ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [86]   Kathaṃ   sutvāna   saṃvare   paññā   sīlamaye   ñāṇaṃ  pañca
sīlāni   pariyantapārisuddhisīlaṃ   apariyantapārisuddhisīlaṃ  paripuṇṇapārisuddhisīlaṃ
aparāmaṭṭhapārisuddhisīlaṃ paṭippassaddhipārisuddhisīlanti.
     {86.1}      Tattha   katamaṃ   pariyantapārisuddhisīlaṃ   anupasampannānaṃ
pariyantasikkhāpadānaṃ idaṃ pariyantapārisuddhisīlaṃ.
     {86.2}       Katamaṃ      apariyantapārisuddhisīlaṃ     upasampannānaṃ
apariyantasikkhāpadānaṃ idaṃ apariyantapārisuddhisīlaṃ.
     {86.3} Katamaṃ paripuṇṇapārisuddhisīlaṃ puthujjanakalyāṇakānaṃ kusaladhamme
     {86.4} yuttānaṃ asekkhapariyante paripūrikārīnaṃ 1- kāye ca jīvite ca
anapekkhānaṃ pariccattajīvitānaṃ idaṃ paripuṇṇapārisuddhisīlaṃ.
     {86.5}   Katamaṃ   aparāmaṭṭhapārisuddhisīlaṃ   sattannaṃ  sekkhānaṃ  idaṃ
aparāmaṭṭhapārisuddhisīlaṃ.
     {86.6}     Katamaṃ     paṭippassaddhipārisuddhisīlaṃ    tathāgatasāvakānaṃ
khīṇāsavānaṃ    paccekabuddhānaṃ   tathāgatānaṃ   arahantānaṃ   sammāsambuddhānaṃ
idaṃ paṭippassaddhipārisuddhisīlaṃ.
@Footnote: 1 Ma. Yu. paripūrakārīnaṃ.

--------------------------------------------------------------------------------------------- page62.

[87] Atthi sīlaṃ pariyantaṃ atthi sīlaṃ apariyantaṃ . tattha katamantaṃ sīlaṃ pariyantaṃ atthi sīlaṃ lābhapariyantaṃ atthi sīlaṃ yasapariyantaṃ atthi sīlaṃ ñātipariyantaṃ atthi sīlaṃ aṅgapariyantaṃ atthi sīlaṃ jīvitapariyantaṃ. {87.1} Katamantaṃ sīlaṃ lābhapariyantaṃ idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ lābhapariyantaṃ. {87.2} Katamantaṃ sīlaṃ yasapariyantaṃ idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ yasapariyantaṃ. {87.3} Katamantaṃ sīlaṃ ñātipariyantaṃ idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ ñātipariyantaṃ. {87.4} Katamantaṃ sīlaṃ aṅgapariyantaṃ idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ aṅgapariyantaṃ. {87.5} Katamantaṃ sīlaṃ jīvitapariyantaṃ idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati idantaṃ sīlaṃ jīvitapariyantaṃ. Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni nabhujissāni naviññupasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni

--------------------------------------------------------------------------------------------- page63.

Naavippaṭisāravatthukāni napāmujjavatthukāni napītivatthukāni napassaddhivatthukāni nasukhavatthukāni nasamādhivatthukāni nayathābhūtañāṇadassanavatthukāni na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti idantaṃ sīlaṃ pariyantaṃ. [88] Katamantaṃ sīlaṃ apariyantaṃ atthi sīlaṃ nalābhapariyantaṃ atthi sīlaṃ nayasapariyantaṃ atthi sīlaṃ nañātipariyantaṃ atthi sīlaṃ naaṅgapariyantaṃ atthi sīlaṃ najīvitapariyantaṃ. {88.1} Katamantaṃ sīlaṃ nalābhapariyantaṃ idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nalābhapariyantaṃ. {88.2} Katamantaṃ sīlaṃ nayasapariyantaṃ idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nayasapariyantaṃ. {88.3} Katamantaṃ sīlaṃ nañātipariyantaṃ idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nañātipariyantaṃ. {88.4} Katamantaṃ sīlaṃ naaṅgapariyantaṃ idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ naaṅgapariyantaṃ.

