![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[186] Kathaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ . Dhammānānatte paññā dhammapaṭisambhide ñāṇaṃ niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ. {186.1} Saddhindriyaṃ dhammo viriyindriyaṃ dhammo satindriyaṃ dhammo samādhindriyaṃ dhammo paññindriyaṃ dhammo añño saddhindriyaṃ dhammo añño viriyindriyaṃ dhammo añño satindriyaṃ dhammo añño samādhindriyaṃ dhammo añño paññindriyaṃ dhammo yena ñāṇena ime nānā dhammā ñātā teneva ñāṇena ime nānā dhammā paṭividitāti tena vuccati dhammanānatte paññā--------------------------------------------------------------------------------------------- page129.
Dhammapaṭisambhide ñāṇaṃ. [187] Adhimokkhaṭṭho attho paggahaṭṭho attho upaṭṭhānaṭṭho attho avikkhepaṭṭho attho dassanaṭṭho attho añño adhimokkhaṭṭho attho añño paggahaṭṭho attho añño upaṭṭhānaṭṭho attho añño avikkhepaṭṭho attho añño dassanaṭṭho attho yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ. [188] Pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā aññā dhammaniruttiyo aññā atthaniruttiyo yena ñāṇena imā nānā niruttiyo ñātā teneva ñāṇena imā nānā niruttiyo paṭividitāti tena vuccati niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. [189] Pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni aññāni dhammesu ñāṇāni aññāni atthesu ñāṇāni aññāni niruttīsu ñāṇāni yena ñāṇena ime nānā ñāṇā ñātā teneva ñāṇena ime nānā ñāṇā paṭividitāti tena vuccati paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ.--------------------------------------------------------------------------------------------- page130.
[190] Saddhābalaṃ dhammo viriyabalaṃ dhammo satibalaṃ dhammo samādhibalaṃ dhammo paññābalaṃ dhammo añño saddhābalaṃ dhammo añño viriyabalaṃ dhammo añño satibalaṃ dhammo añño samādhibalaṃ dhammo añño paññābalaṃ dhammo yena ñāṇena ime nānā dhammā ñātā teneva ñāṇena ime nānā dhammā paṭividitāti tena vuccati dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. [191] Assaddhiye akampiyaṭṭho attho kosajje akampiyaṭṭho attho pamāde akampiyaṭṭho attho uddhacce akampiyaṭṭho attho avijjāya akampiyaṭṭho attho añño assaddhiye akampiyaṭṭho attho añño kosajje akampiyaṭṭho attho añño pamāde akampiyaṭṭho attho añño uddhacce akampiyaṭṭho attho añño avijjāya akampiyaṭṭho attho yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ. [192] Pañca dhamme sandassetuṃ byañjananiruttābhilāpā pañca atthe sandassetuṃ byañjananiruttābhilāpā aññā dhammaniruttiyo aññā atthaniruttiyo yena ñāṇena imā nānā niruttiyo ñātā teneva ñāṇena imā nānā niruttiyo paṭividitāti--------------------------------------------------------------------------------------------- page131.
Tena vuccati niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. [193] Pañcasu dhammesu ñāṇāni pañcasu atthesu ñāṇāni dasasu niruttīsu ñāṇāni aññāni dhammesu ñāṇāni aññāni atthesu ñāṇāni aññāni niruttīsu ñāṇāni yena ñāṇena ime nānā ñāṇā ñātā teneva ñāṇena ime nānā ñāṇā paṭividitāti tena vuccati paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ. [194] Satisambojjhaṅgo dhammo dhammavicayasambojjhaṅgo dhammo viriyasambojjhaṅgo dhammo pītisambojjhaṅgo dhammo passaddhisambojjhaṅgo dhammo samādhisambojjhaṅgo dhammo upekkhāsambojjhaṅgo dhammo añño satisambojjhaṅgo dhammo añño dhammavicayasambojjhaṅgo dhammo añño viriyasambojjhaṅgo dhammo añño pītisambojjhaṅgo dhammo añño passaddhisambojjhaṅgo dhammo añño samādhisambojjhaṅgo dhammo añño upekkhāsambojjhaṅgo dhammo yena ñāṇena ime nānā dhammā ñātā teneva ñāṇena ime nānā dhammā paṭividitāti tena vuccati dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. [195] Upaṭṭhānaṭṭho attho pavicayaṭṭho attho paggahaṭṭho attho pharaṇaṭṭho attho upasamaṭṭho attho avikkhepaṭṭho attho paṭisaṅkhānaṭṭho attho añño upaṭṭhānaṭṭho attho--------------------------------------------------------------------------------------------- page132.
