ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [143] Kathaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
     {143.1}     Sotāpattimaggakkhaṇe     dassanaṭṭhena    sammādiṭṭhi
micchādiṭṭhiyā   vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi  ca  vuṭṭhāti
bahiddhā   ca  sabbanimittehi  vuṭṭhāti  tena  vuccati  dubhatovuṭṭhānavivaṭṭane
paññā   magge   ñāṇaṃ   abhiniropanaṭṭhena  sammāsaṅkappo  micchāsaṅkappā
vuṭṭhāti  tadanuvattakakilesehi  ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi
vuṭṭhāti   tena   vuccati   dubhatovuṭṭhānavivaṭṭane   paññā   magge  ñāṇaṃ
pariggahaṭṭhena   sammāvācā   micchāvācāya   vuṭṭhāti  tadanuvattakakilesehi
ca  khandhehi  ca  vuṭṭhāti  bahiddhā  ca  sabbanimittehi  vuṭṭhāti tena vuccati
dubhatovuṭṭhānavivaṭṭane     paññā     magge     ñāṇaṃ    samuṭṭhānaṭṭhena
@Footnote: 1 Po. suññattañca asuññataṃ. Yu. suññataṃ ca visaññuttaṃ.
Sammākammanto    micchākammantā    vuṭṭhāti    tadanuvattakakilesehi    ca
khandhehi   ca   vuṭṭhāti   bahiddhā   ca   sabbanimittehi   vuṭṭhāti   tena
vuccati    dubhatovuṭṭhānavivaṭṭane   paññā   magge   ñāṇaṃ   vodānaṭṭhena
sammāājīvo     micchāājīvā     vuṭṭhāti    tadanuvattakakilesehi    ca
khandhehi   ca   vuṭṭhāti   bahiddhā   ca   sabbanimittehi   vuṭṭhāti   tena
vuccati    dubhatovuṭṭhānavivaṭṭane    paññā   magge   ñāṇaṃ   paggahaṭṭhena
sammāvāyāmo      micchāvāyāmā      vuṭṭhāti     tadanuvattakakilesehi
ca   khandhehi   ca   vuṭṭhāti   bahiddhā  ca  sabbanimittehi  vuṭṭhāti  tena
vuccati   dubhatovuṭṭhānavivaṭṭane   paññā   magge   ñāṇaṃ   upaṭṭhānaṭṭhena
sammāsati      micchāsatiyā      vuṭṭhāti     tadanuvattakakilesehi     ca
khandhehi   ca   vuṭṭhāti   bahiddhā   ca   sabbanimittehi   vuṭṭhāti   tena
vuccati   dubhatovuṭṭhānavivaṭṭane   paññā   magge   ñāṇaṃ   avikkhepaṭṭhena
sammāsamādhi       micchāsamādhito      vuṭṭhāti      tadanuvattakakilesehi
ca    khandhehi    ca   vuṭṭhāti   bahiddhā   ca   sabbanimittehi   vuṭṭhāti
tena vuccati dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
     [144]   Sakadāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      oḷārikā     kāmarāgasaññojanā
paṭighasaññojanā       oḷārikā      kāmarāgānusayā      paṭighānusayā
vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca   vuṭṭhāti  bahiddhā  ca
sabbanimittehi   vuṭṭhāti   tena   vuccati   dubhatovuṭṭhānavivaṭṭane   paññā
Magge ñāṇaṃ.
     [145]    Anāgāmimaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena      sammāsamādhi      aṇusahagatā     kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
vuṭṭhāti   tadanuvattakakilesehi   ca   khandhehi   ca   vuṭṭhāti  bahiddhā  ca
sabbanimittehi   vuṭṭhāti   tena   vuccati   dubhatovuṭṭhānavivaṭṭane   paññā
magge ñāṇaṃ.
     [146]    Arahattamaggakkhaṇe    dassanaṭṭhena   sammādiṭṭhi   .pe.
Avikkhepaṭṭhena  sammāsamādhi  rūparāgā arūparāgā mānā uddhaccā avijjāya
mānānusayā   bhavarāgānusayā   avijjānusayā  vuṭṭhāti  tadanuvattakakilesehi
ca  khandhehi  ca  vuṭṭhāti  bahiddhā  ca  sabbanimittehi  vuṭṭhāti tena vuccati
dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
     [147] Ajātaṃ jhāpeti 1- jātena         jhānantena pavuccati
              jhānavimokkhe kusalatā                nānādiṭṭhīsu na kampatīti.
              Samādahitvā yathā ce vipassati     vipassamāno tathā ce samādahe
              vipassanā ca samatho tadā ahu        samānabhāgā yuganaddhā vattare
              dukkhā saṅkhārā sukho                   nirodhoti 2- dassanaṃ
              dubhato vuṭṭhitā paññā              phasseti amataṃ padaṃ
              vimokkhacariyaṃ jānāti                   nānattekattakovido
              dvinnaṃ ñāṇānaṃ kusalatā           nānādiṭṭhīsu na kampatīti.
@Footnote: 1 Yu. ñāpeti. 2 Ma. nirodho iti dassanaṃ.
     {147.1}  Taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā tena vuccati
dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 99-102. https://84000.org/tipitaka/read/roman_read.php?B=31&A=1964              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=1964              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=143&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=143              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6611              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6611              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]