ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [94]    Kathaṃ   paccayapariggahe   paññā   dhammaṭṭhitiñāṇaṃ   avijjā
saṅkhārānaṃ    uppādaṭṭhiti    ca    pavattaṭṭhiti    ca    nimittaṭṭhiti   ca
āyuhanaṭṭhiti   ca   saññogaṭṭhiti   ca   palibodhaṭṭhiti   ca   samudayaṭṭhiti  ca
hetuṭṭhiti   ca   paccayaṭṭhiti   ca  imehi  navahākārehi  avijjā  paccayo
saṅkhārā    paccayasamuppannā    ubhopete    dhammā   paccayasamuppannāti
paccayapariggahe      paññā      dhammaṭṭhitiñāṇaṃ     atītampi     addhānaṃ
avijjāsaṅkhārānaṃ   anāgatampi  addhānaṃ  avijjā  saṅkhārānaṃ  uppādaṭṭhiti
ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca  āyuhanaṭṭhiti  ca  saññogaṭṭhiti  ca
palibodhaṭṭhiti   ca   samudayaṭṭhiti   ca  hetuṭṭhiti  ca  paccayaṭṭhiti  ca  imehi
navahākārehi   avijjā   paccayo  saṅkhārā  paccayasamuppannā  ubhopete
dhammā    paccayasamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
saṅkhārā     viññāṇassa    .pe.    viññāṇaṃ    nāmarūpassa    nāmarūpaṃ
saḷāyatanassa   saḷāyatanaṃ   phassassa   phasso   vedanāya  vedanā  taṇhāya
taṇhā  upādānassa  upādānaṃ  bhavassa  bhavo  jātiyā  jāti  jarāmaraṇassa
uppādaṭṭhiti   ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca   āyuhanaṭṭhiti   ca
saññogaṭṭhiti  ca  palibodhaṭṭhiti  ca  samudayaṭṭhiti  ca  hetuṭṭhiti  ca paccayaṭṭhiti
ca   imehi   navahākārehi   jāti   paccayo   jarāmaraṇaṃ  paccayasamuppannaṃ
Ubhopete     dhammā     paccayasamuppannāti    paccayapariggahe    paññā
dhammaṭṭhitiñāṇaṃ     atītampi    addhānaṃ    anāgatampi    addhānaṃ    jāti
jarāmaraṇassa    uppādaṭṭhiti    ca    pavattaṭṭhiti    ca   nimittaṭṭhiti   ca
āyuhanaṭṭhiti   ca   saññogaṭṭhiti   ca   palibodhaṭṭhiti   ca   samudayaṭṭhiti  ca
hetuṭṭhiti   ca   paccayaṭṭhiti   ca   imehi   navahākārehi  jāti  paccayo
jarāmaraṇaṃ    paccayasamuppannaṃ    ubhopete    dhammā    paccayasamuppannāti
paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
     [95]   Avijjā   hetu   saṅkhārā   hetusamuppannā   ubhopete
dhammā     hetusamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
atītampi    addhānaṃ   anāgatampi   addhānaṃ   avijjā   hetu   saṅkhārā
hetusamuppannā        ubhopete        dhammā       hetusamuppannāti
paccayapariggahe      paññā      dhammaṭṭhitiñāṇaṃ      saṅkhārā     hetu
viññāṇaṃ    hetusamuppannaṃ    viññāṇaṃ    hetu    nāmarūpaṃ   hetusamuppannaṃ
nāmarūpaṃ     hetu     saḷāyatanaṃ     hetusamuppannaṃ    saḷāyatanaṃ    hetu
phasso    hetusamuppanno    phasso    hetu    vedanā   hetusamuppannā
vedanā    hetu   taṇhā   hetusamuppannā    taṇhā   hetu   upādānaṃ
hetusamuppannaṃ   upādānaṃ   hetu   bhavo   hetusamuppanno   bhavo   hetu
jāti     hetusamuppannā    jāti    hetu    jarāmaraṇaṃ    hetusamuppannaṃ
ubhopete     dhammā     hetusamuppannāti     paccayapariggahe    paññā
dhammaṭṭhitiñāṇaṃ   atītampi   addhānaṃ   anāgatampi   addhānaṃ   jāti   hetu
Jarāmaraṇaṃ     hetusamuppannaṃ     ubhopete    dhammā    hetusamuppannāti
paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
     [96]   Avijjā   paṭicca   saṅkhārā  paṭiccasamuppannā  ubhopete
dhammā    paṭiccasamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
atītampi   addhānaṃ   anāgatampi   addhānaṃ   avijjā   paṭicca   saṅkhārā
paṭiccasamuppannā       ubhopete       dhammā       paṭiccasamuppannāti
paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ   saṅkhārā   paṭicca   viññāṇaṃ
paṭiccasamuppannaṃ      viññāṇaṃ     paṭicca     nāmarūpaṃ     paṭiccasamuppannaṃ
nāmarūpaṃ    paṭicca    saḷāyatanaṃ    paṭiccasamuppannaṃ    saḷāyatanaṃ    paṭicca
phasso    paṭiccasamuppanno    phasso    paṭiccavedanā    paṭiccasamuppannā
vedanā   paṭicca   taṇhā   paṭiccasamuppannā   taṇhā   paṭicca  upādānaṃ
paṭiccasamuppannaṃ    upādānaṃ    paṭicca    bhavo   paṭiccasamuppanno   bhavo
paṭicca   jāti   paṭiccasamuppannā  jāti  paṭicca  jarāmaraṇaṃ  paṭiccasamuppannaṃ
ubhopete     dhammā     paṭiccasamuppannāti    paccayapariggahe    paññā
dhammaṭṭhitiñāṇaṃ   atītampi   addhānaṃ   anāgatampi   addhānaṃ   jāti  paṭicca
jarāmaraṇaṃ    paṭiccasamuppannaṃ    ubhopete    dhammā    paṭiccasamuppannāti
paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
     [97]   Avijjā   paccayo  saṅkhārā  paccayasamuppannā  ubhopete
dhammā    paccayasamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
Atītampi   addhānaṃ   anāgatampi   addhānaṃ   avijjā   paccayo  saṅkhārā
paccayasamuppannā       ubhopete       dhammā       paccayasamuppannāti
paccayapariggahe      paññā     dhammaṭṭhitiñāṇaṃ     saṅkhārā     paccayo
viññāṇaṃ       paccayasamuppannaṃ      viññāṇaṃ      paccayo      nāmarūpaṃ
paccayasamuppannaṃ     nāmarūpaṃ     paccayo     saḷāyatanaṃ    paccayasamuppannaṃ
saḷāyatanaṃ    paccayo    phasso    paccayasamuppanno    phasso    paccayo
vedanā   paccayasamuppannā   vedanā   paccayo   taṇhā  paccayasamuppannā
taṇhā   paccayo   upādānaṃ   paccayasamuppannaṃ   upādānaṃ  paccayo  bhavo
paccayasamuppanno   bhavo   paccayo  jāti  paccayasamuppannā  jāti  paccayo
jarāmaraṇaṃ    paccayasamuppannaṃ    ubhopete    dhammā    paccayasamuppannāti
paccayapariggahe   paññā   dhammaṭṭhitiñāṇaṃ   atītampi   addhānaṃ   anāgatampi
addhānaṃ   jāti   paccayo   jarāmaraṇaṃ  paccayasamuppannaṃ  ubhopete  dhammā
paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
     [98] Purimakammabhavasmiṃ moho avijjā āyuhanā saṅkhārā nikanti taṇhā
upagamanaṃ   upādānaṃ   cetanā  bhavo  ime  pañca  dhammā  purimakammabhavasmiṃ
idha   paṭisandhiyā   paccayā   idha   paṭisandhi  viññāṇaṃ  okkanti  nāmarūpaṃ
pasādo   āyatanaṃ  phuṭṭho  phasso  vedayitaṃ  vedanā  ime  pañca  dhammā
idhupapattibhavasmiṃ   pure   katassa   kammassa   paccayā   idha   paripakkattā
Āyatanānaṃ    moho   avijjā   āyuhanā   saṅkhārā   nikanti   taṇhā
upagamanaṃ    upādānaṃ    cetanā    bhavo   ime   pañca   dhammā   idha
kammabhavasmiṃ    āyatipaṭisandhiyā   1-   paccayā   āyatipaṭisandhi   viññāṇaṃ
okkanti    nāmarūpaṃ    pasādo    āyatanaṃ   phuṭṭho   phasso   vedayitaṃ
vedanā   ime   pañca   dhammā   āyatiṃ   upapattibhavasmiṃ   idha   katassa
kammassa   paccayā   iti   ime   catusaṅkhepe   tayo   addhe  vīsatiyā
ākārehi    tisandhiṃ    paṭicca   samuppādaṃ   jānāti   passati   aññāti
paṭivijjhati    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 72-76. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1420              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1420              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=94&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5739              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]