![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[99] Kathaṃ atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ dukkhato vavattheti ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasanaṃ yā kāci vedanā .pe. yā kāci saññā ye keci saṅkhārā yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ aniccato vavattheti ekaṃ sammasanaṃ dukkhato vavattheti @Footnote: 1 Ma. Yu. āyatiṃ paṭisandhiyā. evamuparipi. Ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasanaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato vavattheti ekaṃ sammasanaṃ dukkhato vavattheti ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasanaṃ. [100] Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. [101] Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. [102] Jātipaccayā jarāmaraṇaṃ asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā Sammasane ñāṇaṃ bhavapaccayā jāti asati .pe. upādānapaccayā bhavo asati taṇhāpaccayā upādānaṃ asati vedanāpaccayā taṇhā asati phassapaccayā vedanā asati saḷāyatanapaccayā phasso asati nāmarūpapaccayā saḷāyatanaṃ asati viññāṇapaccayā nāmarūpaṃ asati saṅkhārapaccayā viññāṇaṃ asati avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 76-78. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1504 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1504 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=99&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=18 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=99 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]