![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[136] Kathaṃ bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhūñāṇaṃ 1- . Uppādaṃ abhibhuyyatīti gotrabhū pavattaṃ abhibhuyyatīti gotrabhū nimittaṃ abhibhuyyatīti gotrabhū āyuhanaṃ abhibhuyyatīti gotrabhū paṭisandhiṃ abhibhuyyatīti gotrabhū gatiṃ abhibhuyyatīti gotrabhū nibbattiṃ abhibhuyyatīti gotrabhū upapattiṃ abhibhuyyatīti gotrabhū jātiṃ abhibhuyyatīti gotrabhū jaraṃ abhibhuyyatīti gotrabhū byādhiṃ abhibhuyyatīti gotrabhū maraṇaṃ abhibhuyyatīti gotrabhū sokaṃ abhibhuyyatīti gotrabhū paridevaṃ abhibhuyyatīti gotrabhū upāyāsaṃ abhibhuyyatīti gotrabhū bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū .pe. nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatīti gotranabhū pavattaṃ abhibhuyyitvā appavattaṃ pakkhandatīti gotrabhū nimittaṃ abhibhuyyitvā animittaṃ pakkhandatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū. [137] Uppādā vuṭṭhātīti gotrabhū pavattā vuṭṭhātīti gotrabhū nimittā vuṭṭhātīti gotrabhū āyuhanā vuṭṭhātīti gotrabhū paṭisandhiyā vuṭṭhātīti gotrabhū gatiyā vuṭṭhātīti gotrabhū @Footnote: 1 Ma. gotrabhuñāṇaṃ. evamuparipi. Nibbattiyā vuṭṭhātīti gotrabhū upapattiyā vuṭṭhātīti gotrabhū jātiyā vuṭṭhātīti gotrabhū jarāya vuṭṭhātīti gotrabhū byādhimhā vuṭṭhātīti gotrabhū maraṇā vuṭṭhātīti gotrabhū sokā vuṭṭhātīti gotrabhū paridevā vuṭṭhātīti gotrabhū upāyāsā vuṭṭhātīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhātīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. Nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vuṭṭhitvā 1- anuppādaṃ pakkhandatīti gotrabhū pavattā vuṭṭhitvā appavattaṃ pakkhandatīti gotrabhū nimittā vuṭṭhitvā animittaṃ pakkhandatīti gotrabhū āyuhanā vuṭṭhitvā anāyuhanaṃ pakkhandatīti gotrabhū paṭisandhiyā vuṭṭhitvā appaṭisandhiṃ pakkhandatīti gotrabhū gatiyā vuṭṭhitvā agatiṃ pakkhandatīti gotrabhū nibbattiyā vuṭṭhitvā anibbattiṃ pakkhandatīti gotrabhū upapattiyā vuṭṭhitvā anupapattiṃ pakkhandatīti gotrabhū jātiyā vuṭṭhitvā ajātiṃ pakkhandatīti gotrabhū jarāya vuṭṭhitvā ajaraṃ pakkhandatīti gotrabhū byādhimhā vuṭṭhitvā abyādhiṃ pakkhandatīti gotrabhū maraṇā vuṭṭhitvā amataṃ pakkhandatīti gotrabhū sokā vuṭṭhitvā asokaṃ pakkhandatīti gotrabhū paridevā vuṭṭhitvā aparidevaṃ pakkhandatīti gotrabhū upāyāsā vuṭṭhitvā anupāyāsaṃ pakkhandatīti gotrabhū bahiddhāsaṅkhāranimittā vuṭṭhitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā @Footnote: 1 Ma. Yu. vuṭṭhahitvā. evamuparipi. Vivaṭṭatīti gotrabhū pavattā vivaṭṭatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭatīti gotrabhū anuppādaṃ pakkhandatīti gotrabhū appavattaṃ pakkhandatīti gotrabhū .pe. nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti gotrabhū pavattā vivaṭṭitvā appavattaṃ pakkhandatīti gotrabhū .pe. Bahiddhāsaṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhū. [138] Kati gotrabhūdhammā samathavasena uppajjanti kati gotrabhūdhammā vipassanāvasena uppajjanti 1- . aṭṭha gotrabhūdhammā samathavasena uppajjanti dasa gotrabhūdhammā vipassanāvasena uppajjanti. [139] Katame aṭṭha gotrabhūdhammā samathavasena uppajjanti . Paṭhamajjhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatīti gotrabhū dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatīti gotrabhū tatiyajjhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatīti gotrabhū catutthajjhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatīti gotrabhū ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatīti gotrabhū viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ abhibhuyyatīti gotrabhū ākiñcaññāyatana- samāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ abhibhuyyatīti @Footnote: 1 Po. uppajjantīti. Gotrabhū nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatīti gotrabhū ime aṭṭha gotrabhūdhammā samathavasena uppajjanti. [140] Katame dasa gotrabhūdhammā vipassanāvasena uppajjanti . Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhū sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti gotrabhū sakadāgāmimaggaṃ paṭilābhatthāya .pe. sakadāgāmiphalasamāpattatthāya anāgāmimaggaṃ paṭilābhatthāya anāgāmiphalasamāpattatthāya arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhū arahattaphalasamāpattatthāya suññatavihārasamāpattatthāya [1]- uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti gotrabhū ime dasa gotrabhūdhammā vipassanāvasena uppajjanti. [141] Kati gotrabhūdhammā kusalā kati akusalā kati abyākatā. Paṇṇarasa gotrabhūdhammā kusalā tayo gotrabhūdhammā abyākatā natthi gotrabhūdhammā akusalā. @Footnote: 1 sabbapotthake animittavihārasamāpattatthāyāti dissati. [142] Sāmisañca nirāmisaṃ paṇihitañca appaṇihitaṃ saññuttañca visaññuttaṃ 1- vuṭṭhitañca avuṭṭhitaṃ aṭṭha samādhissa paccayā dasa ñāṇassa gocarā aṭṭhārasa gotrabhūdhammā tiṇṇaṃ vimokkhāna paccayā ime aṭṭhārasākārā paññāyassa pariccitā kusalo vivaṭṭe vuṭṭhāne nānādiṭṭhīsu na kampatīti. Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.The Pali Tipitaka in Roman Character Volume 31 page 95-99. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1875 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1875 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=136&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=23 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=136 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6559 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6559 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]