ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge samasīsakathā
     [723]  Sabbadhammānaṃ  sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā
samasīsaṭṭhe ñāṇaṃ.
     {723.1}     Sabbadhammānanti     pañcakkhandhā    dvādasāyatanāni
aṭṭhārasa   dhātuyo   kusalā  dhammā  akusalā  dhammā  abyākatā  dhammā
kāmāvacarā    dhammā    rūpāvacarā    dhammā    arūpāvacarā    dhammā
apariyāpannā dhammā.
     {723.2}    Sammāsamucchedeti   nekkhammena   kāmacchandaṃ  sammā
samucchindati   abyāpādena   byāpādaṃ  sammā  samucchindati  ālokasaññāya
thīnamiddhaṃ   sammā   samucchindati   avikkhepena  uddhaccaṃ  sammā  samucchindati
dhammavavatthānena   vicikicchaṃ   sammā   samucchindati  ñāṇena  avijjaṃ  sammā
samucchindati    pāmujjena    aratiṃ    sammā   samucchindati   paṭhamajjhānena
nīvaraṇe    sammā    samucchindati   .pe.   arahattamaggena   sabbakilese
sammā samucchindati.
     [724]  Nirodheti  nekkhammena  kāmacchandaṃ  nirodheti abyāpādena
byāpādaṃ      nirodheti      ālokasaññāya     thīnamiddhaṃ     nirodheti

--------------------------------------------------------------------------------------------- page621.

Avikkhepena uddhaccaṃ nirodheti dhammavavatthānena vicikicchaṃ nirodheti ñāṇena avijjaṃ nirodheti pāmujjena aratiṃ nirodheti paṭhamajjhānena nīvaraṇe nirodheti .pe. Arahattamaggena sabbakilese nirodheti. {724.1} Anupaṭṭhānatāti nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti dhammavavatthānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti pāmujjaṃ paṭiladdhassa arati na upaṭṭhāti paṭhamajjhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhahanti .pe. arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhahanti. [725] Samanti kāmacchandassa pahīnattā nekkhammaṃ samaṃ byāpādassa pahīnattā abyāpādo samaṃ thīnamiddhassa pahīnattā ālokasaññā samaṃ uddhaccassa pahīnattā avikkhepo samaṃ vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ avijjāya pahīnattā ñāṇaṃ samaṃ aratiyā pahīnattā pāmujjaṃ samaṃ nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ .pe. Sabbakilesānaṃ pahīnattā arahattamaggo samaṃ. {725.1} Sīsanti terasa sīsāni palibodhasīsañca taṇhā bandhanasīsañca 1- @Footnote: 1 Ma. Yu. vinibandhasīsañca.

--------------------------------------------------------------------------------------------- page622.

Māno parāmāsasīsañca diṭṭhi vikkhepasīsañca uddhaccaṃ kilesasīsañca 1- avijjā adhimokkhasīsañca saddhā paggahasīsañca viriyaṃ upaṭṭhānasīsañca sati avikkhepasīsañca samādhi dassanasīsañca paññā pavattasīsañca jīvitindriyaṃ gocarasīsañca vimokkho saṅkhārasīsañca nirodhoti. Samasīsakathā niṭṭhitā. ---------------


             The Pali Tipitaka in Roman Character Volume 31 page 620-622. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12469&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12469&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=723&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=723              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8215              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8215              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]