ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                    Paññāvagge iddhikathā
     [679]   Kā   iddhi   kati   iddhiyo  iddhiyā  kati  bhūmiyo  kati
pādā   kati   padāni   kati   mūlāni   .   kā   iddhīti   ijjhanaṭṭhena
iddhi   .   kati   iddhiyoti  dasa  iddhiyo  .  iddhiyā  catasso  bhūmiyo
cattāro pādā aṭṭha padāni soḷasa mūlāni.
     [680]   Katamā   dasa   iddhiyo  .  adhiṭṭhānā  iddhi  vikubbanā
iddhi   manomayā   iddhi   ñāṇavipphārā   iddhi   samādhivipphārā   iddhi
ariyā    iddhi    kammavipākajā   iddhi   puññavato   iddhi   vijjāmayā
iddhi tattha tattha sammappayogappaccayā 1- ijjhanaṭṭhena iddhi.
     [681]   Iddhiyā   katamā   catasso   bhūmiyo   .   vivekajābhūmi
paṭhamajjhānaṃ     pītisukhabhūmi     dutiyajjhānaṃ    upekkhāsukhabhūmi    tatiyajjhānaṃ
adukkhamasukhabhūmi     catutthajjhānaṃ    iddhiyā    imā    catasso    bhūmiyo
iddhilābhāya      iddhipaṭilābhāya      iddhivikubbanāya      iddhivisavitāya
iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     [682]   Iddhiyā   katame   cattāro   pādā   .   idha  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ     iddhipādaṃ    bhāveti    viriyasamādhi-
padhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   cittasamādhipadhānasaṅkhāra-
samannāgataṃ    iddhipādaṃ    bhāveti    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   iddhiyā   ime   cattāro   pādā   iddhilābhāya
@Footnote: 1 Ma. Yu. sammā payogapaccayā. evamuparipi.
Iddhipaṭilābhāya    iddhivikubbanāya    1-   iddhivisavitāya   iddhivasībhāvāya
iddhivesārajjāya saṃvattantīti.
     [683]   Iddhiyā   katamāni   aṭṭha   padāni  .  chandañce  bhikkhu
nissāya    labhati    samādhiṃ    labhati   cittassa   ekaggataṃ   chando   na
samādhi    samādhi    na    chando    añño    chando   añño   samādhi
viriyañce   bhikkhu   nissāya   labhati   samādhiṃ   labhati   cittassa  ekaggataṃ
viriyaṃ   na   samādhi   samādhi   na   viriyaṃ   aññaṃ   viriyaṃ  añño  samādhi
cittañce   bhikkhu   nissāya   labhati   samādhiṃ   labhati   cittassa  ekaggataṃ
cittaṃ   na   samādhi   samādhi   na   cittaṃ   aññaṃ   cittaṃ  añño  samādhi
vīmaṃsañce   bhikkhu   nissāya   labhati   samādhiṃ   labhati   cittassa  ekaggataṃ
vīmaṃsā    na   samādhi   samādhi   na   vīmaṃsā   aññā   vīmaṃsā   añño
samādhi   iddhiyā   imāni   aṭṭha   padāni   iddhilābhāya  iddhipaṭilābhāya
iddhivikubbanāya     iddhivisavitāya     iddhivasībhāvāya    iddhivesārajjāya
saṃvattantīti.
     [684]  Iddhiyā  katamāni  soḷasa  mūlāni  .  anonataṃ  2-  cittaṃ
kosajje    na   iñjatīti   āneñjaṃ   anunnataṃ   cittaṃ   uddhacce   na
iñjatīti   āneñjaṃ   anabhinataṃ   cittaṃ   rāge   na   iñjatīti  āneñjaṃ
anapanataṃ   cittaṃ   byāpāde   na   iñjatīti   āneñjaṃ   anissitaṃ  cittaṃ
diṭṭhiyā    na    iñjatīti    āneñjaṃ   appaṭibaddhaṃ   cittaṃ   chandarāge
na   iñjatīti   āneñjaṃ   vippamuttaṃ   cittaṃ   kāmarāge   na   iñjatīti
@Footnote: 1 Ma. iddhivikubbanatāya. evamuparipi. 2 Yu. anoṇataṃ.
