![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[211] Kathaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ. {211.1} Nekkhammavasena cittassekaggatā avikkhepo samādhi tassa samādhissa vasena uppajjati ñāṇaṃ tena ñāṇena āsavā khīyanti iti paṭhamaṃ samatho pacchā ñāṇaṃ tena ñāṇena āsavānaṃ khayo Hoti tena vuccati avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ 1- ñāṇaṃ. [212] Āsavāti katame te āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. {212.1} Katthete āsavā khīyanti. Sotāpattimaggena anavaseso diṭṭhāsavo khīyati apāyagamanīyo kāmāsavo khīyati apāyagamanīyo bhavāsavo khīyati apāyagamanīyo avijjāsavo khīyati etthete āsavā khīyanti sakadāgāmimaggena oḷāriko kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti anāgāmimaggena anavaseso kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti arahattamaggena anavaseso bhavāsavo khīyati anavaseso avijjāsavo khīyati etthete āsavā khīyanti. [213] Abyāpādavasena .pe. ālokasaññāvasena avikkhepavasena dhammavavatthānavasena ñāṇavasena pāmujjavasena paṭhamajjhānavasena dutiyajjhānavasena tatiyajjhānavasena catutthajjhānavasena ākāsānañcāyatanasamāpattivasena viññāṇañcāyatanasamāpatti- vasena ākiñcaññāyatanasamāpattivasena nevasaññānāsaññāyatana- samāpattivasena paṭhavīkasiṇavasena āpokasiṇavasena @Footnote: 1 ānantariya samādhisminti vā pāṭho dissati. Tejokasiṇavasena vāyokasiṇavasena nīlakasiṇavasena pītakasiṇavasena lohitakasiṇavasena odātakasiṇavasena ākāsakasiṇavasena viññāṇakasiṇavasena buddhānussativasena dhammānussativasena saṅghānussativasena sīlānussativasena cāgānussativasena devatānussativasena ānāpānassativasena maraṇassativasena kāyagatāsativasena upasamānussativasena {213.1} uddhumātakasaññāvasena vinīlakasaññāvasena vipubbaka- saññāvasena vicchiddakasaññāvasena vikkhāyitakasaññāvasena vikkhittakasaññāvasena hatavikkhittakasaññāvasena lohitakasaññāvasena puḷavakasaññāvasena aṭṭhikasaññāvasena dīghaṃ assāsavasena dīghaṃ passāsavasena rassaṃ assāsavasena rassaṃ passāsavasena sabbakāyapaṭisaṃvedī assāsavasena sabbakāyapaṭisaṃvedī passāsavasena passambhayaṃ kāyasaṅkhāraṃ assāsavasena passambhayaṃ kāyasaṅkhāraṃ passāsavasena pītipaṭisaṃvedī assāsavasena pītipaṭisaṃvedī passāsavasena sukhapaṭisaṃvedī assāsavasena sukhapaṭisaṃvedī passāsavasena cittasaṅkhārapaṭisaṃvedī assāsavasena cittasaṅkhārapaṭisaṃvedī passāsavasena passambhayaṃ cittasaṅkhāraṃ assāsavasena passambhayaṃ cittasaṅkhāraṃ passāsavasena cittapaṭisaṃvedī assāsavasena cittapaṭisaṃvedī passāsavasena abhippamodayaṃ cittaṃ assāsavasena abhippamodayaṃ cittaṃ passāsavasena samādahaṃ cittaṃ .pe. vimocayaṃ cittaṃ aniccānupassī Virāgānupassī nirodhānupassī paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samādhi tassa samādhissa vasena uppajjati ñāṇaṃ tena ñāṇena āsavā khīyanti iti paṭhamaṃ samatho pacchā ñāṇaṃ tena ñāṇena āsavānaṃ khayo hoti tena vuccati avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ. [214] Āsavāti katame te āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. {214.1} Katthete āsavā khīyanti. Sotāpattimaggena anavaseso diṭṭhāsavo khīyati apāyagamanīyo kāmāsavo khīyati apāyagamanīyo bhavāsavo khīyati apāyagamanīyo avijjāsavo khīyati etthete āsavā khīyanti. {214.2} Sakadāgāmimaggena oḷāriko kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti. {214.3} Anāgāmimaggena anavaseso kāmāsavo khīyati tadekaṭṭho bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti. {214.4} Arahattamaggena anavaseso bhavāsavo khīyati anavaseso avijjāsavo khīyati etthete āsavā khīyanti taṃ ñātaṭṭhena Ñāṇaṃ pajānanaṭṭhena paññā tena vuccati avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 138-142. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2757 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2757 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=211&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=36 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=211 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7240 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7240 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]