīti ñātaṭṭhena paññā udapādīti pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena. {603.1} Cakkhuṃ dhammo ñāṇaṃ dhammo paññā dhammo vijjā dhammo āloko dhammo ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati dhammesu ñāṇaṃ dhammapaṭisambhidā . dassanaṭṭho attho ñātaṭṭho attho pajānanaṭṭho attho paṭivedhaṭṭho attho obhāsaṭṭho attho ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā . pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā imā dasa niruttiyo niruttipaṭisambhidāya Ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati niruttīsu ñāṇaṃ niruttipaṭisambhidā . pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni imāni vīsati ñāṇāni paṭibhāṇapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati paṭibhāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . dukkhe ariyasacce paṇṇarasa 1- dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni. [604] Idaṃ dukkhasamudayo ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti .pe. pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. dukkhasamudaye ariyasacce paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni. {604.1} Idaṃ dukkhanirodho ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti .pe. sacchikatanti pubbe @Footnote: 1 pannarasāti vā pāṭho. Ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. Dukkhanirodhe ariyasacce paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni. {604.2} Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko upādi .pe. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti .pe. Bhāvitanti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi .pe. dukkhanirodhagāminiyā paṭipadāya ariyasacce paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni catūsu ariyasaccesu saṭṭhī dhammā saṭṭhī atthā vīsasatā niruttiyo cattārīsañca dve [1]- ñāṇasatāni. [605] Ayaṃ kāye kāyānupassanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me bhikkhave .pe. bhāvitāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi ayaṃ vedanāsu .pe. Ayaṃ citte .pe. {605.1} Ayaṃ dhammesu dhammānupassanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti me bhikkhave .pe. bhāvitāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. @Footnote: 1 Ma. Yu. ca. Āloko udapādi. {605.2} Ayaṃ kāye kāyānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti .pe. bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . cakkhuṃ udapādīti kenatthena ñāṇaṃ udapādīti kenatthena paññā upādīti kenatthena vijjā udapādīti kenatthena āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena ñāṇaṃ udapādīti ñātaṭṭhena paññā udapādīti pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena āloko udapādīti obhāsaṭṭhena. {605.3} Cakkhuṃ dhammo ñāṇaṃ dhammo paññā dhammo vijjā dhammo āloko dhammo ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati dhammesu ñāṇaṃ dhammapaṭisambhidā . dassanaṭṭho attho ñātaṭṭho attho pajānanaṭṭho attho paṭivedhaṭṭho attho obhāsaṭṭho attho ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā Tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā . pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati niruttīsu ñāṇaṃ niruttipaṭisambhidā . pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni imāni vīsati ñāṇāni paṭibhāṇapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati paṭibhāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . kāye kāyānupassanāsatipaṭṭhāne paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni ayaṃ vedanāsu .pe. Ayaṃ citte .pe. {605.4} Ayaṃ dhammesu dhammānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti .pe. bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. dhammesu dhammānupassanāsatipaṭṭhāne paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni catūsu satipaṭṭhānesu saṭṭhī dhammā saṭṭhī atthā vīsasatā niruttiyo Cattārīsañca dve ca ñāṇasatāni. [606] Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi ayaṃ viriyasamādhi .pe. Ayaṃ cittasamādhi .pe. {606.1} Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave .pe. bhāvitoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. Āloko udapādi. [607] Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti .pe. bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi . cakkhuṃ udapādīti kenatthena ñāṇaṃ udapādīti kenatthena paññā udapādīti kenatthena vijjā udapādīti kenatthena āloko udapādīti kenatthena . cakkhuṃ udapādīti dassanaṭṭhena ñāṇaṃ udapādīti ñātaṭṭhena paññā udapādīti pajānanaṭṭhena vijjā udapādīti paṭivedhaṭṭhena Āloko udapādīti obhāsaṭṭhena. {607.1} Cakkhuṃ dhammo ñāṇaṃ dhammo paññā dhammo vijjā dhammo āloko dhammo ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati dhammesu ñāṇaṃ dhammapaṭisambhidā . dassanaṭṭho attho ñātaṭṭho attho pajānanaṭṭho attho paṭivedhaṭṭho attho obhāsaṭṭho attho ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honati gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati atthesu ñāṇaṃ atthapaṭisambhidā. {607.2} Pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati niruttīsu ñāṇaṃ niruttipaṭisambhidā . pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni imāni vīsati ñāṇāni paṭibhāṇapaṭisambhidāya ārammaṇā ceva honti gocarā ca ye tassā ārammaṇā te tassā gocarā ye tassā gocarā te tassā ārammaṇā tena vuccati Paṭibhāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . chandasamādhipadhānasaṅkhāra- samannāgate iddhipāde paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni ayaṃ viriyasamādhi .pe. Ayaṃ cittasamādhi .pe. {607.3} Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti .pe. bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi .pe. vīmaṃsāsamādhipadhānasaṅkhāra- samannāgate iddhipāde paṇṇarasa dhammā paṇṇarasa atthā tiṃsa niruttiyo saṭṭhī ñāṇāni catūsu idadhipādesu saṭṭhī dhammā saṭṭhī atthā vīsasatā niruttiyo cattārīsañca dve ca ñāṇasatāni. [608] Samudayo samudayoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi nirodho nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi vipassissa bodhisattassa veyyākaraṇe dasa dhammā dasa atthā vīsati niruttiyo cattārīsaṃ ñāṇāni. {608.1} Samudayo samudayoti kho bhikkhave sikhissa bodhisattassa .pe. Vessabhussa bodhisattassa .pe. kakusandhassa bodhisattassa .pe. Konāgamanassa bodhisattassa .pe. kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi nirodho nirodhoti kho bhikkhave kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi kassapassa bodhisattassa veyyākaraṇe dasa dhammā dasa atthā vīsati niruttiyo cattārīsaṃ ñāṇāni. {608.2} Samudayo samudayoti kho bhikkhave gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi nirodho nirodhoti kho bhikkhave [1]- pubbe ananussutesu dhammesu cakkhuṃ udapādi .pe. āloko udapādi gotamassa bodhisattassa veyyākaraṇe dasa dhammā dasa atthā vīsati niruttiyo cattārīsaṃ ñāṇāni. {608.3} Sattannaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā sattati atthā cattārīsasatā 2- niruttiyo asīti ca dve ca ñāṇasatāni. [609] Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya abhiññaṭṭho natthīti cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi abhiññāya abhiññaṭṭhe pañcavīsati @Footnote: 1 Ma. gotamassa bodhisattassa . 2 Ma. cattārīsasataṃ. Dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni 1- yāvatā pariññāya pariññaṭṭho .pe. yāvatā pahānassa pahānaṭṭho .pe. Yāvatā bhāvanāya bhāvanaṭṭho .pe.. {609.1} Yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya sacchikiriyaṭṭho natthīti cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni abhiññāya abhiññaṭṭhe pariññāya pariññaṭṭhe pahānāya pahānaṭṭhe bhāvanāya bhāvanaṭṭhe sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā pañcavīsasataṃ atthā aḍḍhateyyaniruttisatāni pañca ñāṇasatāni. [610] Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya khandhaṭṭho natthīti cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi khandhānaṃ khandhaṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni yāvatā dhātūnaṃ dhātaṭṭho .pe. yāvatā āyatanānaṃ āyatanaṭṭho yāvatā saṅkhatānaṃ saṅkhataṭṭho yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya @Footnote: 1 Ma. Yu. sataṃ ñāṇāni. evamuparipi. Asaṅkhataṭṭho natthīti cakkhuṃ udapādi .pe. āloko udapādi asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni khandhānaṃ khandhaṭṭhe dhātūnaṃ dhātaṭṭhe āyatanānaṃ āyatanaṭṭhe saṅkhatānaṃ saṅkhataṭṭhe asaṅkhatassa asaṅkhataṭṭhe pañcavīsasataṃ dhammā pañcavīsasataṃ atthā aḍḍhateyya- niruttisatāni pañca ñāṇasatāni. [611] Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya dukkhaṭṭho natthīti cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi dukkhassa dukkhaṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni yāvatā samudayassa samudayaṭṭho .pe. yāvatā nirodhassa nirodhaṭṭho yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya maggaṭṭho natthīti cakkhuṃ udapādi .pe. āloko udapādi maggassa maggaṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni catūsu ariyasaccesu sataṃ dhammā sataṃ atthā dve niruttisatāni cattāri ñāṇasatāni. [612] Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya Atthapaṭisambhidaṭṭho natthīti cakkhuṃ udapādi .pe. āloko udapādi atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho .pe. yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho yāvatā paṭibhāṇapaṭisambhidāya paṭibhāṇa- paṭisambhidaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya aphassito paññāya paṭibhāṇapaṭisambhidaṭṭho natthīti cakkhuṃ udapādi .pe. āloko udapādi paṭibhāṇapaṭisambhidāya paṭibhāṇapaṭisambhidaṭṭho pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni catūsu paṭisambhidāsu sataṃ dhammā sataṃ atthā dve niruttisatāni cattāri ñāṇasatāni. [613] Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthīti cakkhuṃ udapādi .pe. āloko udapādi indriyaparopariyatte ñāṇe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni yāvatā sattānaṃ āsayānusaye ñāṇaṃ .pe. yāvatā yamakapāṭihire 1- ñāṇaṃ yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ [2]- yāvatā anāvaraṇañāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya aphassitaṃ paññāya anāvaraṇañāṇaṃ natthīti cakkhuṃ udapādi ñāṇaṃ udapādi paññā @Footnote: 1 Ma. Yu. yamakapāṭihīre . 2 Ma. yāvatā sabbaññuttaññāṇaṃ. Udapādi vijjā udapādi āloko udapādi anāvaraṇe ñāṇe pañcavīsati dhammā pañcavīsati atthā paññāsaṃ niruttiyo satañāṇāni chasu buddhadhammesu diyaḍḍhasataṃ dhammā diyaḍḍhasataṃ atthā tīṇi niruttisatāni cha ñāṇasatāni paṭisambhidāpakaraṇe 1- aḍḍhanavamāni dhammasatāni aḍḍhanavamāni atthasatāni niruttisahassañca satta ca niruttisatāni tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatānīti. Paṭisambhidākathā. --------The Pali Tipitaka in Roman Character Volume 31 page 506-524. https://84000.org/tipitaka/read/roman_read.php?B=31&A=10178 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=10178 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=598&items=16 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=75 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=598 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5626 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5626 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]