Āneñjaṃ    visaññuttaṃ    cittaṃ    kilese    na    iñjatīti   āneñjaṃ
vipariyādikataṃ  cittaṃ  kilesapariyāde  na  iñjatīti  āneñjaṃ   ekaggataṃ 1-
cittaṃ   nānattakilese   2-   na  iñjatīti  āneñjaṃ  saddhāya  pariggahitaṃ
cittaṃ    assaddhiye    na    iñjatīti    āneñjaṃ   viriyena   pariggahitaṃ
cittaṃ   kosajje   na   iñjatīti   āneñjaṃ   satiyā   pariggahitaṃ   cittaṃ
pamāde    na    iñjatīti    āneñjaṃ    samādhinā    pariggahitaṃ   cittaṃ
uddhacce    na    iñjatīti    āneñjaṃ    paññāya    pariggahitaṃ   cittaṃ
avijjāya   na   iñjatīti   āneñjaṃ   obhāsagataṃ   cittaṃ  avijjandhakāre
na     iñjatīti     āneñjaṃ    iddhiyā    imāni    soḷasa    mūlāni
iddhilābhāya      iddhipaṭilābhāya      iddhivikubbanāya      iddhivisavitāya
iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     [685] Katamā adhiṭṭhānā iddhi. Idha bhikkhu anekavihitaṃ
iddhividhaṃ    paccanubhoti    ekopi    hutvā    bahudhā   hoti   bahudhāpi
hutvā   eko   hoti   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ
tiropabbataṃ    asajjamāno    gacchati   seyyathāpi   ākāse   paṭhaviyāpi
ummujjanimmujjaṃ    karoti    seyyathāpi   udake   udakepi   abhijjamāne
gacchati    seyyathāpi    paṭhaviyaṃ    ākāsepi   pallaṅkena   kamati   3-
seyyathāpi    pakkhī    sakuṇo    imepi    candimasuriye    evaṃmahiddhike
evaṃmahānubhāve   pāṇinā   parāmasati   parimajjati   yāva   brahmalokāpi
kāyena vasaṃ vatteti.
@Footnote: 1 Ma. ekattagataṃ. 2 Ma. nānattakilesehi. 3 Yu. caṅkamati. evamuparipi.
     {685.1}  Idhāti  imissā  diṭṭhiyā imissā khantiyā imissā ruciyā
imasmiṃ   ādāye   imasmiṃ   dhamme   imasmiṃ   vinaye  imasmiṃ  pāvacane
imasmiṃ brahmacariye imasmiṃ satthusāsane tena vuccati idhāti.
     {685.2}  Bhikkhūti  puthujjanakalyāṇako  vā  hoti  bhikkhu sekkho vā
arahā vā akuppadhammo.
     {685.3}   Anekavihitaṃ  iddhividhaṃ  paccanubhotīti nānappakārakaṃ iddhividhaṃ
paccanubhoti.
     {685.4}    Ekopi  hutvā  bahudhā  hotīti  pakatiyā eko bahukaṃ
āvajjati   sataṃ  vā  sahassaṃ  vā  satasahassaṃ  vā  āvajjati  āvajjitvā
ñāṇena   adhiṭṭhāti   bahuko   1-   homīti   bahuko   hoti  yathāyasmā
cullapanthako   ekopi   hutvā   bahudhā   hoti  evameva  so  iddhimā
cetovasippatto eko hutvā bahudhā hoti.
     {685.5}  Bahudhāpi  hutvā  eko  hotīti  pakatiyā  bahuko  ekaṃ
āvajjati   āvajjitvā  ñāṇena  adhiṭṭhāti  eko  homīti  eko  hoti
yathāyasmā   cullapanthako   bahudhāpi   hutvā   eko   hoti   evameva
so   iddhimā   cetovasippatto   bahudhāpi   hutvā   eko   hoti .
