ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [94]    Kathaṃ   paccayapariggahe   paññā   dhammaṭṭhitiñāṇaṃ   avijjā
saṅkhārānaṃ    uppādaṭṭhiti    ca    pavattaṭṭhiti    ca    nimittaṭṭhiti   ca
āyuhanaṭṭhiti   ca   saññogaṭṭhiti   ca   palibodhaṭṭhiti   ca   samudayaṭṭhiti  ca
hetuṭṭhiti   ca   paccayaṭṭhiti   ca  imehi  navahākārehi  avijjā  paccayo
saṅkhārā    paccayasamuppannā    ubhopete    dhammā   paccayasamuppannāti
paccayapariggahe      paññā      dhammaṭṭhitiñāṇaṃ     atītampi     addhānaṃ
avijjāsaṅkhārānaṃ   anāgatampi  addhānaṃ  avijjā  saṅkhārānaṃ  uppādaṭṭhiti
ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca  āyuhanaṭṭhiti  ca  saññogaṭṭhiti  ca
palibodhaṭṭhiti   ca   samudayaṭṭhiti   ca  hetuṭṭhiti  ca  paccayaṭṭhiti  ca  imehi
navahākārehi   avijjā   paccayo  saṅkhārā  paccayasamuppannā  ubhopete
dhammā    paccayasamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
saṅkhārā     viññāṇassa    .pe.    viññāṇaṃ    nāmarūpassa    nāmarūpaṃ
saḷāyatanassa   saḷāyatanaṃ   phassassa   phasso   vedanāya  vedanā  taṇhāya
taṇhā  upādānassa  upādānaṃ  bhavassa  bhavo  jātiyā  jāti  jarāmaraṇassa
uppādaṭṭhiti   ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca   āyuhanaṭṭhiti   ca
saññogaṭṭhiti  ca  palibodhaṭṭhiti  ca  samudayaṭṭhiti  ca  hetuṭṭhiti  ca paccayaṭṭhiti
ca   imehi   navahākārehi   jāti   paccayo   jarāmaraṇaṃ  paccayasamuppannaṃ

--------------------------------------------------------------------------------------------- page73.

Ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyuhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca imehi navahākārehi jāti paccayo jarāmaraṇaṃ paccayasamuppannaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. [95] Avijjā hetu saṅkhārā hetusamuppannā ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ avijjā hetu saṅkhārā hetusamuppannā ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ saṅkhārā hetu viññāṇaṃ hetusamuppannaṃ viññāṇaṃ hetu nāmarūpaṃ hetusamuppannaṃ nāmarūpaṃ hetu saḷāyatanaṃ hetusamuppannaṃ saḷāyatanaṃ hetu phasso hetusamuppanno phasso hetu vedanā hetusamuppannā vedanā hetu taṇhā hetusamuppannā taṇhā hetu upādānaṃ hetusamuppannaṃ upādānaṃ hetu bhavo hetusamuppanno bhavo hetu jāti hetusamuppannā jāti hetu jarāmaraṇaṃ hetusamuppannaṃ ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jāti hetu

--------------------------------------------------------------------------------------------- page74.

Jarāmaraṇaṃ hetusamuppannaṃ ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. [96] Avijjā paṭicca saṅkhārā paṭiccasamuppannā ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ avijjā paṭicca saṅkhārā paṭiccasamuppannā ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ saṅkhārā paṭicca viññāṇaṃ paṭiccasamuppannaṃ viññāṇaṃ paṭicca nāmarūpaṃ paṭiccasamuppannaṃ nāmarūpaṃ paṭicca saḷāyatanaṃ paṭiccasamuppannaṃ saḷāyatanaṃ paṭicca phasso paṭiccasamuppanno phasso paṭiccavedanā paṭiccasamuppannā vedanā paṭicca taṇhā paṭiccasamuppannā taṇhā paṭicca upādānaṃ paṭiccasamuppannaṃ upādānaṃ paṭicca bhavo paṭiccasamuppanno bhavo paṭicca jāti paṭiccasamuppannā jāti paṭicca jarāmaraṇaṃ paṭiccasamuppannaṃ ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jāti paṭicca jarāmaraṇaṃ paṭiccasamuppannaṃ ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. [97] Avijjā paccayo saṅkhārā paccayasamuppannā ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ

--------------------------------------------------------------------------------------------- page75.

Atītampi addhānaṃ anāgatampi addhānaṃ avijjā paccayo saṅkhārā paccayasamuppannā ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ saṅkhārā paccayo viññāṇaṃ paccayasamuppannaṃ viññāṇaṃ paccayo nāmarūpaṃ paccayasamuppannaṃ nāmarūpaṃ paccayo saḷāyatanaṃ paccayasamuppannaṃ saḷāyatanaṃ paccayo phasso paccayasamuppanno phasso paccayo vedanā paccayasamuppannā vedanā paccayo taṇhā paccayasamuppannā taṇhā paccayo upādānaṃ paccayasamuppannaṃ upādānaṃ paccayo bhavo paccayasamuppanno bhavo paccayo jāti paccayasamuppannā jāti paccayo jarāmaraṇaṃ paccayasamuppannaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jāti paccayo jarāmaraṇaṃ paccayasamuppannaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. [98] Purimakammabhavasmiṃ moho avijjā āyuhanā saṅkhārā nikanti taṇhā upagamanaṃ upādānaṃ cetanā bhavo ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā idha paṭisandhi viññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā ime pañca dhammā idhupapattibhavasmiṃ pure katassa kammassa paccayā idha paripakkattā

--------------------------------------------------------------------------------------------- page76.

Āyatanānaṃ moho avijjā āyuhanā saṅkhārā nikanti taṇhā upagamanaṃ upādānaṃ cetanā bhavo ime pañca dhammā idha kammabhavasmiṃ āyatipaṭisandhiyā 1- paccayā āyatipaṭisandhi viññāṇaṃ okkanti nāmarūpaṃ pasādo āyatanaṃ phuṭṭho phasso vedayitaṃ vedanā ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā iti ime catusaṅkhepe tayo addhe vīsatiyā ākārehi tisandhiṃ paṭicca samuppādaṃ jānāti passati aññāti paṭivijjhati taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. -------


             The Pali Tipitaka in Roman Character Volume 31 page 72-76. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1420&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1420&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=94&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5739              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]