ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [99]    Kathaṃ    atītānāgatapaccuppannānaṃ    dhammānaṃ   saṅkhipitvā
vavatthāne   paññā  sammasane  ñāṇaṃ  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā
yaṃ   dūre  santike  vā  sabbaṃ  rūpaṃ  aniccato  vavattheti  ekaṃ  sammasanaṃ
dukkhato   vavattheti   ekaṃ  sammasanaṃ  anattato  vavattheti  ekaṃ  sammasanaṃ
yā  kāci  vedanā  .pe.  yā  kāci  saññā ye keci saṅkhārā yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ    aniccato   vavattheti   ekaṃ   sammasanaṃ   dukkhato   vavattheti
@Footnote: 1 Ma. Yu. āyatiṃ paṭisandhiyā. evamuparipi.

--------------------------------------------------------------------------------------------- page77.

Ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasanaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato vavattheti ekaṃ sammasanaṃ dukkhato vavattheti ekaṃ sammasanaṃ anattato vavattheti ekaṃ sammasanaṃ. [100] Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. [101] Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ .pe. jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. [102] Jātipaccayā jarāmaraṇaṃ asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā

--------------------------------------------------------------------------------------------- page78.

Sammasane ñāṇaṃ bhavapaccayā jāti asati .pe. upādānapaccayā bhavo asati taṇhāpaccayā upādānaṃ asati vedanāpaccayā taṇhā asati phassapaccayā vedanā asati saḷāyatanapaccayā phasso asati nāmarūpapaccayā saḷāyatanaṃ asati viññāṇapaccayā nāmarūpaṃ asati saṅkhārapaccayā viññāṇaṃ asati avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ atītampi addhānaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārā asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 76-78. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1504&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1504&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=99&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5895              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5895              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]