ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [211]    Kathaṃ    avikkhepaparisuddhattā   āsavasamucchede   paññā
ānantarikasamādhismiṃ ñāṇaṃ.
     {211.1}  Nekkhammavasena  cittassekaggatā  avikkhepo samādhi tassa
samādhissa   vasena   uppajjati   ñāṇaṃ   tena   ñāṇena  āsavā  khīyanti
iti   paṭhamaṃ   samatho   pacchā   ñāṇaṃ   tena   ñāṇena  āsavānaṃ  khayo
Hoti    tena   vuccati   avikkhepaparisuddhattā   āsavasamucchede   paññā
ānantarikasamādhismiṃ 1- ñāṇaṃ.
     [212]   Āsavāti   katame   te  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo avijjāsavo.
     {212.1}  Katthete  āsavā khīyanti. Sotāpattimaggena anavaseso
diṭṭhāsavo    khīyati    apāyagamanīyo   kāmāsavo   khīyati   apāyagamanīyo
bhavāsavo    khīyati    apāyagamanīyo    avijjāsavo    khīyati   etthete
āsavā    khīyanti    sakadāgāmimaggena   oḷāriko   kāmāsavo   khīyati
tadekaṭṭho   bhavāsavo   khīyati  tadekaṭṭho  avijjāsavo  khīyati  etthete
āsavā    khīyanti    anāgāmimaggena    anavaseso   kāmāsavo   khīyati
tadekaṭṭho   bhavāsavo   khīyati  tadekaṭṭho  avijjāsavo  khīyati  etthete
āsavā   khīyanti  arahattamaggena  anavaseso  bhavāsavo  khīyati  anavaseso
avijjāsavo khīyati etthete āsavā khīyanti.
     [213]  Abyāpādavasena  .pe.  ālokasaññāvasena avikkhepavasena
dhammavavatthānavasena     ñāṇavasena     pāmujjavasena     paṭhamajjhānavasena
dutiyajjhānavasena           tatiyajjhānavasena          catutthajjhānavasena
ākāsānañcāyatanasamāpattivasena viññāṇañcāyatanasamāpatti-
vasena      ākiñcaññāyatanasamāpattivasena      nevasaññānāsaññāyatana-
samāpattivasena            paṭhavīkasiṇavasena           āpokasiṇavasena
@Footnote: 1 ānantariya samādhisminti vā pāṭho dissati.
Tejokasiṇavasena     vāyokasiṇavasena     nīlakasiṇavasena     pītakasiṇavasena
lohitakasiṇavasena          odātakasiṇavasena          ākāsakasiṇavasena
viññāṇakasiṇavasena          buddhānussativasena         dhammānussativasena
saṅghānussativasena          sīlānussativasena          cāgānussativasena
devatānussativasena         ānāpānassativasena         maraṇassativasena
kāyagatāsativasena upasamānussativasena
     {213.1}     uddhumātakasaññāvasena    vinīlakasaññāvasena   vipubbaka-
saññāvasena         vicchiddakasaññāvasena        vikkhāyitakasaññāvasena
vikkhittakasaññāvasena      hatavikkhittakasaññāvasena      lohitakasaññāvasena
puḷavakasaññāvasena     aṭṭhikasaññāvasena     dīghaṃ    assāsavasena    dīghaṃ
passāsavasena  rassaṃ  assāsavasena  rassaṃ  passāsavasena  sabbakāyapaṭisaṃvedī
assāsavasena       sabbakāyapaṭisaṃvedī      passāsavasena      passambhayaṃ
kāyasaṅkhāraṃ    assāsavasena    passambhayaṃ    kāyasaṅkhāraṃ   passāsavasena
pītipaṭisaṃvedī    assāsavasena   pītipaṭisaṃvedī   passāsavasena   sukhapaṭisaṃvedī
assāsavasena     sukhapaṭisaṃvedī     passāsavasena     cittasaṅkhārapaṭisaṃvedī
assāsavasena      cittasaṅkhārapaṭisaṃvedī      passāsavasena     passambhayaṃ
cittasaṅkhāraṃ    assāsavasena    passambhayaṃ    cittasaṅkhāraṃ   passāsavasena
cittapaṭisaṃvedī       assāsavasena      cittapaṭisaṃvedī      passāsavasena
abhippamodayaṃ      cittaṃ      assāsavasena      abhippamodayaṃ      cittaṃ
passāsavasena   samādahaṃ   cittaṃ   .pe.   vimocayaṃ   cittaṃ  aniccānupassī
Virāgānupassī      nirodhānupassī     paṭinissaggānupassī     assāsavasena
paṭinissaggānupassī            passāsavasena           cittassekaggatā
avikkhepo    samādhi    tassa    samādhissa    vasena   uppajjati   ñāṇaṃ
tena   ñāṇena   āsavā   khīyanti   iti   paṭhamaṃ   samatho  pacchā  ñāṇaṃ
tena  ñāṇena  āsavānaṃ  khayo  hoti  tena  vuccati  avikkhepaparisuddhattā
āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ.
     [214]   Āsavāti   katame   te  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo avijjāsavo.
     {214.1}  Katthete  āsavā khīyanti. Sotāpattimaggena anavaseso
diṭṭhāsavo    khīyati    apāyagamanīyo   kāmāsavo   khīyati   apāyagamanīyo
bhavāsavo    khīyati    apāyagamanīyo    avijjāsavo    khīyati   etthete
āsavā khīyanti.
     {214.2}  Sakadāgāmimaggena  oḷāriko kāmāsavo khīyati tadekaṭṭho
bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti.
     {214.3}   Anāgāmimaggena  anavaseso kāmāsavo khīyati tadekaṭṭho
bhavāsavo khīyati tadekaṭṭho avijjāsavo khīyati etthete āsavā khīyanti.
     {214.4}   Arahattamaggena  anavaseso  bhavāsavo  khīyati anavaseso
avijjāsavo    khīyati    etthete   āsavā   khīyanti   taṃ   ñātaṭṭhena
Ñāṇaṃ    pajānanaṭṭhena    paññā    tena   vuccati   avikkhepaparisuddhattā
āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 138-142. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2757              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2757              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=211&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=211              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7240              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7240              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]