![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[148] Kathaṃ payogappaṭippassaddhipaññā phale ñāṇaṃ . Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammādiṭṭhi maggassetaṃ phalaṃ abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi ca vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsaṅkappo maggassetaṃ phalaṃ pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāvācā maggassetaṃ phalaṃ samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammākammanto maggassetaṃ phalaṃ vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā Uppajjati sammāājīvo maggassetaṃ phalaṃ paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi ca vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāvāyāmo maggassetaṃ phalaṃ upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsati maggassetaṃ phalaṃ avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi maggassetaṃ phalaṃ. [149] Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi maggassetaṃ phalaṃ. [150] Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti Tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi maggassetaṃ phalaṃ. [151] Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā thīnamiddhā avijjāya bhavarāgānusayā mānānusayā avijjānusayā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti bahiddhā ca sabbanimittehi vuṭṭhāti taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi maggassetaṃ phalaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati payogappaṭippassaddhipaññā phale ñāṇaṃ. -------The Pali Tipitaka in Roman Character Volume 31 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2019 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2019 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=148&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=25 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=148 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6733 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6733 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]