--------------------------------------------------------------------------------------------- page64.

{88.5} Katamantaṃ sīlaṃ najīvitapariyantaṃ idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ najīvitapariyantaṃ. Evarūpāni sīlāni akkhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avippaṭisāravatthukāni pāmujjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti idantaṃ sīlaṃ apariyantaṃ. [89] Kiṃ sīlaṃ kati sīlāni kiṃsamuṭṭhānaṃ sīlaṃ katidhammasamodhānaṃ sīlaṃ. {89.1} Kiṃ sīlanti cetanā sīlaṃ cetasikaṃ sīlaṃ saṃvaro sīlaṃ avītikkamo sīlaṃ. {89.2} Kati sīlānīti tīṇi sīlāni kusalasīlaṃ akusalasīlaṃ abyākatasīlaṃ. {89.3} Kīsamuṭṭhānaṃ sīlanti kusalacittasamuṭṭhānaṃ kusalasīlaṃ akusalacittasamuṭṭhānaṃ akusalasīlaṃ abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ. {89.4} Katidhammasamodhānaṃ sīlanti saṃvarasamodhānaṃ sīlaṃ avītikkamasamodhānaṃ sīlaṃ tathābhāve jātacetanāsamodhānaṃ sīlaṃ . Pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ adinnādānaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ kāmesu micchācāraṃ saṃvaraṭṭhena sīlaṃ

--------------------------------------------------------------------------------------------- page65.

Avītikkamaṭṭhena sīlaṃ musāvādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ pisuṇāvācaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ pharusavācaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ samphappalāpaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ abhijjhaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ byāpādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ {89.5} ālokasaññāya thīnamiddhaṃ avikkhepaṭṭhena uddhaccaṃ dhammavavatthānena vicikicchaṃ ñāṇena avijjaṃ pāmujjena aratiṃ paṭhamajjhānena 1- nīvaraṇe dutiyajjhānena vitakkavicāre tatiyajjhānena pītiṃ catutthajjhānena sukhadukkhaṃ ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ {89.6} aniccānupassanāya niccasaññaṃ dukkhānupassanāya sukhasaññaṃ anattānupassanāya attasaññaṃ nibbidānupassanāya nandiṃ virāgānupassanāya rāgaṃ nirodhānupassanāya samudayaṃ paṭinissaggānupassanāya ādānaṃ khayānupassanāya ghanasaññaṃ vayānupassanāya āyuhanaṃ vipariṇāmānupassanāya dhuvasaññaṃ @Footnote: 1 Ma. paṭhamena jhānena. evamuparipi.

--------------------------------------------------------------------------------------------- page66.

Animittānupassanāya nimittaṃ appaṇihitānupassanāya paṇidhiṃ suññatānupassanāya abhinivesaṃ adhipaññādhammavipassanāya sārādānābhinivesaṃ yathābhūtañāṇadassanena sammohābhinivesaṃ ādīnavānupassanāya ālayābhinivesaṃ paṭisaṅkhānupassanāya appaṭisaṅkhaṃ vivaṭṭanānupassanāya saññogābhinivesaṃ sotāpattimaggena diṭṭhekaṭṭhe kilese sakadāgāmimaggena oḷārike kilese anāgāmimaggena aṇusahagate kilese arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ. [90] Pañca sīlāni pāṇātipātassa pahānaṃ sīlaṃ veramaṇī sīlaṃ cetanā sīlaṃ saṃvaro sīlaṃ avītikkamo sīlaṃ evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti pāmujjāya 1- saṃvattanti pītiyā saṃvattanti passaddhiyā saṃvattanti somanassāya saṃvattanti āsevanāya saṃvattanti bhāvanāya saṃvattanti bahulīkammāya saṃvattanti alaṅkārāya saṃvattanti parikkhārāya saṃvattanti parivārāya saṃvattanti pāripūriyā saṃvattanti ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ sammā passati avikkhepapārisuddhiṃ sammā passati dassanapārisuddhi adhipaññā yo tattha saṃvaraṭṭho ayaṃ @Footnote: 1 Ma. Yu. pāmojjāya. evamuparipi.

