ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [171]   Kathaṃ   catudhammavavatthāne   paññā  bhūminānatte  ñāṇaṃ .
Catasso   bhūmiyo   kāmāvacarā   bhūmi  rūpāvacarā  bhūmi  arūpāvacarā  bhūmi
apariyāpannā bhūmi.
     [172]    Katamā    kāmāvacarā    bhūmi    heṭṭhato   avīcinirayaṃ
pariyantaṃ   karitvā   uparito   paranimmitavasavattī   deve  anto  karitvā
yaṃ   etasmiṃ   anatre   etthāvacarā   ettha   pariyāpannā  khandhadhātu
āyatanā    rūpā   3-   vedanā   saññā   saṅkhārā   viññāṇaṃ   ayaṃ
kāmāvacarā bhūmi.
     [173]   Katamā   rūpāvacarā  bhūmi  heṭṭhato  brahmalokaṃ  pariyantaṃ
karitvā  uparito  akaniṭṭhe  deve  anto  karitvā  yaṃ  etasmiṃ antare
etthāvacarā    ettha    pariyāpannā   samāpannassa   vā   upapannassa
@Footnote: 1 Ma. Yu. ñāte. 2 Ma. Yu. aññā viññāṇacariyā aññā aññāṇacariyā aññā
@ñāṇacariyāti. 3 Ma. rūpaṃ.

--------------------------------------------------------------------------------------------- page123.

Vā diṭṭhadhammasukhavihārassa 1- vā cittacetasikā dhammā ayaṃ rūpāvacarā bhūmi. [174] Katamā arūpāvacarā bhūmi heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārassa vā cittacetasikā dhammā ayaṃ arūpāvacarā bhūmi. [175] Katamā apariyāpannā bhūmi apariyāpannā maggā ca phalāni ca asaṅkhatā ca dhātu ayaṃ apariyāpannā bhūmi imā catasso bhūmiyo. [176] Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā cattāri jhānāni catasso appamaññāyo catasso arūpāvacarasamāpattiyo catasso paṭisambhidā catasso paṭipadā cattāri ārammaṇāni cattāro ariyavaṃsā 2- cattāri saṅgahavatthūni cattāri cakkāni cattāri dhammapadāni imā catasso bhūmiyo taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati catudhammavavatthāne paññā bhūminānatte ñāṇaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 122-123. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2429&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2429&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=171&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=171              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6959              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6959              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]