ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                    yuganaddhavagge balakathā
                       sāvatthīnidānaṃ.
     [621]   Pañcimāni   bhikkhave   balāni   katamāni  pañca  saddhābalaṃ
viriyabalaṃ    satibalaṃ    samādhibalaṃ    paññābalaṃ    imāni    kho   bhikkhave
pañca balāni.
     {621.1}   Api  ca  aṭṭhasaṭṭhī  balāni  saddhābalaṃ  viriyabalaṃ  satibalaṃ
samādhibalaṃ   paññābalaṃ   hiribalaṃ   ottappabalaṃ   paṭisaṅkhānabalaṃ   bhāvanābalaṃ
anavajjabalaṃ    saṅgāhabalaṃ    6-    khantibalaṃ    paññattibalaṃ    nijjhattibalaṃ
@Footnote: 1 Ma. apathāti. Yu. atītāti. 2 Ma. paccāvamantīti. 3 Ma. Yu. uppādiyantīti.
@4 Ma. Yu. ussinentīti. 5 Ma. saṃdhūpentīti. Yu. sandhūpentīti.
@6 saṅgahabalantipi pāṭho.

--------------------------------------------------------------------------------------------- page538.

Issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ dasa sekkhabalāni dasa asekkhabalāni dasa khīṇāsavabalāni dasa iddhibalāni dasa tathāgatabalāni. [622] Katamaṃ saddhābalaṃ . assaddhiye na kampatīti saddhābalaṃ sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena 1- saddhābalaṃ kilesānaṃ pariyādānaṭṭhena saddhābalaṃ paṭivedhādivisodhanaṭṭhena saddhābalaṃ cittassa adhiṭṭhānaṭṭhena saddhābalaṃ cittassa vodānaṭṭhena saddhābalaṃ visesādhigamaṭṭhena saddhābalaṃ uttaripaṭivedhaṭṭhena saddhābalaṃ saccābhisamayaṭṭhena saddhābalaṃ nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ idaṃ saddhābalaṃ. {622.1} Katamaṃ viriyabalaṃ. Kosajje na kampatīti viriyabalaṃ sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena viriyabalaṃ kilesānaṃ pariyādānaṭṭhena viriyabalaṃ paṭivedhādivisodhanaṭṭhena viriyabalaṃ cittassa adhiṭṭhānaṭṭhena viriyabalaṃ cittassa vodānaṭṭhena viriyabalaṃ visesādhigamaṭṭhena viriyabalaṃ uttaripaṭivedhaṭṭhena viriyabalaṃ saccābhisamayaṭṭhena viriyabalaṃ nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ idaṃ viriyabalaṃ. {622.2} Katamaṃ satibalaṃ . pamāde na kampatīti satibalaṃ sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ .pe. nirodhe patiṭṭhāpakaṭṭhena satibalaṃ idaṃ satibalaṃ. @Footnote: 1 idha ceva upari ca upaṭṭhambhanaṭṭhenāti vā pāṭho.

--------------------------------------------------------------------------------------------- page539.

{622.3} Katamaṃ samādhibalaṃ . uddhacce na kampatīti samādhibalaṃ sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ .pe. nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ idaṃ samādhibalaṃ. {622.4} Katamaṃ paññābalaṃ . avijjāya na kampatīti paññābalaṃ sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ .pe. nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ idaṃ paññābalaṃ. [623] Katamaṃ hiribalaṃ . Nekkhammena kāmacchandaṃ hiriyatīti 1- hiribalaṃ abyāpādena byāpādaṃ hiriyatīti hiribalaṃ ālokasaññāya thīnamiddhaṃ hiriyatīti hiribalaṃ avikkhepena uddhaccaṃ hiriyatīti hiribalaṃ dhammavavatthānena vicikicchaṃ hiriyatīti hiribalaṃ ñāṇena avijjaṃ hiriyatīti hiribalaṃ pāmojjena aratiṃ hiriyatīti hiribalaṃ paṭhamajjhānena nīvaraṇe hiriyatīti hiribalaṃ .pe. arahattamaggena sabbakilese hiriyatīti hiribalaṃ idaṃ hiribalaṃ. {623.1} Katamaṃ ottappabalaṃ. Nekkhammena kāmacchandaṃ ottappatīti ottappabalaṃ abyāpādena byāpādaṃ ottappatīti ottappabalaṃ ālokasaññāya thīnamiddhaṃ ottappatīti ottappabalaṃ avikkhepena uddhaccaṃ ottappatīti ottappabalaṃ dhammavavatthānena vicikicchaṃ ottappatīti ottappabalaṃ ñāṇena avijjaṃ ottappatīti ottappabalaṃ pāmojjena aratiṃ ottappatīti ottappabalaṃ paṭhamajjhānena nīvaraṇe ottappatīti ottappabalaṃ .pe. arahattamaggena @Footnote: 1 Ma. hirīyatīti. evamuparipi.

