ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                    Paññāvagge mahāpaññākathā
     [659]    Aniccānupassanā    bhāvitā   bahulīkatā   katamaṃ   paññaṃ
paripūreti     dukkhānupassanā     bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     anattānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     nibbidānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
paripūreti     virāgānupassanā    bhāvitā    bahulīkatā    katamaṃ    paññaṃ
@Footnote: 1 Yu. yuganandhā. 2 Ma. lokuttarabalasuññāti.

--------------------------------------------------------------------------------------------- page563.

Paripūreti nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti . aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. {659.1} Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti . hāsapaññā paṭibhāṇapaṭisambhidā tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

--------------------------------------------------------------------------------------------- page564.

[660] Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti .pe. rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti . rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti .pe. rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti . imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. {660.1} Hāsapaññā paṭibhāṇapaṭisambhidā tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya vedanāya saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe. jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti .pe. Jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti .pe. jarāmaraṇe paṭinissaggānupassanā bhāvitā

--------------------------------------------------------------------------------------------- page565.

Bahulīkatā assāmantapaññaṃ paripūreti. {660.2} Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti . Hāsapaññā paṭibhāṇapaṭisambhidā tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. [661] Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe nibbidānupassanā

--------------------------------------------------------------------------------------------- page566.

Bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti. {661.1} Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti rūpe nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā

--------------------------------------------------------------------------------------------- page567.

Javanapaññaṃ paripūreti rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti atītānāgata- paccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti . imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. {661.2} Hāsapaññā paṭibhāṇapaṭisambhidā tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya vedanāya saññāya saṅkhāresu viññāṇe cakkhusmiṃ .pe.. {661.3} Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti .pe. jarāmaraṇe

--------------------------------------------------------------------------------------------- page568.

Paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti .pe. tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. [662] Cattārome bhikkhave dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. {662.1} Cattārome bhikkhave dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti .pe.. {662.2} Anāgāmiphalasacchikiriyāya saṃvattanti .pe.. {662.3} Arahattaphalasacchikiriyāya saṃvattanti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṃvattanti. [663] Cattārome bhikkhave dhammā bhāvitā bahulīkatā

--------------------------------------------------------------------------------------------- page569.

Paññāpaṭilābhāya saṃvattanti paññābuḍḍhiyā 1- saṃvattanti paññāvepullāya saṃvattanti mahāpaññatāya saṃvattanti puthupaññatāya saṃvattanti vipulapaññatāya saṃvattanti gambhīrapaññatāya saṃvattanti assāmantapaññatāya saṃvattanti bhūripaññatāya saṃvattanti paññābāhullāya saṃvattanti sīghapaññatāya saṃvattanti lahupaññatāya saṃvattanti hāsapaññatāya saṃvattanti javanapaññatāya saṃvattanti tikkhapaññatāya saṃvattanti nibbedhikapaññatāya saṃvattanti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti paññābuḍḍhiyā saṃvattanti .pe. Nibbedhikapaññatāya saṃvattanti. [664] Paññāpaṭilābhāya saṃvattantīti katamo paññāpaṭilābho . Catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññānaṃ tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā paññāpaṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho. {664.1} Paññābuḍḍhiyā saṃvattantīti katamā paññābuḍḍhi . Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati arahato paññā vaḍḍhati vaḍḍhanā 2- paññābuḍḍhiyā saṃvattantīti @Footnote: 1 Yu. paññābuddhiyā. 2 Ma. vaḍḍhitavaḍḍhanā.

--------------------------------------------------------------------------------------------- page570.

