ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Paññāvagge pāṭihāriyakathā
     [718]    Tīṇīmāni    bhikkhave    pāṭihāriyāni    katamāni   tīṇi
iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ.
     [719]    Katamañca    bhikkhave    iddhipāṭihāriyaṃ   idha   bhikkhave
ekacco   anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi   hutvā  bahudhā
@Footnote: 1 Ma. viññāṇacariyāya.
Hoti   bahudhāpi   hutvā   eko   hoti   āvibhāvaṃ   tirobhāvaṃ  .pe.
Yāva   brahmalokāpi   kāyena   vasaṃ   vatteti   idaṃ   vuccati  bhikkhave
iddhipāṭihāriyaṃ.
     [720]   Katamañca   bhikkhave   ādesanāpāṭihāriyaṃ   idha  bhikkhave
ekacco   nimittena   ādisati   evampi   te   mano   itthampi   te
mano   itipi   te   cittanti   so   bahuñcepi   ādisati   tatheva   taṃ
hoti   no   aññathā   idha   pana   bhikkhave   ekacco  na  heva  kho
nimittena   ādisati   api   ca   kho   manussānaṃ   vā  amanussānaṃ  vā
devānaṃ   vā   saddaṃ   sutvā   ādisati   evampi  te  mano  itthampi
te   mano   itipi   te   cittanti   so   bahuñcepi   ādisati  tatheva
taṃ   hoti   no   aññathā  idha  pana  bhikkhave  ekacco  na  heva  kho
nimittena   ādisati   napi   manussānaṃ   vā   amanussānaṃ   vā  devānaṃ
vā   saddaṃ   sutvā   ādisati   api   ca   kho  vitakkayato  vicārayato
vitakkavicārasaddaṃ    sutvā    ādisati   evampi   te   mano   itthampi
te   mano   itipi   te   cittanti   so   bahuñcepi   ādisati  tatheva
taṃ   hoti   no   aññathā  idha  pana  bhikkhave  ekacco  na  heva  kho
nimittena   ādisati   napi   manussānaṃ   vā   amanussānaṃ   vā  devānaṃ
vā   saddaṃ  sutvā  ādisati  na  vitakkayato  vicārayato  vitakkavicārasaddaṃ
sutvā   ādisati   api   ca  kho  avitakkaṃ  avicāraṃ  samādhiṃ  samāpannassa
cetasā     ceto    paricca    pajānāti    yathā    imassa    bhoto
Manosaṅkhārā  paṇihitā  tathā  1-  imassa  cittassa anantarā amunnāma 2-
vitakkaṃ    vitakkessatīti    3-    so    bahuñcepi    ādisati   tatheva
taṃ hoti no aññathā idaṃ vuccati bhikkhave ādesanāpāṭihāriyaṃ.
     [721]    Katamañca    bhikkhave    anusāsanīpāṭihāriyaṃ   idha   pana
bhikkhave   ekacco   evaṃ   anusāsati   evaṃ   vitakketha   mā   evaṃ
vitakkayittha    evaṃ    manasi   karotha   mā   evaṃ   manasākarittha   idaṃ
pajahatha     idaṃ    upasampajja    viharathāti    idaṃ    vuccati    bhikkhave
anusāsanīpāṭihāriyaṃ imāni kho bhikkhave tīṇi pāṭihāriyāni.
     [722]    Nekkhammaṃ    ijjhatīti    iddhi   kāmacchandaṃ   paṭiharatīti
pāṭihāriyaṃ    ye    tena    nekkhammena   samannāgatā   sabbe   te
visuddhicittā   anāvilasaṅkappāti    ādesanāpāṭihāriyaṃ   taṃ   kho   pana
nekkhammaṃ   evaṃ   āsevitabbaṃ   evaṃ   bhāvetabbaṃ   evaṃ  bahulīkātabbaṃ
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
abyāpādo   ijjhatīti   iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   ye
tena     abyāpādena    samannāgatā    sabbe    te    visuddhicittā
anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana   abyāpādo
evaṃ   āsevitabbo   evaṃ   bhāvetabbo   evaṃ   bahulīkātabbo  evaṃ
tadanudhammatāsati          upaṭṭhāpetabbāti          anusāsanīpāṭihāriyaṃ
ālokasaññā    ijjhatīti    iddhi    thīnamiddhaṃ    paṭiharatīti    pāṭihāriyaṃ
ye   tāya   ālokasaññāya   samannāgatā   sabbe   te   visuddhicittā
@Footnote: 1 Ma. tathāsaddo natthi .  2 Ma. Yu. amukaṃ nāma .  3 Ma. vitakkayissatīti.
Anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   sā   kho   pana  ālokasaññā
evaṃ   āsevitabbā   evaṃ   bhāvetabbā   evaṃ   bahulīkātabbā  evaṃ
tadanudhammatāsati     upaṭṭhāpetabbāti    anusāsanīpāṭihāriyaṃ    avikkhepo
ijjhatīti   iddhi   uddhaccaṃ  paṭiharatīti  pāṭihāriyaṃ  ye  tena  avikkhepena
samannāgatā      sabbe     te     visuddhicittā     anāvilasaṅkappāti
ādesanāpāṭihāriyaṃ   so   kho   pana   avikkhepo  evaṃ  āsevitabbo
evaṃ    bhāvetabbo    evaṃ    bahulīkātabbo    evaṃ   tadanudhammatāsati
upaṭṭhāpetabbāti      anusāsanīpāṭihāriyaṃ      .pe.     arahattamaggo
ijjhatīti iddhi sabbakilese paṭiharatīti pāṭihāriyaṃ
     {722.1}   ye   tena  arahattamaggena  samannāgatā  sabbe  te
visuddhicittā   anāvilasaṅkappāti   ādesanāpāṭihāriyaṃ   so   kho   pana
arahattamaggo  evaṃ  āsevitabbo  evaṃ  bhāvetabbo  evaṃ bahulīkātabbo
evaṃ      tadanudhammatāsati      upaṭṭhāpetabbāti     anusāsanīpāṭihāriyaṃ
nekkhammaṃ   ijjhatīti   iddhi   kāmacchandaṃ   paṭiharatīti  pāṭihāriyaṃ  yā  ca
iddhi   yañca   pāṭihāriyaṃ   idaṃ   vuccati   iddhipāṭihāriyaṃ   abyāpādo
ijjhatīti    iddhi   byāpādaṃ   paṭiharatīti   pāṭihāriyaṃ   yā   ca   iddhi
yañca    pāṭihāriyaṃ    idaṃ    vuccati    iddhipāṭihāriyaṃ    ālokasaññā
ijjhatīti     iddhi     thīnamiddhaṃ     paṭiharatīti     pāṭihāriyaṃ     .pe.
Arahattamaggo     ijjhatīti     iddhi     sabbe    kilese    paṭiharatīti
pāṭihāriyaṃ  yā  ca  iddhi  yañca pāṭihāriyaṃ idaṃ vuccati iddhipāṭihāriyanti.
Pāṭihāriyanti.
                    Pāṭihāriyakathā niṭṭhitā.
                             ---------



             The Pali Tipitaka in Roman Character Volume 31 page 616-620. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12399              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12399              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=718&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=718              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8137              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8137              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]