Āvibhāvanti   kenaci   anāvaṭaṃ   hoti   appaṭicchannaṃ   vivaṭaṃ  .  [2]-
tirobhāvanti   kenaci   āvaṭaṃ   hoti   paṭicchannaṃ   pihitaṃ   paṭikujjitaṃ .
Tirokuḍḍaṃ      tiropākāraṃ      tiropabbataṃ     asajjamāno     gacchati
@Footnote: 1 Ma. Yu. bahulo. evamuparipi .  2 Ma. Yu. pākaṭaṃ.
Seyyathāpi     ākāseti    pakatiyā    ākāsakasiṇasamāpattiyā    lābhī
hoti    tirokuḍḍaṃ    tiropākāraṃ   tiropabbataṃ   āvajjati   āvajjitvā
ñāṇena   adhiṭṭhāti   ākāso   hotūti   ākāso   hoti   so   1-
tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   2-   gacchati  yathā
manussā    pakatiyā    aniddhimanto    kenaci    anāvaṭe   aparikkhitte
asajjamānā    gacchanti    evameva    so   iddhimā   cetovasippatto
tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati   seyyathāpi
ākāse.
     {685.6}   Paṭhaviyāpi  ummujjanimmujjaṃ  karoti  seyyathāpi  udaketi
pakatiyā    āpokasiṇasamāpattiyā    lābhī    hoti    paṭhaviṃ    āvajjati
āvajjitvā    ñāṇena    adhiṭṭhāti    udakaṃ    hotūti    udakaṃ   hoti
so    paṭhaviyā    ummujjanimmujjaṃ    karoti   yathā   manussā   pakatiyā
aniddhimanto   udake   ummujjanimmujjaṃ   karoti   evameva  so  iddhimā
cetovasippatto paṭhaviyā ummujjanimmujjaṃ karoti seyyathāpi udake.
     Udakepi   abhijjamāne   gacchati   seyyathāpi   paṭhaviyanti   pakatiyā
paṭhavīkasiṇasamāpattiyā    lābhī    hoti    udakaṃ   āvajjati   āvajjitvā
ñāṇena   adhiṭṭhāti   paṭhavī   hotūti   paṭhavī   hoti   so   abhijjamāne
udake   gacchati   yathā   manussā   pakatiyā   aniddhimanto  abhijjamānāya
paṭhaviyā     gacchanti    evameva    so    iddhimā    cetovasippatto
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Yu. āvajjamāno.
Abhijjamāne udake gacchati seyyathāpi paṭhaviyaṃ.
     {685.7}  Ākāsepi  pallaṅkena  kamati  seyyathāpi  pakkhī sakuṇoti
pakatiyā   paṭhavīkasiṇasamāpattiyā   lābhī   hoti   ākāse  1-  āvajjati
āvajjitvā  ñāṇena  adhiṭṭhāti  paṭhavī  hotūti  paṭhavī  hoti  so ākāse
antalikkhe   caṅkamatipi   tiṭṭhatipi   nisīdatipi   seyyampi   kappeti   yathā
manussā    pakatiyā    aniddhimanto    paṭhaviyā    caṅkamantipi   tiṭṭhantipi
nisīdantipi   seyyampi  kappenti  evameva  so  iddhimā  cetovasippatto
ākāse   antalikkhe   caṅkamatipi   tiṭṭhatipi  nisīdatipi  seyyampi  kappeti
seyyathāpi pakkhī sakuṇo.