Ayaṃ paññābuḍḍhi. {664.2} Paññāvepullāya saṃvattantīti katamaṃ paññāvepullaṃ . Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati arahato paññā vepullatā 1- paññāvepullāya saṃvattantīti idaṃ paññāvepullaṃ. [665] Mahāpaññatāya saṃvattantīti katamā mahāpaññā . Mahante atthe pariggaṇhātīti mahāpaññā mahante dhamme pariggaṇhātīti mahāpaññā mahantā niruttiyo pariggaṇhātīti mahāpaññā mahantāni paṭibhāṇāni pariggaṇhātīti mahāpaññā mahante sīlakkhandhe pariggaṇhātīti mahāpaññā mahante samādhikkhandhe pariggaṇhātīti mahāpaññā mahante paññākkhandhe pariggaṇhātīti mahāpaññā mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā mahante sammappadhāne pariggaṇhātīti mahāpaññā mahante iddhipāde pariggaṇhātīti mahāpaññā mahantāni indriyāni pariggaṇhātīti mahāpaññā mahantāni balāni pariggaṇhātīti mahāpaññā mahante bojjhaṅge @Footnote: 1 Ma. Yu. vepullagatā.

--------------------------------------------------------------------------------------------- page571.

Pariggaṇhātīti mahāpaññā mahantaṃ ariyamaggaṃ 1- pariggaṇhātīti mahāpaññā mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā mahantā abhiññāyo pariggaṇhātīti mahāpaññā mahantaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti mahāpaññā mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā. [666] Puthupaññatāya saṃvattantīti katamā puthupaññā . Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā puthunānāsuññatamanulabbhesu 2- ñāṇaṃ pavattatīti puthupaññā puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā puthunānāpaṭibhāṇesu ñāṇaṃ pavattatīti puthupaññā puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānā- vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā puthunānā- ṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā puthunānāariyasaccesu ñāṇaṃ @Footnote: 1 Ma. mahante ariyamagge. 2 Ma. Yu. ... manupalabbhesu.

--------------------------------------------------------------------------------------------- page572.

Pavattatīti puthupaññā puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā puthunānābalesu ñāṇaṃ pavattatīti puthupaññā puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā puthunānā- sāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā puthujjanasādhāraṇe dhamme samatikkamma 1- paramaṭṭhe nibbāne ñāṇaṃ pavattatīti puthupaññā puthupaññatāya saṃvattantīti ayaṃ puthupaññā. [667] Vipulapaññatāya saṃvattantīti katamā vipulapaññā . Vipule atthe pariggaṇhātīti vipulapaññā vipule dhamme pariggaṇhātīti vipulapaññā vipulā niruttiyo pariggaṇhātīti vipulapaññā vipulāni paṭibhāṇāni pariggaṇhātīti vipulapaññā vipule sīlakkhandhe pariggaṇhātīti vipulapaññā vipule samādhikkhandhe pariggaṇhātīti vipulapaññā vipule paññākkhandhe pariggaṇhātīti vipulapaññā vipule vimuttikkhandhe pariggaṇhātīti vipulapaññā vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti vipulapaññā vipulāni ṭhānāṭṭhānāni pariggaṇhātīti vipulapaññā vipulā vihārasamāpattiyo pariggaṇhātīti vipulapaññā vipulāni @Footnote: 1 Ma. atikkamma.

--------------------------------------------------------------------------------------------- page573.

Ariyasaccāni pariggaṇhātīti vipulapaññā vipule satipaṭṭhāne pariggaṇhātīti vipulapaññā vipule sammappadhāne pariggaṇhātīti vipulapaññā vipule iddhipāde pariggaṇhātīti vipulapaññā vipulāni indriyāni pariggaṇhātīti vipulapaññā vipulāni balāni pariggaṇhātīti vipulapaññā vipule bojjhaṅge pariggaṇhātīti vipulapaññā vipule ariyamagge pariggaṇhātīti vipulapaññā vipulāni sāmaññaphalāni pariggaṇhātīti vipulapaññā vipulā abhiññāyo pariggaṇhātīti vipulapaññā vipulaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti vipulapaññā vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā. [668] Gambhīrapaññatāya saṃvattantīti katamā gambhīrapaññā . Gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīrāsu dhātūsu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu āyatanesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu paṭiccasamuppādesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu suññatamanulabbhesu 1- ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu atthesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu dhammesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīrāsu niruttīsu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu paṭibhāṇesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu sīlakkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu samādhikkhandhesu @Footnote: 1 Ma. Yu. ... manupalabbhesu.

--------------------------------------------------------------------------------------------- page574.

Ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu paññākkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu vimuttikkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu ṭhānāṭṭhānesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīrāsu vihārasamāpattīsu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu ariyasaccesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu satipaṭṭhānesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu sammappadhānesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu iddhipādesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu indriyesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu balesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu bojjhaṅgesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu ariyamaggesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīresu sāmaññaphalesu ñāṇaṃ pavattatīti gambhīrapaññā gambhīrāsu abhiññāsu ñāṇaṃ pavattatīti gambhīrapaññā gambhīre paramaṭṭhe nibbāne ñāṇaṃ pavattatīti gambhīrapaññā gambhīrapaññatāya saṃvattantīti ayaṃ gambhīrapaññā. [669] Assāmantapaññatāya saṃvattantīti katamā assāmanta- paññā . yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya dhammavavatthānato

--------------------------------------------------------------------------------------------- page575.

Dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya paṭibhāṇavavatthānato paṭibhāṇapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya tassa atthe ca dhamme ca niruttiyā ca paṭibhāṇe ca na 1- añño koci sakkoti abhisambhavituṃ anabhisambhāvanīyo ca so aññoti 2- assāmantapaññā puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre nasantike nasāmantā puthujjanakalyāṇakaṃ upādāya aṭṭhamako assāmantapañño aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre nasantike nasāmantā aṭṭhamakaṃ upādāya sotāpanno assāmantapañño {669.1} sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre nasantike nasāmantā sotāpannaṃ upādāya sakadāgāmī assāmantapañño sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre nasantike nasāmantā sakadāgāmiṃ upādāya anāgāmī assāmantapañño anāgāmissa paññā arahato paññāya dūre vidūre suvidūre nasantike nasāmantā anāgāmiṃ upādāya arahā assāmantapañño arahato paññā paccekabuddhassa paññāya dūre vidūre suvidūre nasantike nasāmantā arahantaṃ upādāya paccekabuddho assāmantapañño paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho @Footnote: 1 Ma. nasaddo natthi. 2 Ma. Yu. aññehīti.

--------------------------------------------------------------------------------------------- page576.

Aggo assāmantapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññapetā nijjhāpetā pekkhatā pasādetā so hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā 1- anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido maggānugā 2- ca pana 3- etarahi sāvakā viharanti {669.2} pacchāgatā 4- so hi bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya atītānāgatapaccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti yaṅkiñci neyyaṃ nāma atthadhammaṃ 5- jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho guḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramaṭṭho vā attho sabbantaṃ antobuddhañāṇe parivattati sabbaṃ kāyakammaṃ buddhassa ñāṇānuparivattati @Footnote: 1 Ma. sañjanetā. 2 Ma. Yu. maggānugāmī. 3 Ma. ca panassa. 4 Ma. pacchā @samannāgatā. Yu. ... sammannāgatā. 5 Ma. atthi. aparaṃpi evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page577.

Sabbaṃ vacīkammaṃ buddhassa ñāṇānuparivattati sabbaṃ manokammaṃ buddhassa ñāṇānuparivattati atīte buddhassa appaṭihataṃ ñāṇaṃ anāgate buddhassa appaṭihataṃ ñāṇaṃ paccuppanne buddhassa appaṭihataṃ ñāṇaṃ yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ pariyantaṭṭhāyino te dhammā yathā dvinnaṃ samuggapaṭalānaṃ suphassitānaṃ 1- heṭṭhimasamuggapaṭalaṃ uparimaṃ nātivattati uparimasamuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññaṃ pariyantaṭṭhāyino {669.3} evamevaṃ 2- buddhassa bhagavato neyyañca ñāṇañca aññamaññaṃ pariyantaṭṭhāyino te dhammā yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇa- pariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ pariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa ñāṇaṃ pavattati sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā sabbasattesu buddhassa [3]- ñāṇaṃ pavattati sabbesaṃ sattānaṃ buddho āsayaṃ jānāti anusayaṃ jānāti cariyaṃ 4- jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye @Footnote: 1 Ma. phusitānaṃ. 2 Ma. evameva. evamuparipi. 3 Ma. bhagavato. 4 Ma. caritaṃ.

--------------------------------------------------------------------------------------------- page578.

Svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati yathā ye keci pakkhino antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti {669.4} evamevaṃ yepi te sārīputta sattā paññavanto 1- tepi buddhañāṇassa padese parivattanti buddhañāṇaṃ devamanussānaṃ pañhaṃ 2- pharitvā atighaṃsitvā tiṭṭhati yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā bālavedhirūpā 3- te 4- bhindantā paññā 5- caranti paññāgatena diṭṭhigatāni te pañhañca 6- abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti guḷhāni ca paṭicchannāni ca kathitā vissajjitā ca 7- te pañhā ca 8- bhagavatā honti niddiṭṭhikāraṇā 9- upakkhittakā 10- ca 11- te bhagavato sampajjanti atha kho bhagavā 12- tattha abhirocati yadidaṃ paññāyāti aggo assāmantapañño assāmantapaññatāya saṃvattantīti ayaṃ assāmantapaññā. @Footnote: 1 Sī. sammappaññāya. Ma. sārīputtasamā paññāya. 2 Ma. Yu. paññaṃ. @3 Ma. Yu. vāla .... 4 Ma. vo. 5 Ma. Yu. paññe. 6 Ma. Yu. pañhaṃ. @7 Yu. va. 8 Ma. Yu. casaddo natthi. 9 Ma. Yu. niddiṭaṭhakāraṇā. 10 Sī. @dakkhittabhāvato. 11 Yu. casaddo natthi. 12 Yu. bhagavāva.

--------------------------------------------------------------------------------------------- page579.

[670] Bhūripaññatāya saṃvattantīti katamā bhūripaññā . Rāgaṃ abhibhuyyatīti bhūripaññā abhibhavitāti bhūripaññā dosaṃ abhibhuyyatīti bhūripaññā abhibhavitāti bhūripaññā mohaṃ abhibhuyyatīti bhūripaññā abhibhavitāti bhūripaññā kodhaṃ .pe. upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre .pe. sabbe bhavagāmikamme abhibhuyyatīti bhūripaññā abhibhavitāti bhūripaññā rāgo ari taṃ ariṃ maddanipaññāti 1- bhūripaññā doso ari taṃ ariṃ maddanipaññāti bhūripaññā {670.1} moho ari taṃ ariṃ maddanipaññāti bhūripaññā kodho .pe. upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe abhisaṅkhārā .pe. sabbe bhavagāmikammā ari taṃ ariṃ maddanipaññāti bhūripaññā bhūri vuccati paṭhavī tāya paṭhavīsamāya vitthatāya vipulāya paññāya samannāgatoti bhūripaññā api ca paññāya metaṃ adhivacanaṃ bhūri medhāpariṇāyikāti bhūripaññā bhūripaññatāya saṃvattantīti ayaṃ bhūripaññā. [671] Paññābāhullāya saṃvattantīti katamaṃ paññābāhullaṃ. @Footnote: 1 Sī. sabbattha mandanipaññāti.

--------------------------------------------------------------------------------------------- page580.

{671.1} Idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo 1- vibhūtaviharitaccarito 2- taggaruko tabbahulo tanninno taṃpoṇo taṃpabbhāro 3- tadadhimutto tadādhipateyyo yathā gaṇagaruko vuccati gaṇabāhulikoti cīvaragaruko vuccati cīvarabāhulikoti pattagaruko vuccati pattabāhulikoti senāsanagaruko vuccati senāsanabāhulikoti evamevaṃ idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtaviharitaccarito taggaruko tabbahulo tanninno taṃpoṇo taṃpabbhāro tadadhimutto tadādhipateyyo paññābāhullāya saṃvattantīti idaṃ paññābāhullaṃ. [672] Sīghapaññatāya saṃvattantīti katamā sīghapaññā . sīghaṃ sīghaṃ sīlāni paripūretīti sīghapaññā sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ samādhikkhandhaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ paññākkhandhaṃ paripūretīti @Footnote: 1 Ma. samokkhāyanabahlo sapekkhāyanabahulo. evamuparipi. 2 Ma. vibhūtavihārī @taccarito. evamuparipi. 3 Sī. Ma. tappoṇo tappabbhāro. evamuparipi.