--------------------------------------------------------------------------------------------- page67.

Adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati passanto sikkhati paccavekkhanto sikkhati cittaṃ adhiṭṭhahanto sikkhati saddhāya adhimuccanto sikkhati viriyaṃ paggaṇhanto sikkhati satiṃ upaṭṭhahanto sikkhati cittaṃ samādahanto sikkhati paññāya pajānanto sikkhati abhiññeyyaṃ abhijānanto sikkhati pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati bhāvetabbaṃ bhāvento sikkhati sacchikātabbaṃ sacchikaronto sikkhati. [91] Pañca sīlāni pāṇātipātassa adinnādānassa kāmesu micchācārassa musāvādassa pisuṇāya vācāya pharusāya vācāya samphappalāpassa abhijjhāya byāpādassa micchādiṭṭhiyā nekkhammena kāmacchandassa abyāpādena byāpādassa ālokasaññāya thīnamiddhassa avikkhepena uddhaccassa dhammavavatthānena vicikicchāya ñāṇena avijjāya pāmujjena aratiyā {91.1} paṭhamajjhānena nīvaraṇānaṃ dutiyajjhānena vitakkavicārānaṃ tatiyajjhānena pītiyā catutthajjhānena sukhadukkhānaṃ ākāsānañcāyatana- samāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya nevasaññānāsaññāyatanasamāpattiyā

--------------------------------------------------------------------------------------------- page68.

{91.2} Ākiñcaññāyatanasaññāya aniccānupassanāya niccasaññāya dukkhānupassanāya sukhasaññāya anattānupassanāya attasaññāya nibbidānupassanāya nandiyā virāgānupassanāya rāgassa nirodhānupassanāya samudayassa paṭinissaggānupassanāya ādānassa khayānupassanāya ghanasaññāya vayānupassanāya āyuhanassa vipariṇāmānupassanāya dhuvasaññāya animittānupassanāya nimittassa appaṇihitānupassanāya paṇidhiyā suññatānupassanāya abhinivesassa adhipaññādhammavipassanāya sārādānābhinivesassa yathābhūtañāṇadassanena sammohābhinivesassa ādīnavānupassāya ālayābhinivesassa paṭisaṅkhānupassanāya appaṭisaṅkhāya vivaṭṭanānupassanāya saññogābhinivesassa {91.3} sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ sakadāgāmimaggena oḷārikānaṃ kilesānaṃ anāgāmimaggena aṇusahagatānaṃ kilesānaṃ arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ veramaṇī sīlaṃ cetanā silaṃ saṃvaro sīlaṃ avītikkamo sīlaṃ. {91.4} Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti pāmujjāya saṃvattanti pītiyā saṃvattanti passaddhiyā saṃvattanti somanassāya saṃvattanti āsevanāya saṃvattanti bhāvanāya saṃvattanti bahulīkammāya saṃvattanti alaṅkārāya saṃvattanti parikkhārāya saṃvattanti parivārāya saṃvattanti pāripūriyā saṃvattanti ekantanibbidāya virāgāya

--------------------------------------------------------------------------------------------- page69.

Nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti {91.5} evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na 1- vikkhepaṃ gacchati avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ sammā passati avikkhepapārisuddhiṃ sammā passati dassanapārisuddhi adhipaññā yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati passanto sikkhati paccavekkhanto sikkhati cittaṃ adhiṭṭhahanto sikkhati saddhāya adhimuccanto sikkhati viriyaṃ paggaṇhanto sikkhati satiṃ upaṭṭhapento sikkhati cittaṃ samādahanto sikkhati paññāya jānanto 2- sikkhati abhiññeyyaṃ abhijānanto sikkhati pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati bhāvetabbaṃ bhāvento sikkhati sacchikātabbaṃ sacchikaronto sikkhati {91.6} taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati sutvāna saṃvare paññā sīlamaye ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 61-69. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1200&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1200&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=86&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=86              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]