     {685.8}    Imepi   candimasuriye  evaṃmahiddhike  evaṃmahānubhāve
pāṇinā   parāmasati   parimajjatīti   idha   so   iddhimā  cetovasippatto
nisinnako   vā   nipannako   vā   candimasuriye   āvajjati  āvajjitvā
ñāṇena    adhiṭṭhāti    hatthapāse    hotūti   hatthapāse   hoti   so
nisinnako    vā    nipannako    vā   candimasuriye   pāṇinā   āmasati
parāmasati   parimajjati   yathā   manussā   pakatiyā  aniddhimanto  kiñcideva
rūpagataṃ    hatthapāse    āmasanti    parāmasanti   parimajjanti   evameva
so  iddhimā  cetovasippatto  nisinnako  vā  nipannako  vā candimasuriye
pāṇinā āmasati parāmasati parimajjati.
     {685.9}   Yāva  brahmalokāpi  kāyena  vasaṃ  vattetīti sace so
iddhimā   cetovasippatto  brahmalokaṃ  gantukāmo  hoti  dūrepi  santike
@Footnote: 1 Ma. Yu. ākāsaṃ.
Adhiṭṭhāti    santike    hotūti    santikepi    hoti   santikepi   dūre
adhiṭṭhāti    dūre    hotūti   dūre   hoti   bahukaṃpi   thokaṃ   adhiṭṭhāti
thokaṃ    hotūti    thokaṃ    hoti    thokampi   bahukaṃ   adhiṭṭhāti   bahukaṃ
hotūti    bahukaṃ    hoti    dibbena   cakkhunā   tassa   brahmuno   rūpaṃ
passati    dibbāya    sotadhātuyā    tassa    brahmuno   saddaṃ   suṇāti
cetopariyañāṇena    tassa    brahmuno   cittaṃ   pajānāti   sace   so
iddhimā     cetovasippatto     dissamānena     kāyena    brahmalokaṃ
gantukāmo   hoti   kāyavasena   cittaṃ   pariṇāmeti   kāyavasena   cittaṃ
adhiṭṭhāti    kāyavasena    cittaṃ    pariṇāmetvā    kāyavasena    cittaṃ
adhiṭṭhahitvā     sukhasaññañca    lahusaññañca    okkamitvā    dissamānena
kāyena brahmalokaṃ gacchati
     {685.10}   sace   so  iddhimā  cetovasippatto  adissamānena
kāyena   brahmalokaṃ   gantukāmo   hoti   cittavasena  kāyaṃ  pariṇāmeti
cittavasena   kāyaṃ  adhiṭṭhāti  cittavasena  kāyaṃ  pariṇāmetvā  cittavasena
kāyaṃ      adhiṭṭhahitvā      sukhasaññañca     lahusaññañca     okkamitvā
adissamānena    kāyena   brahmalokaṃ   gacchati   so   tassa   brahmuno
purato    rūpaṃ    1-    abhinimmināti    manomayaṃ   sabbaṅgapaccaṅgaṃ   2-
ahīnindriyaṃ      sace      so     iddhimā     caṅkamati     nimmitopi
tattha    caṅkamati    sace    so   iddhimā   tiṭṭhati   nimmitopi   tattha
tiṭṭhati    sace    so    iddhimā   nisīdati   nimmitopi   tattha   nisīdati
sace   so   iddhimā  seyyaṃ  kappeti  nimmitopi  tattha  seyyaṃ  kappeti
@Footnote: 1-2 Ma. rūpiṃ... sabbaṅgapaccaṅgiṃ. evamuparipi.
Sace    so    iddhimā   dhūmāyati   nimmitopi   tattha   dhūmāyati   sace
so    iddhimā    pajjalati    nimmitopi   tattha   pajjalati   sace   so
iddhimā    dhammaṃ    bhāsati    nimmitopi   tattha   dhammaṃ   bhāsati   sace
so   iddhimā   pañhaṃ   pucchati   nimmitopi   tattha   pañhaṃ  pucchati  sace
so   iddhimā   pañhaṃ   puṭṭho   vissajjeti  1-  nimmitopi  tattha  pañhaṃ
puṭṭho    vissajjeti   sace   so   iddhimā   tena   brahmunā   saddhiṃ
santiṭṭhati    sallapati    sākacchaṃ   samāpajjati   nimmitopi   tattha   tena
brahmunā     saddhiṃ     santiṭṭhati     sallapati    sākacchaṃ    samāpajjati
yaññadeva   [2]-   so   iddhimā   karoti  tantadeva  hi  so  nimmito
karotīti ayaṃ adhiṭṭhānā iddhi.