--------------------------------------------------------------------------------------------- page581.

Sīghapaññā sīghaṃ sīghaṃ vimuttikkhandhaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti sīghapaññā sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatīti sīghapaññā sīghaṃ sīghaṃ vihārasamāpattiyo paripūretīti sīghapaññā sīghaṃ sīghaṃ ariyasaccāni paṭivijjhatīti sīghapaññā sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti sīghapaññā sīghaṃ sīghaṃ sammappadhāne bhāvetīti sīghapaññā sīghaṃ sīghaṃ iddhipāde bhāvetīti sīghapaññā sīghaṃ sīghaṃ indriyāni bhāvetīti sīghapaññā sīghaṃ sīghaṃ balāni bhāvetīti sīghapaññā sīghaṃ sīghaṃ bojjhaṅge bhāvetīti sīghapaññā sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti sīghapaññā sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti sīghapaññā sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti sīghapaññā sīghaṃ sīghaṃ paramaṭṭhaṃ nibbānaṃ sacchikarotīti sīghapaññā sīghapaññatāya saṃvattantīti ayaṃ sīghapaññā. [673] Lahupaññatāya saṃvattantīti katamā lahupaññā . Lahuṃ lahuṃ sīlāni paripūretīti lahupaññā lahuṃ lahuṃ indriyasaṃvaraṃ paripūretīti lahupaññā lahuṃ lahuṃ bhojane mattaññutaṃ paripūretīti lahupaññā lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti lahupaññā lahuṃ lahuṃ sīlakkhandhaṃ .pe. samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti lahupaññā lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatīti lahupaññā lahuṃ lahuṃ vihārasamāpattiyo

--------------------------------------------------------------------------------------------- page582.

Paripūretīti lahupaññā lahuṃ lahuṃ ariyasaccāni paṭivijjhatīti lahupaññā lahuṃ lahuṃ satipaṭṭhāne bhāvetīti lahupaññā lahuṃ lahuṃ sammappadhāne bhāvetīti lahupaññā lahuṃ lahuṃ iddhipāde bhāvetīti lahupaññā lahuṃ lahuṃ indriyāni bhāvetīti lahupaññā lahuṃ lahuṃ balāni bhāvetīti lahupaññā lahuṃ lahuṃ bojjhaṅge bhāvetīti lahupaññā lahuṃ lahuṃ ariyamaggaṃ bhāvetīti lahupaññā lahuṃ lahuṃ sāmaññaphalāni sacchikarotīti lahupaññā lahuṃ lahuṃ abhiññāyo paṭivijjhatīti lahupaññā lahuṃ lahuṃ paramaṭṭhaṃ nibbānaṃ sacchikarotīti lahupaññā lahupaññatāya saṃvattantīti ayaṃ lahupaññā. [674] Hāsapaññatāya saṃvattantīti katamā hāsapaññā . Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo sīlāni paripūretīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo sīlakkhandhaṃ .pe. samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā ṭhānāṭṭhānāni paṭivijjhatīti vihārasamāpattiyo

--------------------------------------------------------------------------------------------- page583.

Paripūretīti ariyasaccāni paṭivijjhatīti satipaṭṭhāne bhāvetīti sammappadhāne bhāvetīti iddhipāde bhāvetīti indriyāni bhāvetīti balāni bhāvetīti bojjhaṅge bhāvetīti ariyamaggaṃ bhāvetīti sāmaññaphalāni sacchikarotīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo abhiññāyo paṭivijjhatīti hāsapaññā hāsabahulo vedabahulo tuṭṭhibahulo pāmujjabahulo paramaṭṭhaṃ nibbānaṃ sacchikarotīti hāsapaññā hāsapaññatāya saṃvattantīti ayaṃ hāsapaññā. [675] Javanapaññatāya saṃvattantīti katamā javanapaññā . Yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā dukkhato khippaṃ javatīti javanapaññā anattato khippaṃ javatīti javanapaññā yā kāci vedanā .pe. yā kāci saññā ye keci saṅkhārā yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā dukkhato khippaṃ javatīti javanapaññā anattato khippaṃ javatīti javanapaññā cakkhuṃ .pe. jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato khippaṃ javatīti javanapaññā dukkhato khippaṃ javatīti

--------------------------------------------------------------------------------------------- page584.

