![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[115] Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ uppādo bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ nimittaṃ bhayanti .pe. Āyuhanā bhayanti paṭisandhi bhayanti gati bhayanti nibbatti bhayanti upapatti bhayanti jāti bhayanti jarā bhayanti byādhi @Footnote: 1 Sī. Ma. catasso ca vipassanā. Bhayanti maraṇaṃ bhayanti soko bhayanti paridevo bhayanti upāyāso bhayanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . Anuppādo khemanti santipade ñāṇaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. anupāyāso khemanti santipade ñāṇaṃ uppādo bhayaṃ anuppādo khemanti santipade ñāṇaṃ pavattaṃ bhayaṃ appavattaṃ khemanti santipade ñāṇaṃ .pe. upāyāso bhayaṃ anupāyāso khemanti santipade ñāṇaṃ uppādo dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso dukkhanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo sukhanti santipade ñāṇaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. anupāyāso sukhanti santipade ñāṇaṃ. [116] Uppādo dukkhaṃ anuppādo sukhanti santipade ñāṇaṃ pavattaṃ dukkhaṃ appavattaṃ sukhanti santipade ñāṇaṃ .pe. Upāyāso dukkhaṃ anupāyāso sukhanti santipade ñāṇaṃ. [117] Uppādo sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ pavattaṃ sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso sāmisanti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nirāmisanti santipade ñāṇaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. anupāyāso nirāmisanti santipade ñāṇaṃ uppādo sāmisaṃ anuppādo nirāmisanti santipade Ñāṇaṃ pavattaṃ sāmisaṃ appavattaṃ nirāmisanti santipade ñāṇaṃ .pe. upāyāso sāmisaṃ anupāyāso nirāmisanti santipade ñāṇaṃ. [118] Uppādo saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ .pe. upāyāso saṅkhārāti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ anuppādo nibbānanti santipade ñāṇaṃ appavattaṃ nibbānanti santipade ñāṇaṃ .pe. anupāyāso nibbānanti santipade ñāṇaṃ uppādo saṅkhārā anuppādo nibbānanti santipade ñāṇaṃ pavattaṃ saṅkhārā appavattaṃ nibbānanti santipade ñāṇaṃ .pe. upāyāso saṅkhārā anupāyāso nibbānanti santipade ñāṇaṃ. [119] Uppādañca pavattañca nimittaṃ dukkhanti passati āyuhanaṃ paṭisandhiṃ ñāṇaṃ ādīnave idaṃ anuppādaṃ appavattaṃ animittaṃ sukhanti ca anāyuhanaṃ appaṭisandhiṃ ñāṇaṃ santipade idaṃ idaṃ ādīnave ñāṇaṃ pañcaṭṭhānesu jāyati pañcaṭṭhāne santipade dasa ñāṇe pajānāti dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. {119.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.The Pali Tipitaka in Roman Character Volume 31 page 84-86. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1665 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1665 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=115&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=21 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=115 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6281 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6281 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]