     [686]   Katamā   vikubbanā   iddhi  .  sikhissa  bhagavato  arahato
sammāsambuddhassa  abhibhū  nāma  sāvako  brahmaloke  ṭhito  sahassīlokadhātuṃ
sarena   viññāpesi   so   dissamānenapi   kāyena  dhammaṃ  desesi  3-
adissamānenapi    kāyena   dhammaṃ   desesi   dissamānenapi   heṭṭhimena
upaḍḍhakāyena       adissamānenapi       uparimena       upaḍḍhakāyena
dhammaṃ   desesi   dissamānenapi   uparimena  upaḍḍhakāyena  adissamānenapi
heṭṭhimena     upaḍḍhakāyena     dhammaṃ     desesi    so    pakativaṇṇaṃ
vijahitvā    kumārakavaṇṇaṃ    vā    dasseti   nāgavaṇṇaṃ   vā   dasseti
supaṇṇavaṇṇaṃ    vā    dasseti    yakkhavaṇṇaṃ    vā   dasseti   asuravaṇṇaṃ
vā     dasseti     indavaṇṇaṃ     vā    dasseti    devavaṇṇaṃ    vā
@Footnote: 1 Ma. sabbattha visajjeti. 2 Yu. hi. 3 Yu. deseti. evamuparipi.
Dasseti    brahmavaṇṇaṃ    vā    dasseti    samuddavaṇṇaṃ   vā   dasseti
pabbatavaṇṇaṃ    vā    dasseti    vanavaṇṇaṃ    vā    dasseti    sīhavaṇṇaṃ
vā    dasseti   byagghavaṇṇaṃ   vā   dasseti   dīpivaṇṇaṃ   vā   dasseti
hatthiṃpi    1-    dasseti   assaṃpi   dasseti   rathaṃpi   dasseti   pattiṃpi
dasseti vividhaṃpi senābyūhaṃ dasseti 2- ayaṃ vikubbanā iddhi.
     [687]   Katamā  manomayā  iddhi  .  idha  bhikkhu  imamhā  kāyā
aññaṃ   kāyaṃ   abhinimmināti   rūpiṃ   manomayaṃ   sabbaṅgapaccaṅgaṃ  ahīnindriyaṃ
seyyathāpi    puriso    muñjamhā    isikaṃ    3-    pavāheyya   tassa
evamassa   ayaṃ   muñjo   ayaṃ   isikā   3-   añño   muñjo  aññā
isikā   3-  muñjamhā  tveva  isikā  3-  pavāḷhāti  seyyathāpi  vā
pana   puriso   asiṃ   kosiyā   pavāheyya   tassa   evamassa  ayaṃ  asi
ayaṃ   kosi  añño  asi  aññā  kosi  kosiyā  tveva  asi  pavāḷhoti
seyyathāpi   vā  pana  puriso  ahiṃ  karaṇḍā  uddhareyya  tassa  evamassa
ayaṃ   ahi   4-   ayaṃ   karaṇḍo  añño  ahi  añño  karaṇḍo  karaṇḍā
tveva   ahi   ubbhatoti   evameva  bhikkhu  imamhā  kāyā  aññaṃ  kāyaṃ
abhinimmināti     rūpaṃ    manomayaṃ    sabbaṅgapaccaṅgaṃ    ahīnindriyaṃ    ayaṃ
manomayā iddhi.
     [688]    Katamā   ñāṇavipphārā   iddhi   .   aniccānupassanāya
niccasaññāya   pahānaṭṭho   ijjhatīti  ñāṇavipphārā  iddhi  dukkhānupassanāya
sukhasaññāya      anattānupassanāya     attasaññāya     nibbidānupassanāya
@Footnote: 1 Yu. hatthivaṇṇaṃpi. 2 Ma. dassetīti. 3 Ma. īsikaṃ. īsikā.
