![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[171] Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ . Catasso bhūmiyo kāmāvacarā bhūmi rūpāvacarā bhūmi arūpāvacarā bhūmi apariyāpannā bhūmi. [172] Katamā kāmāvacarā bhūmi heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ etasmiṃ anatre etthāvacarā ettha pariyāpannā khandhadhātu āyatanā rūpā 3- vedanā saññā saṅkhārā viññāṇaṃ ayaṃ kāmāvacarā bhūmi. [173] Katamā rūpāvacarā bhūmi heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa @Footnote: 1 Ma. Yu. ñāte. 2 Ma. Yu. aññā viññāṇacariyā aññā aññāṇacariyā aññā @ñāṇacariyāti. 3 Ma. rūpaṃ. Vā diṭṭhadhammasukhavihārassa 1- vā cittacetasikā dhammā ayaṃ rūpāvacarā bhūmi. [174] Katamā arūpāvacarā bhūmi heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārassa vā cittacetasikā dhammā ayaṃ arūpāvacarā bhūmi. [175] Katamā apariyāpannā bhūmi apariyāpannā maggā ca phalāni ca asaṅkhatā ca dhātu ayaṃ apariyāpannā bhūmi imā catasso bhūmiyo. [176] Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā cattāri jhānāni catasso appamaññāyo catasso arūpāvacarasamāpattiyo catasso paṭisambhidā catasso paṭipadā cattāri ārammaṇāni cattāro ariyavaṃsā 2- cattāri saṅgahavatthūni cattāri cakkāni cattāri dhammapadāni imā catasso bhūmiyo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati catudhammavavatthāne paññā bhūminānatte ñāṇaṃ. ---------The Pali Tipitaka in Roman Character Volume 31 page 122-123. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2429 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2429 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=171&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=31 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=171 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6959 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6959 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]