ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page87.

[120] Kathaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ uppādamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā 1- paññā saṅkhārupekkhāsu ñāṇaṃ pavattamuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ nimittamuñcitukamyatā .pe. Āyuhanamuñcitukamyatā paṭisandhimuñcitukamyatā gatimuñcitukamyatā nibbattimuñcitukamyatā upapattimuñcitukamyatā jātimuñcitukamyatā jarāmuñcitukamyatā byādhimuñcitukamyatā maraṇamuñcitukamyatā sokamuñcitukamyatā paridevamuñcitukamyatā upāyāsamuñcitukamyatā- paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. [121] Uppādo dukkhanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ dukkhanti muñcitukamyatā- paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ nimittaṃ dukkhantimuñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe. upāyāso dukkhanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ uppādo bhayanti muñcitukamyatā- paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ bhayanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe. upāyāso bhayanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. @Footnote: 1 Ma. Yu. uppādaṃ ... upāyāsaṃ ....

--------------------------------------------------------------------------------------------- page88.

[122] Uppādo sāmisanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ sāmisanti muñcitukamyatā- paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe. upāyāso sāmisanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ uppādo saṅkhārāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ pavattaṃ saṅkhārāti muñcitukamyatā- paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ .pe. Upāyāso saṅkhārāti muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. [123] Uppādo saṅkhārā te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā te saṅkhārā ajjhupekkhatīti saṅkhārupekkhā pavattaṃ saṅkhārā .pe. Nimittaṃ saṅkhārā āyuhanā saṅkhārā paṭisandhi saṅkhārā gati saṅkhārā nibbatti saṅkhārā upapatti saṅkhārā jāti saṅkhārā jarā saṅkhārā byādhi saṅkhārā maraṇaṃ saṅkhārā soko saṅkhārā paridevo saṅkhārā upāyāso saṅkhārā te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. [124] Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

--------------------------------------------------------------------------------------------- page89.

{124.1} Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti sekkhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti . puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. [125] Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti . puthujjano saṅkhārupekkhaṃ abhinandati vā vipassati vā puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. {125.1} Sekkhassa katamehi tīhākāre saṅkhārupekkhāya cittassa abhinīhāro hoti . sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati sekkhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. {125.2} Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti . vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

--------------------------------------------------------------------------------------------- page90.

[126] Kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti . puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati bhāvanāya paripantho hoti paṭivedhassa antarāyo hoti āyatipaṭisandhiyā paccayo hoti sekkhassapi 1- saṅkhārupekkhaṃ abhinandato cittaṃ kilissati bhāvanāya paripantho hoti uttaripaṭivedhassa antarāyo hoti āyatipaṭisandhiyā paccayo hoti evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinandanaṭṭhena. [127] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti . puthujjano saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati sekkhopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati vītarāgopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti anupassanaṭṭhena. [128] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjanassa saṅkhārupekkhā kusalā hoti sekkhassapi saṅkhārupekkhā kusalā hoti vītarāgassa saṅkhārupekkhā abyākatā hoti evaṃ puthujjanassa ca @Footnote: 1 Sī. ca.

--------------------------------------------------------------------------------------------- page91.

Sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena. [129] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjanassa saṅkhārupekkhā kiñcikāle suviditā hoti kiñcikāle na suviditā hoti sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti [1]- vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca. [130] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjano saṅkhārupekkhā 2- atittattā vipassati sekkhopi saṅkhārupekkhā atittattā vipassati vītarāgo saṅkhārupekkhā tittattā vipassati evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca. [131] Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . puthujjano saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati sekkho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahīnattā uttaripaṭilābhatthāya vipassati vītarāgo saṅkhārupekkhaṃ @Footnote: 1 sabbapotthake kiñcikāle na suviditā hotīti dissati. 2 Ma. Yu. saṅkhārupekkhaṃ. @evamuparipi.

--------------------------------------------------------------------------------------------- page92.

Sabbakilesānaṃ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca. [132] Kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti . sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati evaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena. [133] Kati saṅkhārupekkhā samathavasena uppajjanti kati saṅkhārupekkhā vipassanāvasena uppajjanti . aṭṭha saṅkhārupekkhā samathavasena uppajjanti dasa saṅkhārupekkhā vipassanāvasena uppajjanti. {133.1} Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti. Paṭhamajjhānaṃ paṭilābhatthāya nīvaraṇe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ tatiyajjhānaṃ paṭilābhatthāya pītiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu

--------------------------------------------------------------------------------------------- page93.

Ñāṇaṃ catutthajjhānaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ viññāṇañcāyatana- samāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ ākiñcaññāyatana- samāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti. [134] Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti. Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ sakadāgāmimaggaṃ paṭilābhatthāya .pe. sakadāgāmiphalasamāpattatthāya .pe. anāgāmimaggaṃ paṭilābhatthāya anāgāmiphalasamāpattatthāya

--------------------------------------------------------------------------------------------- page94.

Arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ arahattaphalasamāpattatthāya .pe. suññatavihārasamāpattatthāya .pe. animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti. [135] Kati saṅkhārupekkhā kusalā kati akusalā kati abyākatā. Paṇṇarasa 1- saṅkhārupekkhā kusalā tisso saṅkhārupekkhā abyākatā natthi saṅkhārupekkhā akusalā. Paṭisaṅkhā santiṭṭhanā paññā aṭṭha cittassa gocarā puthujjanassa dve honti tayo sekkhassa gocarā tayo ca vītarāgassa yehi cittaṃ vivaṭṭati aṭṭha samādhissa paccayā dasa ñāṇassa gocarā aṭṭhārasa saṅkhārupekkhā tiṇṇaṃ vimokkhānapaccayā ime aṭṭhārasākārā paññāyassa pariccitā kusalo saṅkhārupekkhāsu 2- nānādiṭṭhīsu na kampatīti. @Footnote: 1 pannarasātipi pāṭho. 2 Po. kusalatā saṅkhāresu.

--------------------------------------------------------------------------------------------- page95.

Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. -------


             The Pali Tipitaka in Roman Character Volume 31 page 87-95. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1711&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1711&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=120&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=120              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6330              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6330              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]