Añño pavicayaṭṭho attho añño paggahaṭṭho attho añño pharaṇaṭṭho attho añño upasamaṭṭho attho añño avikkhepaṭṭho attho añño paṭisaṅkhānaṭṭho attho yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ. [196] Satta dhamme sandassetuṃ byañjananiruttābhilāpā satta atthe sandassetuṃ byañjananiruttābhilāpā aññā dhammaniruttiyo aññā atthaniruttiyo yena ñāṇena imā nānā niruttiyo ñātā teneva ñāṇena imā nānā niruttiyo paṭividitāti tena vuccati niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. [197] Sattasu dhammesu ñāṇāni sattasu atthesu ñāṇāni cuddasasu niruttīsu ñāṇāni aññāni dhammesu ñāṇāni aññāni atthesu ñāṇāni aññāni niruttīsu ñāṇāni yena ñāṇena ime nānā ñāṇā ñātā teneva ñāṇena ime nānā ñāṇā paṭividitāti tena vuccati paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ. [198] Sammādiṭṭhi dhammo sammāsaṅkappo dhammo sammāvācā dhammo sammākammanto dhammo sammāājīvo dhammo sammāvāyāmo dhammo sammāsati dhammo sammāsamādhi dhammo--------------------------------------------------------------------------------------------- page133.
Añño sammādiṭṭhi dhammo añño sammāsaṅkappo dhammo añño sammāvācā dhammo añño sammākammanto dhammo añño sammāājīvo dhammo añño sammāvāyāmo dhammo añño sammāsati dhammo añño sammāsamādhi dhammo yena ñāṇena ime nānā dhammā ñātā teneva ñāṇena ime nānā dhammā paṭividitāti tena vuccati dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. [199] Dassanaṭṭho attho abhiniropanaṭṭho attho pariggahaṭṭho attho samuṭṭhānaṭṭho attho vodānaṭṭho attho paggahaṭṭho attho upaṭṭhānaṭṭho attho avikkhepaṭṭho attho añño dassanaṭṭho attho añño abhiniropanaṭṭho attho añño pariggahaṭṭho attho añño samuṭṭhānaṭṭho attho añño vodānaṭṭho attho añño paggahaṭṭho attho añño upaṭṭhānaṭṭho attho añño avikkhepaṭṭho attho yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ. [200] Aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā aṭṭha atthe sandassetuṃ byañjananiruttābhilāpā aññā dhammaniruttiyo aññā atthaniruttiyo yena ñāṇena imā nānā niruttiyo--------------------------------------------------------------------------------------------- page134.
Ñātā teneva ñāṇena imā nānā niruttiyo paṭividitāti tena vuccati niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. [201] Aṭṭhasu dhammesu ñāṇāni aṭṭhasu atthesu ñāṇāni soḷasasu niruttīsu ñāṇāni aññāni dhammesu ñāṇāni aññāni atthesu ñāṇāni aññāni niruttīsu ñāṇāni yena ñāṇena ime nānā ñāṇā ñātā teneva ñāṇena ime nānā ñāṇā paṭividitāti tena vuccati paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati atthanānatte paññā atthapaṭisambhide ñāṇaṃ dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ paṭibhāṇanānatte paññā paṭibhāṇapaṭisambhide ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 128-134. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2553&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2553&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=186&items=16 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=34 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=186 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7178 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7178 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]