Javanapaññā anattato khippaṃ javatīti javanapaññā rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇaṃ rūpanirodhe 1- nibbāne khippaṃ javatīti javanapaññā rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā javanapaññatāya saṃvattantīti ayaṃ javanapaññā. [676] Tikkhapaññatāya saṃvattantīti katamā tikkhapaññā . Khippaṃ kilese bhindatīti tikkhapaññā uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti @Footnote: 1 Ma. Yu. jarāmaraṇanirodhe.

--------------------------------------------------------------------------------------------- page585.

Byantīkaroti anabhāvaṅgametīti tikkhapaññā uppannaṃ vihiṃsāvitakkaṃ nādhivāseti .pe. uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā uppannaṃ dosaṃ .pe. uppannaṃ mohaṃ uppannaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre .pe. sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā ekamhi āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā tikkhapaññatāya saṃvattantīti ayaṃ tikkhapaññā. [677] Nibbedhikapaññatāya saṃvattantīti katamā nibbedhikapaññā . Idhekacco sabbasaṅkhāresu ubbedhabahulo hoti uttāsabahulo ukkaṇṭhānabahulo hoti aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti

--------------------------------------------------------------------------------------------- page586.

Nibbedhikapaññā anibbiddhapubbaṃ appadālitapubbaṃ kodhaṃ .pe. Upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭhayyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre .pe. sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā nibbedhikapaññatāya saṃvattantīti ayaṃ nibbedhikapaññā imā soḷasa paññāyo. [678] Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto . dve puggalā paṭisambhidappattā eko pubbayogasampanno eko na pubbayogasampanno yo pubbayogasampanno so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti 1- dve puggalā paṭisambhidappattā dvepi pubbayogasampannā eko bahussuto eko na bahussuto yo bahussuto so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā eko desanābahulo eko na desanābahulo yo desanābahulo so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā eko garūpanissito eko na @Footnote: 1 Ma. Yu. itisaddo natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page587.

Garūpanissito yo garūpanissito so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā eko vihārabahulo eko na vihārabahulo yo vihārabahulo so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā eko paccavekkhaṇābahulo eko na paccavekkhaṇābahulo {678.1} yo paccavekkhaṇābahulo so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā eko sekkhapaṭisambhidappatto eko asekkhapaṭisambhidappatto yo asekkhapaṭisambhidappatto so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā dvepi asekkhapaṭisambhidappattā eko sāvakapāramippatto eko

--------------------------------------------------------------------------------------------- page588.

Na sāvakapāramippatto yo sāvakapāramippatto so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti dve puggalā paṭisambhidappattā dvepi pubbayogasampannā dvepi bahussutā dvepi desanābahulā dvepi garūpanissitā dvepi vihārabahulā dvepi paccavekkhaṇābahulā dvepi asekkhapaṭisambhidappattā eko sāvakapāramippatto eko paccekasambuddho yo paccekasambuddho so tena atireko hoti adhiko hoti viseso hoti tassa ñāṇaṃ pabhijjatīti paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho .pe. yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā bālavedhirūpā te 1- bhindantā paññā 2- caranti paññātatena diṭṭhigatāni te pañhañca abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti guḷhāni ca paṭicchannāni ca kathitā vijsajjitā ca 3- te pañhā bhagavatā honti niddiṭṭhikāraṇā upakkhittakā ca 4- te bhagavato sampajjanti atha kho bhagavā tattha abhirocati yadidaṃ paññāyāti aggo paṭisambhidappattoti. Mahāpaññākathā -------- @Footnote: 1 Ma. vo. 2 Ma. maññe. Yu. paññe. 3 Yu. va. 4 Yu. casaddo natthi.


             The Pali Tipitaka in Roman Character Volume 31 page 562-588. https://84000.org/tipitaka/read/roman_read.php?B=31&A=11295&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=11295&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=659&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=659              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6492              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6492              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]