![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[79] Kathaṃ sabbe saṅkhārā aniccā sabbe saṅkhārā dukkhā sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ rūpaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati sabbe saṅkhārā aniccā sabbe saṅkhārā dukkhā sabbe dhammā anattāti sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.The Pali Tipitaka in Roman Character Volume 31 page 53. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1042 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1042 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=79&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=10 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=79 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3422 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3422 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]