![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[143] Kathaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. {143.1} Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ samuṭṭhānaṭṭhena @Footnote: 1 Po. suññattañca asuññataṃ. Yu. suññataṃ ca visaññuttaṃ. Sammākammanto micchākammantā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [144] Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā Magge ñāṇaṃ. [145] Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [146] Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. [147] Ajātaṃ jhāpeti 1- jātena jhānantena pavuccati jhānavimokkhe kusalatā nānādiṭṭhīsu na kampatīti. Samādahitvā yathā ce vipassati vipassamāno tathā ce samādahe vipassanā ca samatho tadā ahu samānabhāgā yuganaddhā vattare dukkhā saṅkhārā sukho nirodhoti 2- dassanaṃ dubhato vuṭṭhitā paññā phasseti amataṃ padaṃ vimokkhacariyaṃ jānāti nānattekattakovido dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. @Footnote: 1 Yu. ñāpeti. 2 Ma. nirodho iti dassanaṃ. {147.1} Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 99-102. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1964 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1964 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=143&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=24 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=143 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6611 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6611 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]