--------------------------------------------------------------------------------------------- page540.

Sabbakilese ottappatīti ottappabalaṃ idaṃ ottappabalaṃ. {623.2} Katamaṃ paṭisaṅkhānabalaṃ. Nekkhammena kāmacchandaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ abyāpādena byāpādaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ ālokasaññāya thīnamiddhaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ avikkhepena uddhaccaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ ñāṇena avijjaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ pāmojjena aratiṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ paṭhamajjhānena nīvaraṇe paṭisaṅkhātīti paṭisaṅkhānabalaṃ .pe. arahattamaggena sabbakilese paṭisaṅkhātīti paṭisaṅkhānabalaṃ idaṃ paṭisaṅkhānabalaṃ. [624] Katamaṃ bhāvanābalaṃ . kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti bhāvanābalaṃ . byāpādaṃ pajahanto abyāpādaṃ bhāvetīti bhāvanābalaṃ thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti bhāvanābalaṃ uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti bhāvanābalaṃ vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti bhāvanābalaṃ avijjaṃ pajahanto ñāṇaṃ bhāvetīti bhāvanābalaṃ aratiṃ pajahanto pāmojjaṃ bhāvetīti bhāvanābalaṃ nīvaraṇe pajahanto paṭhamajjhānaṃ bhāvetīti bhāvanābalaṃ .pe. sabbakilese pajahanto arahattamaggaṃ bhāvetīti bhāvanābalaṃ idaṃ bhāvanābalaṃ. {624.1} Katamaṃ anavajjabalaṃ. Kāmacchandassa pahīnattā nekkhamme natthi

--------------------------------------------------------------------------------------------- page541.

Kiñci vajjanti anavajjabalaṃ byāpādassa pahīnattā abyāpāde natthi kiñci vajjanti anavajjabalaṃ thīnamiddhassa pahīnattā ālokasaññāya natthi kiñci vajjanti anavajjabalaṃ uddhaccassa pahīnattā avikkhepe natthi kiñci vajjanti anavajjabalaṃ vicikicchāya pahīnattā dhammavavatthāne natthi kiñci vajjanti anavajjabalaṃ avijjāya pahīnattā ñāṇe natthi kiñci vajjanti anavajjabalaṃ aratiyā pahīnattā pāmujje natthi kiñci vajjanti anavajjabalaṃ nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti anavajjabalaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti anavajjabalaṃ idaṃ anavajjabalaṃ. {624.2} Katamaṃ saṅgāhabalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ idaṃ saṅgāhabalaṃ. [625] Katamaṃ khantibalaṃ . kāmacchandassa pahīnattā nekkhammaṃ khamatīti khantibalaṃ . byāpādassa pahīnattā abyāpādo khamatīti khantibalaṃ thīnamiddhassa pahīnattā ālokasaññā khamatīti khantibalaṃ uddhaccassa pahīnattā avikkhepo khamatīti khantibalaṃ vicikicchāya

--------------------------------------------------------------------------------------------- page542.