@4 Yu. asi. evamuparipi.
Nandiyā       virāgānupassanāya       rāgassa       nirodhānupassanāya
samudayassa       paṭinissaggānupassanāya       ādānassa      pahānaṭṭho
ijjhatīti       ñāṇavipphārā      iddhi      āyasmato      bakkulassa
ñāṇavipphārā    iddhi   āyasmato   saṅkiccassa    ñāṇavipphārā   iddhi
āyasmato    bhūtapālassa    ñāṇavipphārā    iddhi   ayaṃ   ñāṇavipphārā
iddhi.
     [689]  Katamā  samādhivipphārā  iddhi  .  paṭhamajjhānena  nīvaraṇānaṃ
pahānaṭṭho      ijjhatīti     samādhivipphārā     iddhi     dutiyajjhānena
vitakkavicārānaṃ   pahānaṭṭho  ijjhatīti  samādhivipphārā  iddhi  tatiyajjhānena
pītiyā    pahānaṭṭho    ijjhatīti    .pe.   catutthajjhānena   sukhadukkhānaṃ
pahānaṭṭho      ijjhatīti      .pe.      ākāsānañcāyatanasamāpattiyā
rūpasaññāya     paṭighasaññāya     nānattasaññāya    pahānaṭṭho    ijjhatīti
.pe.       viññāṇañcāyatanasamāpattiyā       ākāsānañcāyatanasaññāya
pahānaṭṭho       ijjhatīti       .pe.      ākiñcaññāyatanasamāpattiyā
viññāṇañcāyatanasaññāya        pahānaṭṭho        ijjhatīti       .pe.
Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya
pahānaṭṭho   ijjhatīti   samādhivipphārā   iddhi   āyasmato   sārīputtassa
samādhivipphārā     iddhi     āyasmato     sañjīvassa    samādhivipphārā
iddhi      āyasmato     khāṇukoṇḍaññassa     samādhivipphārā     iddhi
uttarāya      upāsikāya     samādhivipphārā     iddhi     sāmāvatiyā
Upāsikāya samādhivipphārā iddhi ayaṃ samādhivipphārā iddhi.
     [690]   Katamā   ariyā   iddhi  .  idha  bhikkhu  sace  ākaṅkhati
paṭikūle      appaṭikūlasaññī     vihareyyanti     appaṭikūlasaññī     tattha
viharati    sace    ākaṅkhati    appaṭikūle    paṭikūlasaññī    vihareyyanti
paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūle  ca  appaṭikūle
ca     appaṭikūlasaññī    vihareyyanti    appaṭikūlasaññī    tattha    viharati
sace   ākaṅkhati   appaṭikūle   ca  paṭikūle  ca  paṭikūlasaññī  vihareyyanti
paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūle  ca  appaṭikūle
ca   tadubhayaṃ   abhinivajjetvā   upekkhako   vihareyyaṃ  sato  sampajānoti
upekkhako tattha viharati sato sampajāno.
     {690.1}    Kathaṃ   paṭikūle   appaṭikūlasaññī  viharati  .  aniṭṭhasmiṃ
vatthusmiṃ   mettāya   vā  pharati  dhātuto  vā  upasaṃharati  evaṃ  paṭikūle
appaṭikūlasaññī viharati.
     {690.2}    Kathaṃ   appaṭikūle   paṭikūlasaññī   viharati  .  iṭṭhasmiṃ
vatthusmiṃ  asubhāya  vā  pharati  aniccato  vā  upasaṃharati  evaṃ  appaṭikūle
paṭikūlasaññī viharati.
     {690.3}   Kathaṃ  paṭikūle  ca  appaṭikūle ca appaṭikūlasaññī viharati.
