ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Paññāvagge vipassanākathā
                    sāvatthīparipuṇṇanidānaṃ
     [731]  .pe.  So  vata  bhikkhave  bhikkhu  kañci  saṅkhāraṃ  niccato
samanupassanto    anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ
ṭhānaṃ    vijjati    anulomikāya   khantiyā   asamannāgato   sammattaniyāmaṃ
okkamissatīti    netaṃ    ṭhānaṃ   vijjati   sammattaniyāmaṃ   anokkamamāno
sotāpattiphalaṃ  vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  1-
vā  sacchikarissatīti  netaṃ  ṭhānaṃ  vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre
aniccato     samanupassanto     anulomikāya     khantiyā    samannāgato
bhavissatīti    ṭhānametaṃ    vijjati    anulomikāya   khantiyā   samannāgato
sammattaniyāmaṃ     okkamissatīti     ṭhānametaṃ    vijjati    sammattaniyāmaṃ
okkamamāno    sotāpattiphalaṃ   vā   sakadāgāmiphalaṃ   vā   anāgāmiphalaṃ
vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati.
     [732]  So  vata  bhikkhave  bhikkhu kañci saṅkhāraṃ sukhato samanupassanto
anulomikāya   khantiyā   samannāgato   bhavissatīti   netaṃ   ṭhānaṃ   vijjati
anulomikāya        khantiyā        asamannāgato        sammattaniyāmaṃ
@Footnote: 1 Ma. arahattaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page628.

Okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati. [733] So vata bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu kañci dhammaṃ 1- anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati. [734] So vata bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto @Footnote: 1 Ma. sabbadhamme.

--------------------------------------------------------------------------------------------- page629.

Anulomikāya khantiyā samannāgato bhavissatīti netaṃ ṭhānaṃ vijjati anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati so vata bhikkhave bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti ṭhānametaṃ vijjati anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikarissatīti ṭhānametaṃ vijjati. [735] Katihākārehi anulomikaṃ khantiṃ paṭilabhati katihākārehi sammattaniyāmaṃ okkamati . cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati cattārīsāya ākārehi sammattaniyāmaṃ okkamati. {735.1} Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati . Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato 1- addhuvato attāṇato 2- aleṇato asaraṇato @Footnote: 1 Sī. Ma. pabhaṅgutoti vā pabhaṅgatoti vā likhitaṃ. 2 Ma. Yu. atāṇato. evamuparipi.

--------------------------------------------------------------------------------------------- page630.

Rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.2} pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nigaṇḍo 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nisallaṃ 2- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anābādho @Footnote: 1 Sī. Ma. Yu. agaṇḍaṃ. 2 Ma. visallaṃ.

--------------------------------------------------------------------------------------------- page631.

Nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appalokadhammo nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.3} pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho appabhaṅgaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe addhuvato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ

--------------------------------------------------------------------------------------------- page632.

Khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe attāṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati {735.4} pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṃ suññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho paramaṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vipariṇāmadhammato

--------------------------------------------------------------------------------------------- page633.

Passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.5} pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto

--------------------------------------------------------------------------------------------- page634.

Sammattaniyāmaṃ okkamati pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho abyādhidhammaṃ 1- nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati {735.6} pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānanti passanto sammattaniyāmaṃ okkamati pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. [736] Aniccatoti aniccānupassanā. Dukkhatoti dukkhānupassanā. @Footnote: 1 Ma. Yu. abyādhi.

--------------------------------------------------------------------------------------------- page635.

Rogatoti dukkhānupassanā. Gaṇḍatoti dukkhānupassanā. Sallatoti dukkhānupassanā. Aghatoti dukkhānupassanā. Ābādhatoti dukkhānupassanā. Paratoti anattānupassanā. Palokatoti anattānupassanā. Ītitoti dukkhānupassanā. Upaddavatoti dukkhānupassanā. Bhayatoti dukkhānupassanā. Upasaggatoti dukkhānupassanā. Calatoti aniccānupassanā. Pabhaṅgatoti aniccānupassanā. Addhuvatoti aniccānupassanā. Attāṇatoti dukkhānupassanā. Aleṇatoti dukkhānupassanā. Asaraṇatoti dukkhānupassanā. Rittatoti dukkhānupassanā. Tucchatoti anattānupassanā. Suññatoti anattānupassanā.

--------------------------------------------------------------------------------------------- page636.

Anattatoti anattānupassanā. Ādīnavatoti dukkhānupassanā. Vipariṇāmadhammatoti aniccānupassanā. Asārakatoti anattānupassanā. Aghamūlatoti dukkhānupassanā. Vadhakatoti dukkhānupassanā. Vibhavatoti aniccānupassanā. Sāsavatoti dukkhānupassanā. Saṅkhatatoti aniccānupassanā. Mārāmisatoti dukkhānupassanā. Jātidhammatoti dukkhānupassanā. Jarādhammatoti dukkhānupassanā. Byādhidhammatoti dukkhānupassanā. Maraṇadhammatoti aniccānupassanā. Sokadhammatoti dukkhānupassanā. Paridevadhammatoti dukkhānupassanā. Upāyāsadhammatoti dukkhānupassanā. Saṅkilesadhammatoti dukkhānupassanā. {736.1} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.

--------------------------------------------------------------------------------------------- page637.

{736.2} Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā kati dukkhānupassanā kati anattānupassanā. Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā sataṃ pañcavīsatiñceva yāni dukkhe pavuccareti. Vipassanākathā niṭṭhitā. -----------------


             The Pali Tipitaka in Roman Character Volume 31 page 627-637. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12608&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12608&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=731&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=731              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8284              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8284              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]