Pahīnattā dhammavavatthānaṃ khamatīti khantibalaṃ avijjāya pahīnattā ñāṇaṃ khamatīti khantibalaṃ aratiyā pahīnattā pāmujjaṃ khamatīti khantibalaṃ nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ khamatīti khantibalaṃ .pe. sabbakilesānaṃ pahīnattā arahattamaggo khamatīti khantibalaṃ idaṃ khantibalaṃ. {625.1} Katamaṃ paññattibalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññapetīti 1- paññattibalaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ paññapetīti paññattibalaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññapetīti paññattibalaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ paññapetīti paññattibalaṃ idaṃ paññattibalaṃ. {625.2} Katamaṃ nijjhattibalaṃ . Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetīti nijjhattibalaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti nijjhattibalaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetīti nijjhattibalaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ nijjhāpetīti nijjhattibalaṃ idaṃ nijjhattibalaṃ. {625.3} Katamaṃ issariyabalaṃ . Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetīti issariyabalaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetīti issariyabalaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena @Footnote: 1 Ma. Yu. paññāpetīti. evamuparipi.

--------------------------------------------------------------------------------------------- page543.

Cittaṃ vasaṃ vattetīti issariyabalaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ vasaṃ vattetīti issariyabalaṃ idaṃ issariyabalaṃ. {625.4} Katamaṃ adhiṭṭhānabalaṃ. Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ .pe. sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ idaṃ adhiṭṭhānabalaṃ. [626] Katamaṃ samathabalaṃ . nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ .pe. paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ. {626.1} Samathabalanti kenatthena samathabalaṃ. Paṭhamajjhānena nīvaraṇe na kampatīti samathabalaṃ dutiyajjhānena vitakkavicāre na kampatīti samathabalaṃ tatiyajjhānena pītiyā na kampatīti samathabalaṃ catutthajjhānena sukhadukkhe na kampatīti samathabalaṃ ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti

--------------------------------------------------------------------------------------------- page544.

Samathabalaṃ viññāṇañcāyatanasamāpattiyā ākāsānañcāyatana- saññāya na kampatīti samathabalaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti samathabalaṃ nevasaññā- nāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti samathabalaṃ uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti samathabalaṃ idaṃ samathabalaṃ. [627] Katamaṃ vipassanābalaṃ . aniccānupassanā vipassanābalaṃ dukkhānupassanā vipassanābalaṃ .pe. paṭinissaggānupassanā vipassanābalaṃ rūpe aniccānupassanā vipassanābalaṃ rūpe dukkhānupassanā vipassanābalaṃ .pe. rūpe paṭinissaggānupassanā vipassanābalaṃ vedanāya saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā vipassanābalaṃ jarāmaraṇe dukkhānupassanā vipassanābalaṃ jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. {627.1} Vipassanābalanti kenatthena vipassanābalaṃ . Aniccānupassanāya niccasaññāya na kampatīti vipassanābalaṃ dukkhānupassanāya sukhasaññāya na kampatīti vipassanābalaṃ anattānupassanāya attasaññāya na kampatīti vipassanābalaṃ nibbidānupassanāya nandiyā na kampatīti vipassanābalaṃ virāgānupassanāya rāge na kampatīti vipassanābalaṃ nirodhānupassanāya samudaye na kampatīti vipassanābalaṃ

--------------------------------------------------------------------------------------------- page545.

Paṭinissaggānupassanāya ādāne na kampatīti vipassanābalaṃ avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti vipassanābalaṃ idaṃ vipassanābalaṃ. [628] Katamāni dasa sekkhabalāni dasa asekkhabalāni. Sammādiṭṭhiṃ sikkhatīti sekkhabalaṃ tattha sikkhitattā asekkhabalaṃ sammāsaṅkappaṃ sikkhatīti sekkhabalaṃ tattha sikkhitattā asekkhabalaṃ sammāvācaṃ .pe. sammākammantaṃ sammāājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ sammāñāṇaṃ .pe. Sammāvimuttiṃ sikkhatīti sekkhabalaṃ tattha sikkhitattā asekkhabalaṃ imāni dasa sekkhabalāni dasa asekkhabalāni. [629] Katamāni dasa khīṇāsavabalāni . idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti yampi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti idampi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {629.1} Puna caparaṃ khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti yampi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti idampi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo

--------------------------------------------------------------------------------------------- page546.

Bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {629.2} Puna caparaṃ khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi yampi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi idampi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {629.3} Puna caparaṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā yampi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā idampi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {629.4} Puna caparaṃ khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā .pe. cattāro iddhipādā bhāvitā honti subhāvitā pañcindriyāni bhāvitāni honti subhāvitāni pañca balāni bhāvitāni honti subhāvitāni satta bojjhaṅgā bhāvitā .pe. ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito yampi khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito idampi khīṇāsavassa bhikkhuno balaṃ hoti yaṃ

--------------------------------------------------------------------------------------------- page547.

Balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti imāni dasa khīṇāsavassa balāni. [630] Katamāni dasa iddhibalāni adhiṭṭhānā iddhi vikubbanā iddhi manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi ariyā iddhi kammavipākajā iddhi puññavato iddhi vijjāmayā iddhi tattha tattha sammāpayogappaccayā ijjhanaṭṭhena iddhi imāni dasa iddhibalāni. [631] Katamāni dasa tathāgatabalāni idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {631.1} Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānato hetuso vipākaṃ yathābhūtaṃ pajānāti yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {631.2} Puna caparaṃ tathāgato sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāti

--------------------------------------------------------------------------------------------- page548.

Yampi tathāgato sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {631.3} Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti .pe.. {631.4} Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti idampi tathāgatassa .pe.. {631.5} Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriya- paropariyattaṃ yathābhūtaṃ pajānāti yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti idampi tathāgatassa .pe.. {631.6} Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi tathāgatassa .pe.. {631.7} Puna caparaṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo .pe. iti sākāraṃ

--------------------------------------------------------------------------------------------- page549.

Sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo .pe. Idampi tathāgatassa .pe.. {631.8} Puna caparaṃ tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena .pe. Idampi tathāgatassa .pe.. {631.9} Puna caparaṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti imāni dasa tathāgatabalāni. [632] Kenatthena saddhābalaṃ kenatthena viriyabalaṃ kenatthena satibalaṃ kenatthena samādhibalaṃ kenatthena paññābalaṃ kenatthena hiribalaṃ kenatthena ottappabalaṃ kenatthena paṭisaṅkhānabalaṃ kenatthena tathāgatabalaṃ . assaddhiye akampiyaṭṭhena saddhābalaṃ kosajje akampiyaṭṭhena viriyabalaṃ pamāde akampiyaṭṭhena satibalaṃ uddhacce akampiyaṭṭhena samādhibalaṃ avijjāya akampiyaṭṭhena

--------------------------------------------------------------------------------------------- page550.

Paññābalaṃ hiriyati pāpake akusale dhammeti hiribalaṃ ottappati pāpake akusale dhammeti ottappabalaṃ ñāṇena kilese paṭisaṅkhātīti paṭisaṅkhānabalaṃ tattha jātā dhammā ekarasā hontīti bhāvanābalaṃ tattha natthi kiñci vajjanti anavajjabalaṃ tena cittaṃ saṅgaṇhātīti saṅgāhabalaṃ taṃ tassa 1- khamatīti khantibalaṃ tena cittaṃ paññapetīti paññattibalaṃ tena cittaṃ nijjhāpetīti nijjhattibalaṃ tena cittaṃ vasaṃ vattetīti issariyabalaṃ tena cittaṃ adhiṭṭhātīti adhiṭṭhānabalaṃ tena cittaṃ ekaggatanti samathabalaṃ tattha jāte dhamme anupassatīti vipassanābalaṃ tattha sikkhatīti sekkhabalaṃ tattha sikkhitattā asekkhabalaṃ tena āsavā khīṇāti khīṇāsavabalaṃ taṃ 2- tassa ijjhatīti iddhibalaṃ appameyyaṭṭhena tathāgatabalanti. Balakathā. -------


             The Pali Tipitaka in Roman Character Volume 31 page 537-550. https://84000.org/tipitaka/read/roman_read.php?B=31&A=10801&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=10801&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=621&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=621              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5990              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5990              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]