Aniṭṭhasmiṃ   ca   iṭṭhasmiṃ   ca   vatthusmiṃ   mettāya  vā  pharati  dhātuto
vā   upasaṃharati   evaṃ   paṭikūle   ca   appaṭikūle   ca   appaṭikūlasaññī
Viharati.
     {690.4}  Kathaṃ  appaṭikūle  ca  paṭikūle  ca  paṭikūlasaññī  viharati.
Iṭṭhasmiṃ   ca   aniṭṭhasmiṃ  ca  [1]-  asubhāya  vā  pharati  aniccato  vā
upasaṃharati evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati.
     {690.5}  Kathaṃ  paṭikūle  ca  appaṭikūle  ca  tadubhayaṃ abhinivajjetvā
upekkhako   viharati   sato   sampajāno   .   idha  bhikkhu  cakkhunā  rūpaṃ
disvā   neva   sumano   hoti   na   dummano  upekkhako  viharati  sato
sampajāno   sotena   saddaṃ   sutvā  ghānena  gandhaṃ  ghāyitvā  jivhāya
rasaṃ   sāyitvā   kāyena   phoṭṭhabbaṃ   phusitvā   manasā  dhammaṃ  viññāya
neva   sumano   hoti  na  dummano  upekkhako  viharati  sato  sampajāno
evaṃ   paṭikūle   ca   appaṭikūle  ca  tadubhayaṃ  abhinivajjetvā  upekkhako
viharati sato sampajāno ayaṃ ariyā iddhi.
     [691]  Katamā  kammavipākajā  iddhi  .  sabbesaṃ  pakkhīnaṃ  sabbesaṃ
devānaṃ    ekaccānaṃ    manussānaṃ    ekaccānaṃ    vinipātikānaṃ    ayaṃ
kammavipākajā iddhi.
     [692]   Katamā   puññavato  iddhi  .  rājā  cakkavatti  vehāsaṃ
gacchati    saddhiṃ    caturaṅginiyā    senāya   antamaso   assabandhagopake
purise   2-   upādāya   jotiyassa   3-   gahapatissa   puññavato  iddhi
jaṭilassa     gahapatissa     puññavato    iddhi    meṇḍakassa    gahapatissa
@Footnote: 1 Ma. Yu. vatthusmiṃ. 2 Sī. assabandhane purise. Ma. assabandhagopurise.
@3 Sī. Yu. jotikassa.
Puññavato    iddhi    ghositassa   gahapatissa   puññavato   iddhi   pañcannaṃ
mahāpuññānaṃ puññavato iddhi ayaṃ puññavato iddhi.
     [693]  Katamā  vijjāmayā iddhi. Vijjādharā vijjaṃ parijapetvā 1-
vehāsaṃ     gacchanti    ākāse    antalikkhe    hatthimpi    dassenti
assampi     dassenti     rathampi     dassenti    pattimpi    dassenti
vividhampi senābyūhaṃ dassenti ayaṃ vijjāmayā iddhi.
     [694]   Kathaṃ   tattha   tattha   sammappayogappaccayā   ijjhanaṭṭhena
iddhi    .   nekkhammena   kāmacchandassa   pahānaṭṭho   ijjhatīti   tattha
tattha     sammappayogappaccayā     ijjhanaṭṭhena    iddhi    abyāpādena
byāpādassa   pahānaṭṭho   ijjhatīti   .pe.   ālokasaññāya  thīnamiddhassa
.pe.    arahattamaggena    sabbakilesānaṃ   pahānaṭṭho   ijjhatīti   tattha
tattha   sammappayogappaccayā   ijjhanaṭṭhena   iddhi   evaṃ   tattha   tattha
sammappayogappaccayā ijjhanaṭṭhena iddhi imā dasa iddhiyoti.
                       Iddhikathā niṭṭhitā.
                             ----------



             The Pali Tipitaka in Roman Character Volume 31 page 589-601. https://84000.org/tipitaka/read/roman_read.php?B=31&A=11835              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=11835              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=679&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=679              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6954              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6954              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]