ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Pannavagge satipatthanakatha
                    savatthiparipunnanidanam
     [726]  [2]-  Cattarome  bhikkhave  satipatthana katame cattaro
idha   bhikkhave   bhikkhu   kaye  kayanupassi  viharati  atapi  sampajano
satima   vineyya   loke   abhijjhadomanassam   vedanasu   .pe.  citte
dhammesu   dhammanupassi   viharati   atapi   sampajano   satima  vineyya
loke abhijjhadomanassam ime kho bhikkhave cattaro satipatthanati.
     [727]  Katham  kaye  kayanupassi  viharati  .  idhekacco pathavikayam
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   patinissajjati   no
@Footnote: 1 Ma. sankilesasisanca. 2 Ma. savatthinidanam.
Adiyati     aniccato    anupassanto    niccasannam    pajahati    dukkhato
anupassanto    sukhasannam    pajahati    anattato   anupassanto   attasannam
pajahati    nibbindanto    nandim    pajahati    virajjanto   ragam   pajahati
nirodhento    samudayam    pajahati    patinissajjanto    adanam    pajahati
imehi     sattahakarehi     kayam    anupassati    kayo    upatthanam
no   sati   sati  upatthanam  ceva  sati  ca  taya  satiya  tena  nanena
tam    kayam    anupassatiti    tena    vuccati    kaye   kayanupassana
satipatthanabhavana 1-.
     {727.1}   Bhavanati   catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena    bhavana   asevanatthena   bhavana   idhekacco
apokayam    tejokayam   vayokayam   kesakayam    lomakayam   chavikayam
cammakayam    mamsakayam    [2]-    naharukayam   atthikayam   atthiminjakayam
aniccato   anupassati   no   niccato   dukkhato   anupassati  no  sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti    no   samudeti   patinissajjati  no
adiyati     aniccato    anupassanto    niccasannam    pajahati    dukkhato
anupassanto      sukhasannam      pajahati      anattato      anupassanto
attasannam     pajahati     nibbindanto     nandim    pajahati    virajjanto
ragam   pajahati   nirodhento   samudayam   pajahati   patinissajjanto  adanam
@Footnote: 1 Ma. kayanupassanasatipatthana. evamidisesu thanesu. 2 Ma. Yu. rudhirakayam.
Pajahati   imehi   sattahi   akarehi  kayam  anupassati  kayo  upatthanam
no  sati  sati  upatthanam  ceva  sati  ca  taya  satiya  tena  nanena tam
kayam    anupassatiti    1-    tena    vuccati   kaye   kayanupassana
satipatthanabhavana.
     {727.2}   Bhavanati catasso bhavana .pe. Asevanatthena bhavana
.pe. Evam kaye kayanupassi viharati.
     [728]  Katham  vedanasu  vedananupassi  viharati  .  idhekacco  sukham
vedanam    aniccato    anupassati   no   niccato   .pe.   patinissajjati
no    adiyati    aniccato   anupassanto   niccasannam   pajahati   .pe.
Patinissajjanto    adanam    pajahati    imehi   sattahakarehi   vedanam
anupassati    vedana    upatthanam   no   sati   sati   upatthanam   ceva
sati   ca   taya   satiya   tena  nanena  tam  vedanam  anupassatiti  tena
vuccati vedanasu vedananupassana satipatthanabhavana.
     {728.1}  Bhavanati  catasso bhavana .pe. Asevanatthena bhavana
.pe.  idhekacco  dukkham  vedanam  .pe.  adukkhamasukham  vedanam cakkhusamphassajam
vedanam       sotasamphassajam      vedanam      ghanasamphassajam      vedanam
.pe.    patinissajjanto    adanam    pajahati   imehi   sattahakarehi
vedanam    anupassati   vedana   upatthanam   no   sati   sati   upatthanam
ceva   sati   ca   taya   satiya  tena  nanena  tam  vedanam  anupassatiti
tena vuccati vedanasu vedananupassana satipatthanabhavana.
@Footnote: 1 Ma. itisaddo na dissati. evamidisesu padesu.
     {728.2}    Bhavanati   catasso  bhavana  .pe.  asevanatthena
bhavana .pe. Evam vedanasu vedananupassi viharati.
     [729]   Katham  citte  cittanupassi  viharati  .  idhekacco  saragam
cittam    aniccato    anupassati    no   niccato   .pe.   patinissajjati
no    adiyati    aniccato   anupassanto   niccasannam   pajahati   .pe.
Patinissajjanto    adanam    pajahati    imehi    sattahakarehi   cittam
anupassati   cittam   upatthanam   no   sati   sati   upatthanam   ceva  sati
ca    taya   satiya   tena   nanena   tam   cittam   anupassatiti   tena
vuccati citte cittanupassana satipatthanabhavana.
     {729.1}     Bhavanati  catasso  bhavana  .pe.  asevanatthena
bhavana  .pe.  idhekacco  vitaragam  cittam  sadosam  cittam  vitadosam  cittam
samoham    cittam    vitamoham    cittam   sankhittam   cittam   vikkhittam   cittam
mahaggatam     cittam    amahaggatam    cittam    sauttaram    cittam    anuttaram
cittam    samahitam    cittam   asamahitam   cittam   vimuttam   cittam   avimuttam
cittam     cakkhuvinnanam     sotavinnanam     ghanavinnanam    jivhavinnanam
kayavinnanam         manovinnanam         aniccato         anupassati
no    niccato    .pe.    patinissajjati    no    adiyati   aniccato
anupassanto      niccasannam      pajahati      .pe.     patinissajjanto
adanam    pajahati    imehi   sattahakarehi   cittam   anupassati   cittam
upatthanam   no   sati   sati   upatthanam   ceva   sati  ca  taya  satiya
Tena  nanena  tam  cittam  anupassatiti  tena  vuccati  citte cittanupassana
satipatthanabhavana.
     {729.2}   Bhavanati   catasso   bhavana  .pe.  asevanatthena
bhavana .pe. Evam citte cittanupassi viharati.
     [730]  Katham  dhammesu  dhammanupassi  viharati . Idhekacco thapetva
kayam   thapetva   vedanam  thapetva  cittam  tadavasese  dhamme  aniccato
anupassati     no    niccato    dukkhato    anupassati    no    sukhato
anattato    anupassati    no    attato    nibbindati    no    nandati
virajjati   no   rajjati   nirodheti   no   samudeti   patinissajjati   no
adiyati     aniccato    anupassanto    niccasannam    pajahati    dukkhato
anupassanto    sukhasannam    pajahati    anattato   anupassanto   attasannam
pajahati    nibbindanto    nandim    pajahati    virajjanto   ragam   pajahati
nirodhento    samudayam    pajahati    patinissajjanto    adanam    pajahati
imehi    sattahakarehi   dhamme   anupassati   dhamma   upatthanam   no
sati   sati   upatthanam   ceva   sati   ca   taya  satiya  tena  nanena
te    dhamme    anupassatiti   tena   vuccati   dhammesu   dhammanupassana
satipatthanabhavana.
     {730.1}    Bhavanati  catasso  bhavana  tattha  jatanam  dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena    bhavana    asevanatthena    bhavana    .pe.
Evam dhammesu dhammanupassi viharatiti.
                    Satipatthanakatha nitthita.
                         ---------------



             The Pali Tipitaka in Roman Character Volume 31 page 622-627. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12511&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12511&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=726&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]